SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ COAC%%%%%%%%%% %% (३) ठाणं ४ -अ. चउट्ठाणं उ-४ [४३] ## # #### #Q oY CC助听听听听听乐明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听乐乐乐SC र अजोगी । अहवा चउब्विहा सव्वजीवा पन्नत्ता, तंजहा इत्थिवेयगा पुरिसवेदग णपुंसकवेदगा अवेदगा । अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा चक्खुदंसणी अचक्खुदंसणी ओहिदसंणी केवलदंसणी । अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा संजता, असंजता, संजतासंजता, णोसंजता णोअसंजता णोसंजतासंजता। ३६६. चत्तारि पुरिसजाता पन्नत्ता, तंजहा मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमित्ते णाममेगे अमित्ते । चत्तारि पुरिसजाता पन्नत्ता, तंजहा मित्तेणाममेगे मित्तरूवे चउभंगो। चत्तारि पुरिसजाता पन्नत्ता, तंजहा मुत्ते णाममेगे मुत्ते, मुत्तेणाममेगे अमुत्ते [४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा मुत्ते णाममेगे मुत्तरूवे ह्र [४] ।३६७. पचेदियतिरिक्खजोणिया चउगइया चउआगइया पन्नत्ता, तंजहा पचेदियतिरिक्खजोणिए पचेदियतिरिक्खजोणिएसु उववज्जमाणे णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सहिंतो वा देवेहितो वा उववज्जेज्जा, से चेव णं से पचेदियतिरिक्खजोणिए पचेदियतिरिक्खजोणियतं विप्पजहमाणे णेरतितत्ताते वा जाव देवत्ताते वा गच्छेज्जा । मणुस्सा चउगइया चउआगइया एवं चेव मणुस्सा वि। ३६८. बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कज्जति, तंजहा जिब्भामयातो सोक्खाओ अववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खाओ अववरोवेत्ता भवति एवं चेव । बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कज्जति, तंजहा जिब्भामयातोसोक्खाओ ववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं संजोगेत्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवति एवं चेव । ३६९. सम्मद्दिट्टिताणं णेरइयाणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा आरंभिता, परिग्गहिता, मातावत्तिया, अपच्चक्खाणकिरिया। सम्मद्दिछिताणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा एवं चेव । एवं विगलिदियवजं जाव वेमाणियाणं । ३७०. चउहिं ठाणेहिंध संते गुणे नासेज्जा, तंजहा कोधेणं पडिनिवेसेणं अकयण्णुताए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा, तंजहा अब्भासवत्तितं परच्छंदाणुवत्तितं कज्जहेउं कतपडिकतितेति वा । ३७१. णेरइयाणं चउहिँ ठाणेहिं सरीरुप्पत्ती सिता, तंजहा कोधेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं । णेरइयाणं चउट्ठाणनिव्वत्तिते । सरीरए पन्नत्ते, तंजहा कोहनिव्वत्तिए जाव लोभनिव्वत्तिए । एवं जाव वेमाणियाणं । ३७२. चत्तारि धम्मदारा पन्नत्ता, तंजहा खंती मुत्ती अज्जवे मद्दवे । ३७३. चउहिं ठाणेहिं जीवा णेरतियत्ताए कम्मं पकरेंति, तंजहा महारंभताते महापरिग्गहताते पंचेंदियवहेणं कुणिमाहारेणं । चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेति, तंजहा माइल्लताते णियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं । चउहि ठाणेहिं जीवा मणुस्सत्ताते कम्मं पकरेंति, तंजहा पगतिभद्दताते पगतिविणीयताए साणुक्कोसताते अमच्छरितताते । चउहिं ठाणेहिं जीवा देवाउयत्ताए कम्मं पकरेंति, तंजहा सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामणिज्जराए। ३७४. चउब्विहे वज्जे पन्नत्ते, तंजहा तते वितते घणे झुसिरे । चउविहे नट्टे पन्नत्ते, तंजहा अंचिते रिभिते आरभडे भसोले। चउव्विहे गेए पन्नत्ते, तंजहा उक्खित्तए पत्तए मंदएरोविंदए। चउविहे मल्ले पन्नत्ते, तंजहा गंथिमे वेढिमे पूरिमे संघातिमे। चउब्विहे अलंकारे पन्नत्ते, तंजहा केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे। चउब्विहे अभिणते पन्नत्ते, तंजहा दिट्ठतिते पाडंसुते सामंतोवातणिते लोगमज्झावसिते। ३७५. सणंकुमार-माहिदेसुणं कप्पेसु विमाणा चउवण्णा पन्नत्ता, तंजहा णीला लोहिता हालिद्दा सुकिला । महासुक्क-सहस्सारेसु णं कप्पेसु देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रतणीओ उहुंउच्चत्तेणं पन्नत्ता। ३७६. चत्तारि दगगब्भा पन्नत्ता, तंजहा उस्सा महिया सीता उसिणा। चत्तारि उदगगब्भापन्नत्ता, तंजहा हेमगा अब्भसंथडा सीतोसीणा पंचरूविता- “माहेतु हेमगा गब्भा, फग्गुणे अब्भसंथडा। सीतोसिणा उ चेते, वतिसाहे पंचरूविता' ॥३०॥ ३७७. चत्तारि मणुस्सीगब्भा पन्नत्ता, तंजहा इत्थित्ताते पुरिसत्ताते णपुंसगत्ताते बिंबत्ताते- "अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ जातति' || ३१ ।। “दोण्हं पि रत्तसुक्काणं, तुल्लभावे णपुंसगो । इत्थीओयसमाओगे, बिंब तत्थ पजायति" ॥ ३२ ॥ ३७८. उप्पायपुव्वस्स णं चत्तारि चूलवत्थू पन्नत्ता । ३७९. चउविहे कव्वे पन्नत्ते, तंजहा गज्जे पज्जे कत्थे गेये। ३८०. णेरतिताणं चत्तारि समुग्घाता पन्नत्ता, तंजहा वेयणा समुग्घाते कसायसमुग्घाते मारणंतियसमुग्घाते वेउब्वियसमुग्धाते । एवं वाउकाइयाण वि। ३८१. अरहतो णं अरिट्ठनेमिस्स चत्तारि सता चोद्दसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितथं वागरमाणाणं revo श्री आगमगुणमजूषा - १४१ 9555555555555555555555555FOTO $明明明明明明明明明明明明听听听听听听听听听听听听听$听听听听听 听听听听听听听听听听听听听听听听听2
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy