SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 5 明明明明 听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明纸55C XOR9555555555555555 (३) ठाणं प. अ. पंचढाणं उ - १-२ [४८] 555555555555555F2CS संवसमाणी वि गब्भं नो धरेज्जा, तंजहा अप्पत्तजोव्वणा १, अतिक्कंतजोव्वणा २, जातिवंझा ३, गेलन्नपुट्ठा ४, दोमणंसिता ५ । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा २। पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गब्भं नो धरेज्जा, तंजहा निच्चोउया अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेविणी। इच्चेतेहिं + पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गब्भ णो धरेज्जा ३ । पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गब्भं नो धरेज्जा, तंजहा उउम्मि णो, णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकम्मुणा, पुत्तफले वा नो निम्विट्ठे भवति । इच्वेतेहिं जाव नो धरेज्जा ४ । ४१७. पंचहिं ठाणेहिं निग्गंथा य निग्गंथीओ य एगतओ ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणा णातिक्कमंति, तंजहा अत्थेगइया के निर्गथा य निग्गंथीओ य एग महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविठ्ठा, तत्थेगयतो ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणा णातिक्कमंति १, अत्थेगतिया णिग्गंथा य णिग्गंथीओ य गामंसि वा णगरंसि जाव रायहाणिसि वा वासं उवगता, एगतिता यत्थ उवस्सयं लभंति, एगतिता णो लभंति, तत्थेगततो ठाणं वा जाव # नातिकमंति २, अत्थेगतिता निग्गंथा य निग्गंथीओ य नागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवगता तत्थेग यओ जाव णातिक्कमति ३, आमोसगा दीसंति, ते इच्छंति निग्गंथीओ चीवरपडिताते पडिगाहेत्तते, तत्थेगतओ ठाणं वा जाव णातिक्कमंति ४, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते, तत्थेगततो ठाणं वा जाव णातिक्कमंति ५। इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिक्कमंति । पंचहि ठाणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नाइक्कमति, तंजहा खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविज्जमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति १, एवमेतेणं गमएणं दित्तचित्तेजक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथे णिग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धि संवसमाणे णातिक्कमति ॥ १४१८. पंच आसवदारा पन्नत्ता, तंजहा मिच्छत्तं अविरती पमादो कसाया जोगा। पंच संवरदारा पन्नत्ता, तंजहा सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडा पन्नत्ता, तंजहा अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्मादंडे दिट्ठीविप्परियासितादंडे। ४१९. मिच्छदिट्ठियाणं णेरइयाणं पंच किरिताओ पन्नत्ताओ, तंजहा आरंभिता १, पारिग्गहिता २, मातावत्तिता ३, अपच्चक्खाणकिरिया ४, मिच्छादसणवत्तिता ५ । एवं सव्वेसिं निरंतरं जाव मिच्छदिट्ठिताणं वेमाणिताणं, नवरं विगलिदिता मिच्छदिट्ठिण भण्णंति, सेसं तहेव । पंच किरियातो पन्नत्ताओ, तंजहा कातिता, अधिकरणिता, पातोसिता, पारितावणिता, पाणातिवातकिरिया। णेरइयाणं पंच एवं चेव निरंतरं जाव वेमाणियाणं १ । पंच किरिताओ पन्नत्ताओ, तंजहा आरंभिता जाव मिच्छादसणवत्तिता १८ । णेरइयाणं पंच किरिता [ओ एवं चेव] निरंतरं जाव वेमाणियाणं २। पंच किरियातो पन्नत्ताओ, तंजहा दिट्ठिता, पुठ्ठिता, पाडोच्चिता, सामंतोवणिवाइया, साहत्थिता । एवं णेरझ्याणं जाव वेमाणियाणं ३ । पंच किरियातो पन्नत्ताओ, तंजहा णेसत्थिता, आणवणिता, वेयारणिया, अणाभोगवत्तिता, अणवकंखवत्तिता। एवं जाव वेमाणियाणं ४ । पंच किरियाओ पन्नत्ताओ, तंजहा पेज्जवत्तिता, दोसवत्तिया, पओगकिरिया, समुदाणकिरिया, इरियावहिया । एवं मणुस्साण वि, सेसाणं नस्थि५।४२०.पंचविधा परिन्ना पन्नत्ता, तंजहा उवहिपरिन्ना, उवस्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिन्ना। ४२१. पंचविधे ववहारे पन्नत्ते, तंजहा आगमे सुते आणा धारणा जीते। जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्ठवेज्जा १, णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेज्जा २, णो से तत्थ सुते सिता एवं जाव जधा से तत्थ जीते सीता जीतेणं ववहारं पट्ठवेज्जा ५, इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा, तंजहा आगमेणं जाव जीतेणं । जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं पट्ठवेज्जा । से किमाहु भंते ! आगमबलिया समणा निग्गंथा ? इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । ४२२. संजतमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता, तंजहा सद्दा जाव फासा । संजतमणुस्साणं जागराणं पंच सुत्ता पन्नत्ता, तंजहा सद्दा जाव फासा । असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पन्नत्ता, तंजहा सद्दा जाव फासा । ४२३. पंचहि ठाणेहिं जीवा रतं आदियंति, तंजहा पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रतं वमंति, तंजहा पाणातिवातवेरमणेणं जाव परिग्गहेवेरमणेणं । ४२४. पंचमासियं णं भिक्खुपडिम पडिवन्नस्स अणगारस्स mero 5 555555555555 श्री आगमगुणमंजूषा - १४६555555555555555555555FOXOR 明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明CN
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy