SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ AGROF###55555 (४) समवायगसुत्तं ८४-९० द्वाणई (२३] 55555555pxot C88明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听乐乐乐乐乐乐乐乐 चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । तिविठू णं वासुदेवे चउरासीई वाससयसहस्साइं परमाउयं पालयित्ता अप्पतिट्ठाणे नरए नेरइयत्ताते उववन्ने। सक्कस्सणं देविंदस्स देवरण्णो चउरासीति सामाणियसाहस्सीतोपण्णत्तातो। सव्वे विणं बाहिरया मंदरा चउरासीतिं चउरासीतिं जोयणसहस्साई उडुंउच्चत्तेणं पण्णत्ता । सव्वे वि णं अंजणगपव्वया चउरासीतिं चउरासीतिं जोयणसहस्साइं उडुंउच्चत्तेणं पण्णत्ता । हरिवस्स-रम्मयवासियाणं जीवाणं धणुपट्ठा चउरासीति चउरासीति जोयणसहस्साई सोलस जोयणाइं चत्तारि य भागा जोयणस्स परिक्खेवेणं पण्णत्ता । पंकबहुलस्स णं कंडस्स उवरिल्लातो चरिमंतातो हेट्ठिले चरिमंते एस णं चउरासीति जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते । वियाहपण्णत्तीए णं भगवतीए चउरासीतिं पदसहस्सा पदग्गेणं पण्णत्ता। चउरासीतिं नागकुमारावाससतसहस्सा पण्णत्ता। चउरासीतिपइण्णगसहस्सा पण्णत्ता। चउरासीतिं जोणिप्पमुहसतसहस्सा पण्णत्ता । पुव्वाइयाणं सीसपहेलियपज्जवसाणाणं सट्ठाणट्ठाणंतराणं चउरासीतिए गुणकारे पण्णत्ते। उसभस्सणं अरहतो कोसलियस्स चउरासीतिंगणा चउरासीतिंगणधरा होत्था। उसभस्सणं अरहतो कोसलियस्स उसभसेणपामोक्खातो चउरासीतिं समणसाहस्सीओ होत्था । चउरासीतिं विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया ।[८५]★★★ आयारस्सणं भगवतो सचूलियागस्स पंचासीति उद्देसणकाला पण्णत्ता । धायइसंडस्स णं मंदरा पंचासीति जोयणसहस्साइं सव्वग्गेणं पण्णत्ता । रुयए णं मंडलियपव्वए पंचासीतिं जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । नंदणवणस्स णं हेट्ठिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिले चरिमंते एस णं # पंचासीति जोयणसयाइं आबाहाते अंतरे पण्णत्ते। [८६]★★★ सुविहिस्स णं पुप्फदंतस्स अरहओ छलसीतिं गणा छलसीतिं गणहरा होत्था । सुपासस्स णं म अरहतो छलसीतिं वाइसया होत्था । दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेट्ठिल्ले चरिमंते एस णं छलसीतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । [८७]★★★ मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्तासीति जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते। मंदरस्स [णं पव्वयस्स] दक्खिणिल्लातो चरिमंतातो दओभासस्स आवासपव्वतस्स उत्तरिल्ले चरिमंते एसणं सत्तासीति जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । एवं मंदरस्स पच्चत्थिमिलातो चरिमंतातो संखस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एवं चेव । एवं मंदरस्स [णं पव्वतस्स] उत्तरिल्लातो चरिमंतातो दगसीमस्स आवासपव्वतस्स दाहिणिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । छण्हं कम्मपगडीणं आतिमउवरिल्लवज्जाणं सत्तासीतिं उत्तरपगडीतो पण्णत्तातो। महाहिमवंतकूडस्स णं उवरिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिले चरिमंते एस णं सत्तासीतिं जोयणसयाई अबाहाते अंतरे पण्णत्ते । एवं रुप्पीकूडस्स वि। [८८]★★★ एगमेगस्स णं चंदिमसूरियस्स अट्ठासीतिं अट्ठासीतिं महग्गहा परिवारोपण्णत्तो। दिट्ठिवायस्सणं अट्ठासीतिं सुत्ताइं पण्णत्ताई, तंजहा उज्झुसुयं, परिणतापरिणतं, एवं अट्ठासीतिं सुत्ताणि भाणियव्वाणि जहा णंदीए। मंदरस्सणं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं अट्ठासीति जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । एवं चउसु वि दिसासु णातव्वं । बाहिराओ उत्तरातो णं कट्ठातो सूरिए पढ़मं छम्मासं अयमीणे चोयालीसइमे मंडलगते अठ्ठासीति एकसठ्ठिभागे मुहुत्तस्स-दिवसखेत्तस्स णिवुड्ढेत्ता रयणिखेत्तस्स अभिणिवुड्वेत्ता सूरिए चारं चरतीति । दक्षिणकट्ठातो णं सूरिए दोच्च छम्मासं अयमीणे चोयालीसतिमे मंडलगते अट्ठासीतिं एगसट्ठिभागे मुहुत्तस्स रयणिखेत्तस्स णिवुड्ढेता दिवसखेत्तस्स अभिणिवुड्ढेता णं सूरिए चारं चरति । [८९]** उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए समाए पच्छिमे भागे एकूणणउइए अद्धमासेहिं सेसेहिं कालगते वीतिकंते जाव सव्वदुक्खप्पहीणे । समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थीए समाए पच्छिमे भागे एगणनउतीए अद्धमासेहिं सेसेहिं कालगते जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवटीएगणनउई वाससयाइं महाराया होत्था । संतिस्सणं अरहतो एगणनउई अज्जासाहस्सीतो उक्कोसिया अज्जासंपदा होत्था।[९०] **सीयले णं अरहा णउई धणूई उड्उच्चत्तेणं होत्था । अजियस्सणं अरहओ णउइं गणा नउई गणहरा होत्था । एवं संतिस्स वि । सयंभुस्स णं वासुदेवस्स णउतिं वासाई विजए होत्था । सव्वेसि णं वट्टवेयड्डपव्वयाणं उवरिल्लातो GO乐明明听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明2.CN Mero S 55555555 ॥ श्री आगमगुणमंजूषा - २००55555555555555555555$$$$OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy