SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 100 % % % %% %%%%%% 明 (३) ठाणं प. अ. पंचट्ठाणं उ-१ [४६] IOSC虽明明明明明明明明明明明明明明明 पन्नत्ता, तंजहा कायपरितारणा फासपरितारणा रूवपरितारणा सद्दपरितारणा मणपरितारणा । ४०३. चमरस्स असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा काली राती रतणी विज्जू मेहा । बलिस्सणं वतिरोतणिंदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा सुंभा णिसुंभा रंभा णिरंभा मदणा ई ।४०४. चमरस्सणमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणितापंच संगामिता अणिताधिवती पन्नत्ता, तंजहा पायत्ताणिते पीढाणिते कुंजराणिते महिसाणिते रहाणीते। दुमे पायत्ताणिताधिवती, सोदामे आसराया पीढाणियाधिवती, वेकुंथूहत्थिराया कुंजराणिताधिपती, लोहितक्खे महिसाणिताधिपती, किन्नरे रधाणिताधिपती । बलिस्सणं वतिरोतणिंदस्स वतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा पायत्ताणिते जाव रधाणिते । महढुमे पायत्ताणिताधिवती, महासोतामे आसराता पीढाणिताधिपती, मालंकारे हत्थिराया कुंजराणिताधिपती, महालोहियक्खे महिसाणिताधिपती, किंपुरिसे रधाणिताधिपती। धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणियाधिपती पन्नत्ता, तंजहा पायत्ताणिते जाव रधाणिते । भद्दसेणे पायत्ताणिताधिपती, जसोधरे आसराया पीढाणिताधिपती, सुदंसणे हत्थिराया कुंजराणिताधिपती, नीलकंठे महिसाणियाधिपती, आणंदे रहाणिताहिवई। भूयाणंदस्सणं नागकुमारिंदस्स नागकुमाररन्नो पचं संगामिया अणिया पंच संगामियाणियाहिवई पन्नत्ता, तंजहा पायत्ताणीए जाव रहाणीए । दक्खे पायत्ताणियाहिवई, सुग्गीवे आसराया पीढाणियाहिवई, सुविक्कमे हत्थिराया कुंजराणिताहिवई, सेयकंठे महिसाणियाहिवई, नंदुत्तरे रहाणियाहिवई । वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा पायत्ताणिते, एवं जधा धरणस्स तधा वेणुदेवस्स वि । वेणुदालिस्स जधा भूताणंदस्स। जधा धरणस्स तहा सव्वेसिंदाहिणिल्लाणं जाव घोसस्स । जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स । सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिपती पन्नत्ता, तंजहा पायत्ताणिए पीढाणिए कुंजराणिए उसभाणिए रहाणिए। हरिणेगमेसी पायत्ताणिताधिपती, वाउ आसराता पीढाणिताधिवई, एरावणे हत्थिराता कुंजराणिताधिपती, दामड्डी उसभाणिताधिपती, माढरे रधाणिताधिपती। ईसाणस्सणं देविंदस्सदेवरण्णोपंच संगामिता अणिताजाव पायत्ताणिते, पीढाणिते, कुंजराणिते, उसभाणिते रधाणिते । लहुपरक्कमे पायत्ताणिताधिपती, महावाउ आसराता पीढाणिताधिपती, पुप्फदंते हत्थिराया कुंजराणिताधिपती, महादामड्डी उसमाणिताधिपती, महामाढरे रधाणिताधिपती । जधा सक्कस्स तधा सव्वेसिंदाहिणिल्लाणं जाव आरणस्स।जधाईसाणस्स तथा सव्वेसिं उत्तरिल्लाणं ॥ जाव अच्चुतस्स। ४०५. सक्कस्स णं देविंदस्स देवरन्नो अब्भतरपरिसाते देवाणं पंच पलिओवमाइं ठिती पन्नत्ता । ईसाणस्स णं देविंदस्स देवरन्नो अब्भंतरपरिसाते है देवीणं पंच पलिओवमाइं ठिती पन्नत्ता। ४०६. पंचविहा पडिहा पन्नत्ता, तंजहा गतिपडिहा ठितिपडिहा बंधणपडिहा भोगपडिहा बल-वीरित-पुरिसयार-परक्कमपडिहा । ४०७. पंचविधे आजीवे पन्नत्ते तंजहा जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे । ४०८. पंच रातककुधा पन्नत्ता, तंजहा खग्गं छत्तं उप्फेसिं पाहणाओ वालवीयणिं । ४०९. पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अधियासेज्जा, तंजहा उदिन्नकम्मे खलु अयं # पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोडेति वा णिब्भच्छेति वा बंधति वा रूंभति वा छविच्छेतं वा करेति पमारं वा नेति उद्दवेइ वा वत्थं पडिग्गहं कंबलं पायपुंछणमच्छिंदति वा विच्छिंदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिज्जे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्ममसहमाणस्स अखममाणस्स * अतितिक्खेमाणस्स अणधितासेमाणस्स किं मन्ने कज्जति ? एगंतसो मे पावे कम्मे कज्जति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ? एगंतसो मे णिज्जरा कज्जति ५ । इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अधियासेज्जा, तंजहा खित्तचित्ते खलु अतं पुरिसे, तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १, दित्तचित्ते खलु २ अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा २, जक्खातिठे खलु अयं पुरिसे, तेण मे एस पुरिसे जाव अवहरति वा ३, ममं च णं तब्भववेयणिज्ने कम्मे उदिन्ने र Moo 9 55 श्री आगमगुणमंजूषा-१४४॥55555555555555555555555OOR ICIO乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听玩玩玩乐乐乐乐乐乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy