SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ FOR9555555555 (४) समवायंगसुत्तं ७२-८४ द्वाणई रिश 国男男%%%%%2008 पतच्छेज, कडगच्छेज, पतगच्छेज्नं ७०, सज्जीवं, निज्जीवं७१, सउणरुतमिति ७२ ॥ संमुच्छिमखहयरपंचेदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई फठिती पण्णत्ता । [७३]*** हरिवस्स-रम्मयवस्सियातो णं जीवातो तेवत्तरि २ जोयणसहस्साइं नव य एक्कुत्तरे जोयणसते सत्तरस य एकूणवीसतिभागे जोयणस्स अद्भभागं च आयामेणं पण्णत्तातो । विजये णं बलदेवे तेवत्तरि वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । [७४] थेरे णं ' अग्गिभूती चोवत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहिणे। निसभातोणं वासहरपव्वतातो तिगिच्छिद्दहातोणं दहातो सीतोता महानदी चोवत्तरि जोयणसताइं सहियाइं उत्तराहुत्ती पवहित्ता वतिरामतियाए जिब्भियाए चउजोयणायामाए पण्णासजोयणविक्खंभाए वइरतले कुंडे महता घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठितेणं पवातेणं महया सद्देणं पवडति । एवं सीता वि दक्खिणाहुत्ती भाणियव्वा । चउत्थवज्जासु छसु पुढवीसु चोवत्तरि निरयावाससयसहस्सा पण्णत्ता। [७५] सुविहिस्स णं पुप्फदंतस्स अरहतो पण्णत्तरि जिणा पण्णत्तरि जिणसता होत्था । सीतले णं अरहा पण्णत्तरं पुव्वसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते। संती णं अरहा पण्णत्तरिं वाससहस्साई अगारवासमज्झावसित्ता जाव पव्वतिते। [७६] छावत्तरि विज्जुकुमारावाससतसहस्सा पण्णत्ता। एवं दीव-दिसा उदहीणं विज्जुकुमारिंद-थणियमग्गीणं । छण्हं पि जुगलयाणं छावत्तरि मो सतसहस्सा ।।५९॥ [७७]***भरहे राया चाउरंतचक्कवट्टी सत्तत्तरिं पुव्वसतसहस्साई कुमारवासमज्झावसित्ता महरायाभिसेयं पत्ते । अंगवंसातो णं सत्तत्तरि रायाणो मुंडे जाव पव्वइया । गद्दतोय-तुसियाणं देवाणं सत्तत्तरिं देवसहस्सा परिवारो पण्णत्ता। एगमेगे णं मुहुत्ते सत्तत्तरि लवे लवग्गेणं पण्णत्ते। [७८]*** सक्कस्स णं देविंदस्स देवरण्णो वेसमणे महाराया अट्ठसत्तरीए सुवण्णकुमार-दीवकुमारावाससतसहस्साणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरति । थेरे णं अकंपिते अट्ठत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्धे जाव सव्वदुक्खप्पहीणे। उत्तरायणनियट्टे णं सूरिए पढमातो मंडलातो एगूणचत्तालीसइमे मंडले अठ्ठत्तरि एगसट्ठिभाए दिवसखेतस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ताणं चारं चरति, एवं दक्खिणायणनियट्टे वि।[७९]XXX वलयामुहस्सणं पातालस्स हेट्ठिल्लातो चरिमंतातो इमीसे णं रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते एस णं एकूणासीति जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं केउस्स वि जुययस्स वि ईसरस्स वि । छट्ठीए णं पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेट्ठिल्ले चरिमंते एस णं एकूणासीति जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । जंबुदीवस्स णं दीवस्स बारस्स य बारस्स य एस णं एगूणासीइं जोयणसहस्साइं साइरेगाई अबाहाए अंतरे पण्णत्ते।[८०]**सेजसेणं अरहा असीति धणूई उद्धंउच्चत्तेणं होत्था। तिविट्ठणं वासुदेवे असीति धणूइं उहुंउच्चत्तेणं होत्था । अयले णं बलदेवे असीति धणूइं उखुउच्चत्तेणं होत्था । तिविद् णं वासुदेवे असीतिं वाससतसहस्साई महाराया होत्था। आउबहुले णं कंडे असीति जोयणसहस्साई बाहल्लेणं पण्णत्ते । ईसाणस्स णं देविंदस्स देवरण्णो असीति सामाणियसाहस्सीतो पण्णत्तातो । जंबुद्दीवे णं दीवे असीउत्तरं जोयणसतं ओगाहेत्ता सूरिए उत्तरकट्ठोवगते पढम उदयं करेती । [८१]★★★ नवनवमिया णं भिक्खुपडिमा एक्कासीतिए रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिता [यावि भवति] । कुंथुस्स णं अरहतो एक्कासीति मणपज्जवणाणिसया होत्था। वियाहपण्णत्तीए एक्कासीतिं महाजुम्मसया पण्णत्ता। [८२] जंबुद्दीवे दीवे बासी मंडलसतं जं सूरिए दुक्खुत्तो संकमित्ताणं चारं चरति, तंजहा निक्खममाणे य पविसमाणे य । समणे भगवं महावीरे बासीतीए रातिदिएहिं वीतिकंतेहिं गब्भातो गब्भं साहरिते। महाहिमवंतस्स णं वासहरपव्वयस्स अवरिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स हेट्ठिले चरिमंते एस णे बासीइं जोयणसयाइं अबाहाए अंतरे पण्णत्ते । एवं रुप्पिस्स वि। [८३] समणे भगवं महावीरे बासीतीए रातिदिएहिं वीतिकंतेहिं तेयासीइमे रातिदिए वट्टमाणे गब्भाओ गब्भं साहरिते। सीतलस्स णं अरहतो तेसीति गणा तेसीति गणधरा होत्था । थेरे णं मंडियपुत्ते तेसीति वासाइं सव्वाउयं # पालइत्ता सिद्धे बुद्धे जाव प्पहीणे । उसभे णं अरहा कोसलिए तेसीतिं पुव्वसतसहस्साई अगारवासमज्झावसित्ता मुंडे भवित्ता णं जाव पव्वइत्ते । भरहे णं राया चाउरंतचक्कवट्टी तेसीतिं पुव्वसतसहस्साई अगारवासमज्झावसित्ता जिणे जाते केवली सव्वण्णू सव्वभावदरिसी।[८४]XXX चउरासीति निरयावाससतसहस्सा पण्णत्ता। उसभेणं अरहा कोसलिए चउरासीइं पुव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव [प्पहीणे] । एवं भरहे बाहुबलि बंभि सुंदरि। सेजसेणं अरहा meroFFFFF#55555555555555555 श्री आगमगुणमंजूषा-१९९,4555555555555555555555555 NOTION LC%听听听听听听听听听听听听听听乐乐乐乐乐乐 明明明明明明明明明明明明明明明明明乐明明明明明明明明明明GO MeroS55555555555555555555555555555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy