SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ROR9555555555555555 (३) ठाणं ४ -अ. चउट्ठाणं उ-४ [४१] ORC$听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听 पुरिसजाता पन्नत्ता, तंजहा असिपत्तसमाणे जाव कलंबचीरितापत्तसमाणे, ३१ । चत्तारि कडा पन्नत्ता, तंजहा सुंठकडे विदलकडे चम्मकडे कंबलकडे ३२ । एवामेव । 5 चत्तारि पुरिसजाता पन्नत्ता, तंजहा सुंठकडसमाणे जाव कंबलकडसमाणे ३३ । ३५१. चउव्विहा चउप्पया पन्नत्ता, तंजहा एगखुरा दुखुरा गंडीपदा सणप्फदा ३४ । चउब्विहा पक्खी पन्नत्ता, तंजहा चम्पपक्खी लोमपक्खी सामुग्गपक्खी विततपक्खी ३५ । चउब्विहा खुद्दपाणा पन्नत्ता, तंजहा बेइंदिया तेइंदिया चउरिदिया संमुच्छिमपंचिदियतिरिक्खजोणिया ३६ । ३५२. चत्तारि पक्खी पन्नत्ता, तंजहा णिवतित्ता णाममेगे नो परिवतित्ता, परिवतित्ता नाम एगे नो निवतित्ता, एगे निवतित्ता म वि परिवतित्ता वि, एगे नो निवतित्ता नो परिवतित्ता ३७ । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा णिवतित्ता णाममेगे नो परिवतित्ता ह्व [४] , ३८ । चत्तारि फ पुरिसजाता पन्नत्ता, तंजहा णिक्कटे णाममेगे णिक्कटे, निक्कटे नाममेगे अणिक्कट्ठे ह्व [४], ३९ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा णिक्कट्टे णाममेगे णिक्कठ्ठप्पा, णिक्कठे नाममेगे अणिक्कठ्ठप्पा ह्व [४] , ४० । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुहे नाममेगे बुहे, बुहे नाममेगे अबुहे ह्र [४] , ४१ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा बुधे नाममेगे बुधहियए ह [-४], ४२ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा आताणुकंपते णाममेगे नो पराणुकंपते ह्व [४], ४३ । ३५३. चउव्विहे संवासे पन्नत्ते, तंजहा दिव्वे, आसुरे, रक्खसे माणुसे १ । चउव्विधे संवासे पन्नत्ते, तंजहा देवे णाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे देवीए सद्धिं संवासं गच्छति, असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति २। चउब्विधे संवासे पन्नत्ते, तंजहा देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे व [४],३। चउम्विधे संवासे पन्नत्ते, तंजहा देवे णाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह्व [४], ४ । चउव्विधे संवासे पन्नत्ते, तंजहा असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे नाममेगे रक्खसीए, सद्धिं संवासं गच्छति ह्व [४], ५। चउव्विधे संवासे पन्नत्ते, तंजहा असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे मणुस्सए सन्द्रि संवासं गच्छति ह्व [४], ६। चउव्विधे संवासे पन्नत्ते, तंजहा रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह्व [४],७।३५४. चउविहे अवद्धंसे पन्नत्ते, तंजहा आसुरे आभिओगे संमोहे देवकिब्बिसे। चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेति, तंजहा कोधसीलताते ई पाहुडसीलताते संसत्ततवोकम्मेणं निमित्ताजीवताते। चउहि ठाणेहिं जीवा आभिओग्गत्ताते कम्मं पगरेति, तंजहा अत्तुक्कोसेणं, परपरिवातेणं, भूतिकम्मेणं, कोउयकरणेणं म । चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तंजहा उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओगेणं भिज्झानियाणकरणेणं | चउहि ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेति, तंजहा अरहताणं अवन्नं वदमाणे, अरहतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे, आयरिय-उवज्झायाणमवन्नं वदमाणे, चाउवन्नस्स संघस्स अवन्नं वदमाणे । ३५५. चउब्विधा पव्वज्जा पन्नत्ता, तंजहा इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतोलोगपडिबद्धा, अपडिबद्धा १ । चउव्विहा पव्वज्जा पन्नत्ता, तंजहा पुरओपडिबद्धा, मगओपडिबद्धा, दुहतो पडिबद्धा, अपडिबद्धाराचउव्विहा पव्वज्जा पन्नत्ता, तंजहा ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वज्जा, विहगपव्वज्जा ३ । चउव्विहा पव्वज्जा पन्नत्ता, तंजहा तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता ४ । चउव्विहा पव्वज्जा पन्नत्ता, तंजहा नडखझ्या भडखइया सीहखइया सियालखइया ५ । चउव्विहा किसी पन्नत्ता, तंजहा वाविता परिवाविया णिदिता परिणिदिता ६ । एवामेव चउब्विहा पव्वज्जा पन्नत्ता, तंजहा वाविता परिवाविता णिदिता परिणिदिता ७ । चउब्विहा पव्वज्जा पन्नत्ता, तंजहा धन्नपुंजितसमाणा, धन्नविरल्लितसमाणा, धन्नविक्खित्तसमाणा, धन्नसंकडितसमाणा ८ । ३५६. चत्तारि सन्नाओ पन्नत्ताओ, तंजहा आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना १ । चउहि ठाणेहिं आहारसन्ना समुप्पज्जति, तंजहा ओमकोट्टताते, म छुहावेयणिज्जस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं २ । चउहिँ ठाणेहिं भयसन्ना समुप्पज्जति, तंजहा हीणसत्तताते, भयवेयणिज्जस्स कम्मस्स उदएणं, म मतीते, तदट्ठोवओगेणं ३ । चउहि ठाणेहि मेहुणसन्ना समुप्पज्जति, तंजहा चित्तमंससोणिययाए, मोहणिज्जस्स कम्मस्स उदएणं, मतीते तदट्ठोवओगेणं ४ । चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जति, तंजहा अविमुत्तयाए, लोभवेयणिज्जस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ५। ३५७. चउव्विहा कामा पन्नत्ता, तंजहा सिंगारा, por-nematore, PSI-THREVEALE LELE LELE LELE LELE LE श्री आगमगणमंजूषा- १३९ ककककककक55555555555555OOK 15555555555555555555ONG
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy