________________
(३) ठाणं प. अ. पंचद्वाणं उ १ [४७]
भवति, तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्मं सहमाणं खममाणं तितिक्खेमाणं अधियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने २, परिस्सहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५ । इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । ४१०. पंच हेऊ पन्नत्ता, तंजहा हेउं न जाणति, हेउं ण पासति, हेउं ण बुज्झति, हेउं णाभिगच्छति, हेउ अन्नामरणं मरति १ । पंच हेऊ पन्नत्ता, तंजहा हेउणा ण जाणति जव उणा अन्नाणमरणं मरति २ । पंच हेऊ पन्नत्ता, तंजहा हेउं जाणति जाव हेउं छउमत्थमरणं मरति ३ । पंच हेऊ पन्नत्ता, तंजहा हेउणा जाणति जाव हेउणा छउमत्थमरणं मरति ४ । पंच अहेऊ पन्नत्ता, तंजहा अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५ । पंच अहेऊ पन्नत्ता, तंजहा अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६ । पंच अहेऊ पन्नत्ता, तंजहा अहेउं जाणति जाव अहेउं केवलिमरणं मरति ७ । पंच अहेऊ पन्नत्ता, तंजहा अहेउणा जाणति जाव अहेउणा केवलिमरणं मरति ८ । केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तंजहा अणुत्तरे नाणे अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते ९ । ४११. पउमप्पभे णमरहा पंचचित्ते होत्था, तंजहा चित्ताहिं चुते चइता गब्भं वक्कंते, चित्ताहिं जाते, चित्ताहिं मुंडे भविता अगाराओ अणगारितं पव्वइए, चित्ताहिं अणंते अणुत्तरे णिव्वाघाते णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिणिव्वुते । पुप्फदंते णं अरहा पंचमूले होत्था, मूलेणं चुते चइत्ता गब्धं वक्कते, एवं चेव । “एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातो पउमप्पभस्स चित्ता, मूलो पुण होइ पुप्फदंतस्स । पुब्वा य आसाढा सीतलस्स, उत्तर विमलस्स भद्दवता” ||३४|| “रेवतित अणंतजिणो, पुसो धम्मस्स, संतिणो भरणी । कुंथुस्स कत्तियाओ, अरस्स तह रेवतीतो य” ॥ ३५॥ “मुणिसुव्वतस्स सवणो, आसिणि णमिणो य, नेमिणो चित्ता । पासस्स विसाहाओ, पंचय हत्थुत्तरे वीरो” ॥ ३६ ॥ समणे भगवं महावीरे पंच हत्यत्तुरे होत्या, तंजहा हत्थुत्तराहिं चुते चइता गब्भं वक्कंते, हत्थुत्तराहिं गब्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्युत्तराहिं मुंडे भवित्ता जाव पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने। ★ ★ ★ ॥ पंचट्ठाणस्स पढमो ॥ बीओ उद्देसओ ★ ★ ★ ४१२. नो कप्पइ निग्गंथाण व निग्गंथीण वा इमातो उद्दिट्ठाओ गणिताओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा गंगा जउणा सरऊ एरावती मही । पंचहिं ठाणेहिं कप्पति, तंजहा भयंसि वा १, दुब्भिक्खंसि वा २, पव्वहेज्ज व णं कोति ३, दओघंसि वा एज्जमाणंसि महता वा ४, अणारितेहिं ५ । ४१३. णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पढाउ गामाणुगामं दूइज्जित्तए । पंचहिं ठाणेहिं कप्पति, तेजहा भयंसि वा, दुब्भिक्खंसि वा, जाव महता वा अणारितेहिं ५ । वासावासं पज्जोसविताणं णो कप्पति था वा णिग्गंथीण वा गामाणुगामं दूतिज्जित्तते । पंचहिं ठाणेहिं कप्पति, तंजहा णाणट्ठताते, दंसणट्ठताते, चरित्तट्ठत्ताते, आयरियउवज्झाए वा से वीसुंभेज्जा, आयरियउवज्झायाण वा बहिता वेयावच्चं करणत्ताते । ४१४. पंच अणुग्घातिता पन्नत्ता, तंजहा हत्थाकम्मं करेमाणे, मेहुणं पडिसेवमाणे, रातीभोयणं भुंजमाणे, सागारितपिंड भुंजमाणे, रायपिंड भुंजेमाणे । ४१५. पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तंजहा नगरे सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तेते वा, तेसिं विन्नवणट्ठताते रायंतेउरमणुपविसेज्जा १, पाडिहारितं वा पीढ-फलगं - सेज्जा-संघारगं पच्चप्पिणमाणे रायंतेउरमणुपविसेज्जा २, हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रायंतेउरमणुपविसेज्जा ३, परो व णं सहसा वा बलसा वा बाहाते गहाय रायंतेउरमणुपविसेज्जा ४, बहिता व णं आरामगतं वा उज्जाणगतं वा रायंतेउरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसेज्जा । इच्चेतेहिं पंचहिं ठाणेहिं समणे निग्गथे जाव णातिक्कमति । ४१६. पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणी वि गब्भं धरेज्ना, तंजहा इत्थी दुव्वियडा दुन्निसण्णा सुक्कपोग्गले अधिट्ठिज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपविसेज्जा, सई व से सुक्कपोग्गले अणुपवेसेज्जा, परो व से क् अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुक्कपोग्गला अणुपविसेज्जा । इच्चेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १ । पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं
NH 5 5 5 5 5 5 555555555
( श्री आगमगुणमजूषा १४५