SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ POR95$$$$ (४) समवायंगसुत्तं ९०-१०० हाणई [२४] 15555FOTOng C$$$$$乐乐乐乐乐乐听听听听听听乐乐玩乐乐乐乐听听听听听听乐乐玩玩乐乐明$$$$乐听听听听听听GO सिहरतलातो सोगंधियकंडस्स हेट्ठिल्ले चरिमंते एसणं नउतिं जोयणसयाई अबाहाए अंतरे पण्णत्ते।[९१] ** एक्काणउइं परवेयावच्चकम्मपडिमातो पण्णत्तातो । कालोयणे णं समुद्दे एक्काणउतिं जोयणसयसहस्साई साहियाइं परिक्खेवेणं पण्णत्ते । कुंथुस्स णं अरहतो एक्काणउतिं आहोहियसता होत्था। आउय-गोयवज्जाणं म छण्हं कम्मपगडीणं एक्काणउतिं उत्तरपगडीओ पण्णत्ताओ। [९२] *बाणउइं पडिमातो पण्णत्ताओ। थेरे णं इंदभूती बाणउतिं वासाई सव्वाउयं पालइत्ता सिद्धे बुद्धे [जाव प्पहीणे] । मंदरस्स णं पव्वतस्स बहुमज्झदेसभागातो गोथुभस्स आवासपव्वतस्स पच्चत्थिमिल्ले चरिमंते एस णं बाणउतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउण्ह वि आवासपव्वयाणं। [९३] * चंदप्पभस्सणं अरहतो तेणउतिंगणा तेणउतिं गणहरा होत्था । संतिस्सणं अरहतो तेणउइं चोद्दसपुव्विसया होत्था । तेणउतिमंडलगते णं सूरिए अतिवट्टमाणे वा नियट्टमाणे वा समं अहोरत्तं विसमं करेति । [१४]★★★निसह-नेलवंतियाओ णं जीवातो चउणउइं चउणउइं जोयणसहस्साइं एवं छप्पण्णं जोयणसतं दोणि य एकूणविसतिभागे जोयणस्स आयामेणं पण्णत्ता(तो) अजितस्सणं णं अरहतो चउणउति ओहिनाणिसया होत्था।[९५]XXXसुपासस्सणं अरहतो पंचाणउतिंगणा पंचाणउतिं गणहरा होत्था। जंबुद्दीवस्सणं दीवस्स चरिमंताओ चउद्दिसिं लवणसमुई पंचाणउतिं पंचाणउतिं जोयणसहस्साई ओगाहित्ता चतारि महापायाला पण्णत्ता, तंजहा वलयामुहे केउए जुयते ईसरे। लवणसमुद्दस्स उभओपासिं पि पंचाणउतिं पंचाणउतिं पदेसा उव्वेधुस्सेधपरिहाणीए पण्णत्ता । कुंथू णं अरहा पंचाणउति वाससहस्साई परमाउयं पालयित्ता सिद्धे बुद्धे जाव प्पहीणे । थेरे णं मोरियपुत्ते पंचाणउतिं वासाइं सव्वाउयं पालयित्ता सिद्धे बुद्धे जाव प्पहीणे । [९६]*** एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स छण्णउति छण्णउतिं गामकोडीओ होत्था । वायुकुमाराणं छण्णउइं भवणावाससतसहस्सा पण्णत्ता । वावहारिए णं दंडे छण्णउतिं अंगुलाणि अंगुलपमाणेणं, एवं धणू नालिया जुगे अक्खे मुसले वि। अब्भंतराओ आइमुहुत्ते छण्णउतिं अंगुलच्छाये पण्णत्ते । [९७]*** मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोथुभस्स णं आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्ताणउतिं जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । एवं चउद्दिसिं पि । अट्ठण्हं कम्मपगडीणं सत्ताणउतिं उत्तरपगडीतो पण्णत्तातो। हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउतिं वाससयाइं अगारमज्झावसित्ता मुंडे भवित्ता णं अगारातो जाव पव्वतिते । [९८]★★★नंदणवणस्सणं उवरिल्लातो चरिमंतातो पंडयवणस्स हेट्ठिल्ले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । मंदरस्स णं पव्वतस्स पच्चस्थिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एसणं अट्ठाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । एवं चउदिसिं पि । दाहिणभरहड्डस्सणं धणुपट्टे अट्ठाणउतिं जोयणसयाइं किंचूणाई आयामेणं पण्णत्ते। उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे एक्कूणपन्नासतिमे मंडलगते अट्ठाणउति एक्कसट्ठिभागे मुहुत्तस्स दिवसखेतस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्डेत्ता णं सूरिए चारं चरति । दक्खिणातो णं कठ्ठातो सूरिए दोच्चं छम्मासं अयमीणे एक्कूणपन्नासतिमे मंडलगते अट्ठाणउति एक्कसट्ठिभाए मुहुत्तस्स रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेतस्स अभिनिवुढेत्ता णं सूरिए चारं चरति। रेवतिपढमजेट्ठपज्जवसाणाणं एक्कूणवीसाए नक्खत्ताणं अट्ठाणउतितारातो तारग्गेणं पण्णत्तातो।[९९] *** मंदरेणं पव्वतेणवणउतिंजोयणसहस्साइं उहुंउच्चत्तेणं पण्णत्ते। नंदणवणस्सणं पुरथिमिल्लातो चरिमंतातो पच्चत्थिमिल्ले चरिमंते एसणं णवणउतिंजोयणसत्ताई अबाहाते अंतरे पण्णत्ते। एवं दक्खिणिल्लातो उत्तरे। पढमे सूरियमंडले णवणउतिजोयणसहस्साई सातिरेगाइं आयामविक्खंभेणं पण्णत्ते । दोच्चे सूरियमंडले णवणउति जोयणसहस्साई साहियाइं आयामविक्खंभेणं पण्णत्ते । ततिए सूरियमंडले नवनउतिं जोयणसहस्साई साहियाइं आयामविक्खंभेणं पण्णत्ते। इमीसेणं रतणप्पभाए पुढवीए अंजणस्स कंडस्स हेट्ठिल्लातो चरिमंतातो वाणमंतरभोमेज्जविहाराणं उवरिमंते एस णं नवनउतिं जोयणसयाइं अबाहाए अंतरे पण्णत्ते। [१००] ** दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछठेहिं भिक्खासतेहिं अहासुत्तं 5 जाव आराहिया यावि भवति । सयभिसयानक्खत्ते सएक्कतारे पण्णत्ते । सुविधी पुप्फदंते णं अरहा एगंधणुसतं उहुंउच्चत्तेणं होत्था । पासे णं अरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालयित्ता सिद्धे जाव प्पहीणे । एवं थेरे वि अज्जसुहम्मे । सव्वे वि णं दीहवेयड्डपव्वया एगमेगं गाउयसतं उहुंउच्चत्तेणं पण्णत्ता । सव्वे वि णं चुल्लहिमवंत-सिहरिवासहरपव्वया एगमेगंजोयणसतं उहुंउच्चत्तेणं एगामेगं गाउयसतं उव्वेधेणं पण्णत्ता। सव्वे विणं कंचणगपव्वया एगमेगंजोयणसयं उहुंउच्चत्तेणं, ve' 555555555555555555555 श्री आगमगुणमजूषा - २०१5555555555555555555555F OOR 编听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy