SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ C贝听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 AGE:95555555555 (४) समवायंगसुत्त १-२ वाणं [१] 15555555555OOR सिरि उसाहदेव सामिस्स णमो। सिरि गोडी-जिराउला-सव्वोदय पास णाहाणं णमो। णमोऽत्थु णं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स। सिरिगोयम-सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु-देवाणं णमो । णमोऽत्थुणं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। || पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं चउत्थमंगं समवायंगसुत्तं | ॐ नमो वीतरागाय॥' १ (१) सुयं मे आउसं ! तेणं भगवता एवमक्खातं (२) इह खलु समणेणं भगवता महावीरेणं आदिकरेणं तित्थकरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणालोगोत्तमेणं. लोगनाहेणं लोगहितेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं जीवदएणं बोहिदयणं धम्मदएणं धम्मदेसएणं धम्मणायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहतवरणाणदंसणधरेणं विअदृच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिणामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा आयारे १, सूयगडे २, ठाणे ३, समवाए ४, विवाहपण्णत्ती ५, णायाधम्मकहाओ ६, उवासगदसातो ७, अंतगडदसातो ८, अणुत्तरोववातियदसातो ९, पण्हावागरणाइं १०, विवागसुते ११, दिट्ठिवाए १२ । तत्थ णंजे से चउत्थे अंगे समवाए त्ति आहिते तस्स णं अयमढे, तंजहा (३) एके आता, एके अणाया। एगे दंडे, एगे अदंडे । एगा किरिया, एगा अकिरिया। एगे लोए, एगे अलोए। एगे धम्मे, एगे अधम्मे । एगे पुण्णे, एगे पावे। एगे बंधे, एगे मोक्खे। एगे आसवे, एगे संवरे। एगा वेयणा, एगा णिज्जरा । (४) जंबुदीव्वे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । अपइट्ठाणे णरते एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । पालए जाणविमाणे एगंजोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । सव्वदृसिद्धे महाविमाणे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते। (५) अहाणक्खत्ते एगतारे पण्णत्ते ।चित्ताणक्खत्ते एगतारे पण्णत्ते ।सातिणक्खत्ते एगतारे पण्णत्ते। (६) इमीसे रयणप्पभाए पुढवीए अत्थेगतियाणं णेरइयाणं एगं पलितोवमं ठिती पण्णत्ता । इमीसे रयणप्पभाए पुढवीए णेरइयाणं उक्कोसेणं एवं सागरोवमं ठिती पण्णत्ता। दोच्चाए णं पुढवीए रतियाणं जहण्णेणं एगं सागरोवमं ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता । असुरकुमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिती पण्णत्ता । असुरकुमारिंदवज्जियाणं भोमेज्जाणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता । असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता । असंखेज्जवासाउयगब्भवक्वंतियसन्निमणुयाणं अत्थेगतियाणं एगं पलितो, वमं ठिती पण्णत्ता । वाणमंतराणं देवाणं उक्कोसेणं एगं पलितोवमं ठिती पण्णत्ता । जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिती पण्णत्ता । सोहम्मे कप्पे देवाणं जहण्णेणं एगं पलितोवमं ठिती पण्णत्ता। सोहम्मे कप्पे अत्यंगतियाणं देवाणं एगं सागरोवमं ठिती पण्णत्ता। ईसाणे कप्पे देवाणं जहण्णेणं सातिरेगं [एगं] पलितोवमं ठिती पण्णत्ता । ईसाणे कप्पे देवाणं अत्थेगतियाणं एगं सागरोवमं ठिती पण्णत्ता। (७) जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसुत्तरं लोगहियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगं सागरोवमं ठिती पण्णत्ता। तेणं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा । तेसिणं देवाणं एगस्स वाससहस्सस्स आहारढे समुप्पज्जति । (८) संतेगतिया भवसिद्धिया जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति । [२] *** (१) दो दंडा पण्णत्ता, तंजहा अट्ठादंडे चेव अणट्ठादंडे चेव । दुवे रासी पण्णत्ता, तंजहा जीवरासी चेव अजीवरासी चेव । दुविहे के बंधणे पण्णत्ते, तंजहा रागबंधणे चेव दोसबंधणे चेव। (२) पुव्वाफग्गुणीणक्खत्ते दुतारे पण्णत्ते। उत्तराफग्गुणीणक्खत्ते दुतारे पण्णत्ते । पुव्वाभद्दवताणक्खत्ते दुतारे 3 पण्णत्ते । उत्तराभद्दवताणक्खत्ते दुतारे पण्णत्ते। (३) इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं णेरतियाणं दो पलितोवमाई ठिती पण्णत्ता । दोच्चाए पुढवीए णं है अत्थेगतियाण णेरतियाणं दो सागरोवमातिं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता । असुरिंदवज्जियाणं भोमेज्जाणं म देवाणं उक्कोसेणं देसूणातिं दो पलितोवमातिं ठिती पण्णत्ता । असंखेज्जावासाउयसउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगतियाणं दो पलितोवमातिं ठिती - (સૌજન્ય: પ.પૂ. સાધ્વીશ્રી ચારુલતાશ્રીજી મ.સા. ની પ્રેરણાથી મુલુન્ડ અચલગચ્છ જૈન સંઘના ભાઈબહેનો તરફથી) WONGF明明明明明明明明明明听听听听听听听听听听明明明明明明明明明明明明明乐明明明明明明乐乐乐55556C 5555555 Prer:5555555555555555555555555 श्री आगमगुणमंजूषा - १७८55555555555555555 5556
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy