________________
卐
(३) ठाणं ४ अ. चउगाणं उ४ [४२]
3
कलुणा, बीभच्छा, रोद्दा । सिंगारा कामा देवाणं, कलुणा कामा मणुयाणं, बीमच्छा कामा तिरिक्खजोणियाणं, रोद्दा कामा णेरइयाणं । ३५८. चत्तारि उदगा पन्त्रत्ता, तंजा उत्ताणे णाममेगे उत्ताणोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उत्ताणोदए, गंभीरे णाममेगे गंभीरोदए १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजा उत्तानाममेगे उत्ताणहिदए, उत्ताणे णाममेगे गंभीरहिदए [ ४ ], २ । चत्तारि उदगा पन्नत्ता, तंजहा उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह्व [=४], ३ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह्व [४] ४ । चत्तारि उदही पन्नत्ता, तंजहा उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगें गंभीरोदही ह्व [४], ५ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा उत्ताणे णाममेगे उत्ताणहियए, ह्व [=४], ६ । चत्तारि उदही पन्नत्ता, तंजहा उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह्व [ ४ ] ७ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजा उताणे णाम उत्ताणोभासी, ह्व [ = ४] ८ । ३५९. चत्तारि तरगा पन्नत्ता, तंजहा समुद्दं तरामीतेगे समुद्दं तरति, समुद्दं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे ह्व [=४], १ । चत्तारि तरगा पन्नत्ता, तंजहा समुदं तरित्ता नाममेगे समुद्दे विसीतति, समुदं तरेत्ता णाममेगे गोप्पते विसीतति, गोप्पतं ह्व [=४], २। ३६०. चत्तारि कुंभा पन्नत्ता, तंजहा पुण्णे नाममेगे पुन्ने, पुन्ने नाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजा पुणे नामगे पुन्ने = ४ । चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी ह्व [४] एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुन्ने णाममेगे पुन्नोभासी ह्व [=४] | चत्तारि कुंभा पन्नत्ता, तंजहा पुण्णे नाममेगे पुन्नरूवे, पुन्ने नाममेगे तुच्छरूवे ह्व [= ४] | एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा पुण्णे नाममेगे पुन्नरूवे ह्व [=४] । चत्तारि कुंभा पन्नत्ता, तंजहा पुन्ने वि एगे पियट्ठे, पुन्ने वि एगे अवदले, तुच्छे वि एगे पियट्ठे, तुच्छे वि एगे अवदले । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा पुण्णे वि एगे पियट्ठे तहेव । चत्तारि कुंभा पन्नत्ता, तंजहा पुन्ने वि एगे विस्संदति, पुन्ने वि एगे णो विस्संदति, तुच्छे वि एगे विस्संदति, तुच्छे वि एगे न विस्संदइ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा पुन्ने वि एगे विस्संदति तहेव । चत्तारि कुंभा पन्नत्ता, तंजहा भिन्ने जज्जरिए परिस्साई अपरिस्साई । एवामेव चउव्विहे चरित्ते पन्नत्ते, तंजहा भिन्ने जाव अपरिस्साई । चत्तारि कुंभा पन्नत्ता, तंजहा महुकुंभे नामं एगे महुप्पिहाणे, महुकुंभे णामं एगे विसप्पिहाणे, विसकुंभे नामं एगे महुप्पिहाणे, विसकुंभे णाममेगे विसप्पिहाणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा मधुकुंभे नाम एगे मधुप्पिहाणे ह्व [=४] । “हिययमपावमकसं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे मधुपिहाणे" ||२६|| “हिययमपावमकलुस जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से मधुकुंभे विसपिधाणे" ||२७|| "जं हिययं कलुसमयं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विज्जति से विसकुंभे मधुपधाणे ||२८|| "जं हिययं कलुसमयं जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विज्नति से विसकुंभे विसपिधाणे” ||२९|| ३६१. चउव्विहा उवसग्गा पन्नत्ता, तंजहा दिव्वा माणुसा तिरिक्खजोणिया आतसंचेयणिज्जा १ । दिव्वा उवसग्गा चउव्विहा पन्नत्ता, तंजहा हासा, पओसा, वीमंसा, पुढोवेमाता २ । माणुसा उवसग्गा चउव्विधा पन्नत्ता, तंजहा हासा, पओसा, वीमंसा, कुसीलपडिसेवणया ३ । तिरिक्खजोणिया उवसग्गा चउव्विहा पन्नत्ता, तंजहा भता, पदोसा, आहारहेडं, अवच्चलेणसारक्खणया ४ । आतसंचेयणिज्जा उवसग्गा चउव्विहा पन्नत्ता, तंजहा घट्टणता पवडणता थंभणता लेसणता ५ । ३६२. चउव्विहे कम्मे पन्नत्ते, तंजहा सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नाम० ह्व [४] | चउव्विहे कम्मे पन्नत्ते, तंजहा सुभे णाममेगे सुभविवागे, सुभे णाममेगे असुभविवागे, सुभे नामगे सुभविवागे, असुभे नाममेगे असुभविवागे । चउव्विहे कम्मे पन्नत्ते, तंजहा पगडीकम्मे, ठितीकम्मे, अणुभावकम्मे पदेसकम्मे । ३६३. चउव्विहे संघे पन्नत्ते, तंजा समणा समणीओ सावगा साविगाओ। ३६४. चउव्विहा बुद्धी पन्नत्ता, तंजहा उप्पत्तिया वेणइया कम्मया पारिणामिया । चउव्विधा मती पन्नत्ता, तंजा उग्गहमती ईहामती अवायमती धारणामती अहवा चउव्विहा मती पन्नत्ता, तंजहा अरंजरोदगसमाणा वियरोदगसमाणा सरोदगसमाणा सागरोदगसमाणा । ३६५. चउव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा णेरइता तिरिक्खजोणिया मणुस्सा देवा । चउव्विहा सव्वजीवा पन्नत्ता, जहा मणजोगी वइजोगी कायजोगी श्री आगमगुणमंजूषा १४०
$ $$$$ 520
ॐ