SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ HOR95555555 O乐乐乐乐乐乐听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听折折乐乐乐乐乐OST पण्णत्ता । सोहम्मीसाणेसु बंभलोए यतीसु कप्पेसु चउसहि विमाणावाससतसहस्सा पण्णत्ता। सव्वस्स विय णं रण्णो चाउरंतचक्कवाट्टस्स चउसठ्ठीलठ्ठीए महग्धे मुत्तामणिमए हारे पण्णत्ते । [६५] *** जंबुद्दीवे णं दीवे पणसर्व्हि सूरमंडला पण्णत्ता । थेरेणं मोरियपुत्ते पणसद्धिं वासाई अगारमज्झे वसित्ता मुंडे भवित्ता णं अगारातो अणगारियं पव्वतिते । सोहम्मवडेंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसढि पणसढि भोमा पण्णत्ता । [६६] *** दाहिणड्डमणुस्सखेत्ता णं छावढिं चंदा पभासिंसु वा ३, छावढिं सूरिया तवइंसु वा ३ । उत्तरड्डमणुस्सखेत्ता णं छावढेि चंदा पभासिंसु वा ३ । छावढिं सूरिया तवइंसु वा ३ । सेजंसस्स णं' अरहतो छावढेि गणा छवढेि गणहरा होत्था । आभिणिबोहियनाणस्स णं उक्कोसेणं छावढेि सागरोवमाई ठिती पण्णत्ता । [६७] *** पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिज्जमाणस्स सत्तसटुिं नक्खत्तमासा पण्णत्ता । हेमवतेरण्णवतियातो णं बाहातो सत्तसटुिं सत्तसहूिँ जोयणसत्ताई पणपण्णाई तिण्णि य भागा जोयणस्स आयामेणं पण्णत्तातो । मंदरस्स णं पव्वतस्स पुरित्थमिल्लातो चरिमंतातो गोयमदीवस्स णं दीवस्स पुरित्थिमिल्ले चरिमंते एस णं सत्तसट्ठि जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । सव्वेसिं पिणं नक्खत्ताणं सीमाविक्खंभे णं सत्तसट्ठिभागभइते समंसे पण्णत्ते। [६८]★★★धायइसंडे णं दीवे अट्ठसट्टि चक्कवट्टिविजया अट्ठसढि रायधाणीतो पण्णत्ताओ। उक्कोसपदे अट्ठसढि अरहंता समुप्पज्जिसु वा ३ । एवं चक्कवट्टी बलदेवा वासुदेवा । पुक्खरवरदीवड्ढे णं अट्ठसट्ठि विजया एवं चेव जाव वासुदेवा । विमलस्स णं अरहतो अट्ठसद्धिं समणसाहस्सीतो उक्कोसिया समणसंपदा होत्था। [६९] समयखेत्ते णं मंदरवज्जा एकूणसत्तरि वासा वासधरपव्वत्ता पण्णत्ता, तंजहा पणतीसंवासा, तीसंवासहरा, चत्तारि उसुयारा। मंदरस्स पव्वतस्स पच्चस्थिमिल्लातो चरिमंतातो गोतमद्दीवस्स पच्चत्थिमिल्ले चरिमंते एसणं एकूणसत्तरि जोयणसहस्साई अबाधाए अंतरे पण्णत्ते। मोहणिज्जवज्जाणं सत्तण्डं कम्मपगडीणं एकूणसत्तरि उत्तरपगडीतो पण्णत्तातो । [७०] ★★★ समणे भगवं महावीरे वासाणं सवीसतिराते मासे वीतिकंते सत्तरीए रातिदिएहिं सेसेहिं वासावासं पज्जोसविते । पासे णं अरहा पुरिसादाणीए सत्तरिं वासाइं बहुपडिपुण्णाइं सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे जाव प्पहीणे । वासुपुज्जे णं अरहा सत्तरि धणूइं उ९उच्चत्तेणं होत्था। मोहणिज्जस्सणं कम्मस्स सत्तरं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्टिती कम्मणिसेगे पण्णत्ते । माहिंदस्स णं देविंदस्स देवरण्णो सत्तरिं सामाणियसाहस्सीतो पण्णत्तातो । [७१] ★★★चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइंदिएहिं वीतिकंतेहिं सव्वबाहिरातो मंडलातो सूरिए आउट्टि करेति । वीरियपुव्वस्स णं पुव्वस्स है एक्कसत्तरं पाहुडा पण्णत्ता। अजिते णं अरहा एक्कसत्तरिं पुव्वसतसहस्साई अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वतिते । एवं सगरे वि राया चाउरंतचक्कवट्टी एक्कसत्तरं पुव्व जाव पव्वतिते । [७२] बावत्तरिं सुवण्णकुमारावाससतसहस्सा पण्णत्ता । लवणस्स समुद्दस्स बावत्तरि नागसाहस्सीतो बाहिरियं वेलं धारेति । समणे भगवं महावीरे बावत्तरि वासाई सव्वाउयं पालयित्ता सिद्धे बुद्धे जाव प्पहीणे। थेरे णं अयलभाया बावत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्धे जाव प्पहीणे । अभंतरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसुवा पभासंति वा पभासिस्संति वा, बावत्तरि सूरिया तवइंसु वा तवइंति वा तवइस्संति वा । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरिं पुरवरसाहस्सीतो पण्णत्तातो। बावत्तरि कलातो पण्णत्तातो, तंजहा लेहं १, गणितं २, रूवं ३, नर्से ४, गीयं ५, वाइतं ६, सरगयं ७, पुक्खरगयं ८, समतालं ९, जूयं १०, जाणवयं ११, पोरेकव्वं १२, अहावयं १३, दयमट्टियं १४, अण्णविधिं १५, पाणविधिं १६, लेणविहिं १७, सयणविहिं १८, अज्ज १९, पहेलियं २०, मागधियं २१, गाधं २२, सिलोगं २३, गंधजुत्तिं २४, मधुसित्थं २५, आभरणविहिं २६, तरुणीपडिकम्म २७, इत्थीलक्खणं २८, पुरिसलक्खणं २९, हयलक्खणं ३०, गयलक्खणं ३१, गोणलक्खणं ३२, कुक्कुडलक्खणं ३३, मेंढयलक्खणं ३४, चक्कलक्खणं ३५, छत्तलक्खणं ३६, दंडलक्खणं ३७, असिलक्खणं ३८, मणिलक्खणं ३९. काकणिलक्खणं ४०. चम्मलक्खणं ४१, चंदचरियं ४२, सूरचरितं ४३, राहुचरितं ४४, गहचरितं ४५, सोभाकरं ४६, दोभाकरं ४७, विज्जागतं ४८, मंतगयं ४९, रहस्सगयं ५०, सभासं ५१, चारं ५२, पडिचारं ५३, वूहं ५४, पडिवूहं ५५, खंधावारमाणं ५६, नगरमाणं ५७, वत्थुमाणं ५८, खंधावारनिवेसं ५९, नगरनिवेसं ६०, वत्थुनिवेसं ६१, ईसत्थं ६२, छरुपगयं ६३, आससिक्खं ६४, हत्थिसिक्खं ६५, घणुव्वेयं ६६, हिरण्णवायं, सुवण्णवायं, मणिपागं, धाउपागं ६७, बाहुजुद्धं, दंडजुद्धं, मुट्ठिजुद्धं, अट्ठिजुद्धं, जुद्धं, निजुद्धं, जुद्धातिजुद्धं ६८, सुत्तखेडं, नालियाखेड्डं, वट्टखेड्डं, धम्मखेड्डु ६९, reOFF555555555555555555555 श्री आगमगुणमजूषा - १९८ 55555555555555555555555555OTOR 乐乐乐乐乐乐听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy