SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ MOSC5555555555555 55. RxOF555555555 (५) भगवई २ सत्तं उ-१ [२४] 555555555555555OSXORY रणं एगे जीवे सअंते । खेत्तओणं जीवे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते । कालओ णं जीवे न कयावि न आसि जाव निच्चे, नत्थि पुणार से म · अंते ! भावओणं जीवे अणंता णाणपज्जवा अणंता दंसणपज्जवा अणंता चरित्तपज्जवा अणंता गरुयलहुयपज्जवा अणंता अगरुयलयपजवा, नत्थि पुण से अंते। से तं.दव्वओजीवे सअंते, खेत्तओ जीवे सअंते, कालओ जीवे अणंते, भावओ जीवे अणंते। (३) जे विय ते खंदया ! पुच्छा। दव्वओ णं एगा सिद्धी सअंता, खेत्तओ f सिद्धी पणयालीसं जोयणसयसहस्साई आयाम-विक्खंभेणं, एगा जोयणकोडी बायालीसं च जोयणसयसहस्साइं तीसं च जोयणसहस्साई दोन्नि य अउणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं प०, अत्थि पुण से अंते; कालओ णं सिद्धी न कयावि न आसि०; भावओ य जहा लोयस्स तहा भाणियव्वा । तत्थ दव्वओ सिद्धी सअंता, खेत्तओ सिद्धी सअंता, कालओ सिद्धी अणंता, भावओ सिद्धी अणंता। (४) जे वि य ते खंदया ! जाव किं अणंते सिद्धे ? तं चेव जाब दव्वओणं एगे सिद्धे सअंते; खेत्तओणं सिद्धे असंखेजपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते; कालओणं सिद्धे सादीए अपज्जवसिए, नत्थि पुण से अंते; भावओ म सिद्धे अणंता णाणपज्जवा, अणंता दंसणपज्जवा जाव अणंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते । सेत्तं दव्वओ सिद्धे सअंते, खेत्तओ सिद्धे सअंते, कालओ सिद्धे अणते, भावओ सिद्धे अणंते। [सु. २५-३१. मरणं पडुच्च संसारवति -हाणिविसयाए खंदयपुच्छाए बाल- पंडियमरणपरूवणापुव्वयं समाहाणं] २५. जे वि यते खंदया ! इमेयारूवे अज्झत्थिए चितिए जाव समुप्पज्जित्था केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ? तस्स वि यणं अयमढे -एवं खलु खंदया ! मए 4 दुविहे मरणे पण्णत्ते । तं जहा बालमरणे पंडियमरणे य। २६. से किं तं बालमरणे ? बालमरणे दुवालसविहे प०, तं -वलयमरणे १ वसट्टमरणे २ अंतोसल्लमरणे ३ तब्भमरणे ४ गिरिपडणे ५ तरुपडणे ६ जलप्पवेसे ७ जलणप्पवेसे ८ विसभक्खणे ९ सत्थोवाडणे १० वेहाणसे ११ गद्धपढे १२ । इच्चेतेणं खंदया ! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अणतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरिय० मणुय० देव०, अणाइयं चणं अणवदग्गं दीहमद्धं चाउरत संसारकतार अणुपरियट्टइ, सेत्तं मरमाणे वड्डइ वड्डइ । सेत्तं बालमरणे । २७. से किं तं पंडियमरणे ? पंडियमरणे दुविहे प०, तं० पाओवगमणे य भत्तपच्चक्खाणे य । २८. से किं तं पाओवगमणे ? पाओवगमणे दुविहे प०, तं० नीहारिमेय अनीहारिमे य, नियमा अप्पडिकम्मे। सेत्तं पाओवगमणे। २९. से किंतं भत्तपच्चक्खाणे? भत्तपच्चक्खाणे ई दुविहे पं०, तं० नीहारिमे य अनीहारिमे य, नियमा सपडिकम्मे । से तं भत्तपच्चक्खाणे । ३०. इच्चेतेणं खंदया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति । सेत्तं मरमाणे हायइ हायइ । सेत्तं पंडियमरणे। ३१. इच्चेएणं खंदया ! दुविहेणं मरणेणं मरमाणे जीवे वड्डइ वा हायति वा। [सु. ३२-३८. खंदयस्स पडिबोहो पव्वज्जागहणं विहरणं च, भगवओ वि विहरणं] ३२. (१) एत्थ णं से खंदए कच्चायणसगोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमसइ, २ एवं वदासी इच्छामि णं भंते ! तुब्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए। (२) अहासुहं देवाणुप्पिया ! मा पडिबंधं । ३३. तए णं समणे भगवं महावीरे खंदयस्स कच्चायणसगोत्तस्सतीसे य महतिमहालियाएपरिसाए धम्म परिकहेइ। धम्मकहाभाणियव्वा । ३४. तएणं से खंदए कच्चायणसगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे जाव हियए उठाए उढेइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २ एवं वदासी-सदहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंथं पावयणं, अब्भुढेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते!, तहमेयं भंते !, अवितहमेयं भंते !, असंदिद्धमेयं भंते!, इच्छियमेयं भंते !, पडिच्छियमेयं भंते !, इच्छियपडिच्छियमेयं भंते !, से जहेयं तुब्भे वदह त्ति कट्ट समणं भगवं महावीरं वंदति नमसति, २ उत्तरपुरस्थिमं दिसीभायं अवक्कमइ, २ तिदंडं च कुंडियं च जाव धातुरत्ताओ य एगंते एडेइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता जाव नमंसित्ता एवं वदासी-आलित्ते णं भंते ! लोए, पलिते णं भंते ! लोए,. आलित्तपलिते णं भंते ! लोए जराए मरणेण य से जहानामए केइ गाहावती अगारंसि झियायमाणंसिजे से तत्थ भंडे भवइ अप्पसारे मोल्लगरुए तं गहाय आयाए एगंतमंतं अवक्कमइ, एस मे नित्थारिए समाणे पच्छा पुरा य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ । एवामेव देवाणुप्पिया ! मज्झ वि आया एगे Mero+355555555555555555555 श्री आगमगुणमंजूषा २३९ 4555555555555555555##FFoxor 9F$听听听听听听听听听听听听听听听听听听听听听听听听明明听听听听听听明听听听听听听听听听听听听听C恩 55 乐乐乐乐乐乐玩玩乐乐乐乐乐%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy