________________
GRO%%%%%%%%%%%%%
(३) ठाणं
१०.अ. दसवाणं
[७९]
听听听听听听听听听听听听听听听CN
OEC另乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听乐乐乐乐新5
म अच्चासातिते समाणे परिकुविते, देवे वि त परिकुविते, दुहतो पडिण्णा तस्स तेतं निसिरेज्जा, ते तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा ३ । केति तहारूवं
समणं वा माहणं वा अच्चासादेज्जा, से य अच्चासातिते परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिज्जति, ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ । केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते देवे परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा तहेव जाव तामेव सह तेतसा भासं कुज्जा ५। केति तहारूवं समणं वा माहणं वा अच्चासाएज्जा, से त अच्चासातिते परिकुविए देवे य परिकुविए, ते दुहतो पडिण्णा, ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, सेसं तहेव जाव भासं कुज्जा ६ । केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से त अच्चासातिते परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिज्जंति, तत्थ पुला संमुच्छंति, ते पुला भिज्नति, ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७ । एते तिण्णि आलावगा भाणितव्वा ९ । केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेजा, सेत तत्थ णो कमति णो पक्कमति, अंचिंअंचिं(अंचिअंचिं ?)करेति, करेत्ता आताहिणपयाहिणं करेति, करेत्ता उर्ल्ड वेहासं उप्पतति, उप्पतेत्ता से णं ततो पडिहते पडिणियत्तति, पडिणियत्तेत्ता तमेव सरीरगमणुदहमाणे अणुदहमाणे सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवे तेते १०। ७७७. दस अच्छेरगा पन्नत्ता, तंजहा . "उवसग्ग गब्भहरणं, इत्थीतित्थं अभव्विया परिसा । कण्हस्स अवरकंका, ओतरणं चंदसूराणं'||१७५|| "हरिवंसकुलुप्पत्ती, चमरुप्पातो व अट्ठसतसिद्धा । अस्संजतेसु पूआ, दस वि अणंतेण कालेणं" ॥१७६।। ७७८. इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताइं बाहल्लेणं पन्नत्ते । इमीसे णं रयणप्पभाते पुढवीते वतिरे कंडे दस जोयणसताई बाहल्लेणं पण्णत्ते । एवं वेरुलिते १, लोहितक्खे २, मसारगल्ले ३, हंसगन्भे ४, पुलते ५, सोगंधिते ६, जोतिरसे७, अंजणे ८, अंजणपुलते ९, रतते १०, जातरूवे ११, अंके १२, फलिहे १३, रिढे १४ । जहा रयणे तहा सोलसविधा वि भाणितव्वा । ७७९. सव्वे विणं दीवसमुद्दा दस जोयणसताइं उव्वेहेणं पण्णत्ता । सव्वे विणं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता । सव्वे विणं सलिलकुंडा दस जोयणाइं उव्वेहेणं पण्णत्ता। सीतासीतोतातो णं महाणतीतो मुहमूले दस दस जोयणाइं उव्वेहेणं पण्णत्ताओ। ७८०. कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति । अणुराधानक्खत्ते सव्वभंतरातो मंडलातो दसमे मंडले चारं चरति । ७८१. दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तंजहा मिगसिरमद्दा पुस्सो, तिन्नि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तधा, दस विढिकराइं णाणस्स ॥१७७।। ७८२. चउप्पयथलचरपंचेदियतिरिक्खजोणिताणं दस
जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता। उरपरिसप्पथलचरपंचदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता। ७८३. जीवा .णं दसठाणनिव्वत्तितेपोग्गले पावकम्मत्ताए चिणिंसुवा ३, तंजहा पढमसमयएगिदियनिव्वत्तिए जाव अपढमसमयपंचेदियनिव्वत्तिए। एवं चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव । दसपतेसिता खंधा अणंता पण्णत्ता, दसपतेसोगाढा पोग्गला अणंता पण्णता, दससमतद्वितीता पोग्गला अणंता पण्णत्ता, दसकुणकालगा पोग्गला अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला अणंता पण्णत्ता ।। || दसट्ठाणं समत्तं ॥ छ। समत्तं च ठाणमिति ॥ 卐5
GO步明明明明明明明明明明明明明明明明明明明乐乐明明明明明明明明明明劣明明明明明明明明明明明明明明感
(D
Education international 2010-03
Holidata-LDoconoLLOnly
xerc
$
$$$$$$$$$॥
श्री आगमगुणमंजूषा - १७७ 155
5
www.jainelibraye 5555555HONOR