________________
(३) ठाणं ४ -अ. चउट्ठाणं उ-४ [४०]
55%%%%%%
%%%%20
555555555555555$$$OOK
明明明玩乐明明听听听听听听听听听听听听听听听听听听听听GO
सेयंसे त्ति णाममेगे पावंसे त्ति मन्नति ह्व [४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा सेयंसे णाममेगे सेयंसे त्ति सालिसते मन्नति, सेयंसे णाममेगे पावंसे त्ति सालिसत्ते मन्नति ह [४] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा आघवतित्ता णाममेगे णो परिभावतित्ता, परिभाववित्ता णाममेगे णो आघवतित्ता ह्व [38] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा आघवतित्ता णाममेगे नो उंछजीविसम्पन्ने, उंछजीविसंपन्ने णाममेगे णो आघवतित्ता ह्व [४] । चउविहा रुक्खविगुव्वणा पन्नत्ता, तंजहा पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए। ३४५. चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा किरियावादी अकिरियावादी अण्णाणियवादी वेणइयवादी । णेरइयाणं चत्तारि वादिसमोसरणा पन्नत्ता, तंजहा किरियावादी जाव वेणतियवादी, एवमसुरकुमाराण वि जाव थणितकुमाराणं, एवं विगलिदियवज्जं जाव वेमाणियाणं । ३४६. चत्तारि मेहा पन्नत्ता, तंजहा गज्जित्ता णाममेगे णो वासित्ता, वासित्ता णाममेगे णो गज्जित्ता, एगे गज्जित्ता वि वासित्ता वि, एगे णो गज्जित्ता णो वासित्ता १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा गज्जित्ता णाममेगे णो वासित्ता ह्व [38],२। चत्तारि मेहा पन्नत्ता, तंजहा गज्जित्ता णाममेगे णो विज्जुयाइत्ता विजुयाइत्ता णाममेगे ह [४], ३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-गज्जित्ता णाममेगे णो विज्जुयाइत्ता ह्व [४], ४ । चत्तारि मेहा पन्नत्ता, तंजहा वासित्ता णाममेगे णो विज्जुयाइत्ता ह्व [४],५। एवामेव चत्तारि पुरिस जाता पन्नत्ता, तंजहा वासित्ता णाममेगे णो विज्जयाइत्ता ४, ६ । चत्तारि मेहा पन्नत्ता, तंजहा कालवासी णाममेगे णो अकालवासी ह्व [४],७। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा कालवासी णाममेगेनो अकालवासी ह्व [38],८। चत्तारि मेहा पन्नत्ता, तंजहा खेत्तवासी णाममेगे णो अखेत्तवासी ह्व [४], ९ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा खेत्तवासी णाममेगे णो अखेत्तवासी ह [४], १० । चत्तारि मेहा पन्नत्ता, तंजहा जणतित्ताणाममेगे णो णिम्मवतित्ता, णिम्मवतित्ता णाममेगे णो जणतित्ता ह्व [४],११ । एवामेव चत्तारि अम्मापियरोपन्नत्ता, तंजहा जणतित्ता णाममेगे णो णिम्मवतित्ता ह्व [४], १२ । चत्तारि मेहा पन्नत्ता, तंजहा देसवासी णाममेगे णो सव्ववासी ह [४], १३ । एवामेव चत्तारि रायाणो पन्नत्ता, तंजहा देसाधिवती णाममेगे णो सव्वाधिवाती ह्व [४] , १४ । ३४७. चत्तारि मेहा पन्नत्ता, तंजहा पुक्खलसंवट्टते, पज्जुन्ने, जीमूते, झिम्मे। पुक्खलसंवट्टते णं महामेहे एगेणं वासेणं दस वाससहस्साई भावेति, पज्जुन्ने णं महामेहे एगेणं वासेणं दस वाससताइं भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाइं भावेति, झिम्मे णं महामेहे बहूहिं वासेहिं एगं वासं भावेति वा ण वा भावेति १५ । ३४८. चत्तारि करंडगा पन्नत्ता, तंजहा सोवागकरंडते, वेसिताकरंडते, गाहावतिकरंडते, रायकरंडते १६ । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा सोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावतिकरंडगसमाणे रायकरंडगसमाणे १७।३४९. चत्तारि रुक्खा पन्नत्ता, तंजहा साले नाममेगे सालपरियाते, साले नाममेगे एरंडपरियाए, एरंडे० ह [४], १८ । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा साले णाममेगे सालपरिताते, साले णाममेगे एरंडपरिताते, एरंडे णाममेगे० ह्व [38], १९ । चत्तारि रुक्खा पन्नत्ता, तंजहा साले णाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह्व [४], २० । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा साले नाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले, ह्व [४], २१ । “सालदुममज्झयारे जह साले णाम होति दुमराया। इय सुंदर आयरिए सुंदरसीसे मुणेतव्वे' ।।२२।। “एरंडमज्झयारे जह साले णाम होति दुमराया। इय सुंदर आयरिए मंगुलसीसे मुणेयव्वे ||२३|| “सालदुममज्झयारे एरंडे णाम होति दुमराया । इय मंगुल आयरिए सुंदरसीसे मुणेयव्वे" ||२४|| “एरंडमज्झयारे एरंडे णाम होइ दुमराया । इय मंगुल आयरिए मंगुलसीसे मुणयव्वे" ||२५|| ३५०. चत्तारि मच्छा पन्नत्ता, तंजहा अणुसोतचारी, पडिसोतचारी, अंतचारी, मज्झचारी २२ । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा अणुसोयचारी, पडिसोयचारी, अंतचारी, मज्झचारी २३। चत्तारि गोला पन्नत्ता, तंजहा मधुसित्थगोले, जउगोले, दारुगोले, मट्टियागोले २४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा मधुसित्थगोलसमाणे ह्व [-४], २५ । चत्तारि गोला पन्नत्ता, तंजहा अयगोले, तउगोले, तंबगोले, सीसगोले २६ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा अयगोलसमाणे जाव सीसगोलसमाणे २७ । चत्तारि गोला पन्नत्ता, तंजहा हिरण्णगोले सुवन्नगोले रयणगोले वयरगोले २८ । एवामेव चत्तारि पुरिसजाता
पन्नत्ता, तंजहा हिरण्णगोलसमाणे जाव वइरगोलसमाणे २९ । चत्तारि पत्ता पन्नत्ता, तंजहा असिपत्ते करपत्ते खुरपत्ते कलम्बचीरितापत्ते ३० । एवामेव चत्तारि werOFFFFFFFFFFFFF$$$$$$$$$$$[ श्री आगमगुणमंजूषा - १३८ 55FFFFFFFFFFFFFFFF5555555FFOLOR