SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ YOLS55岁男男男男男男勇步步为国 (३) ठाणं ४ अ. चउट्ठाणं उ-३ [३६] 55555555%% %C2 फला पन्नत्ता, तंजहा आमलगमहुरे मुद्दितामहुरे खीरमहुरे खंडमहुरे । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे । चत्तारि पुरिसजाता पन्नत्ता, तंजहा आतवेतावच्चकरे नाममेगेनो परवेतावच्चकरे ह्व [४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा करेति नाममेगे वेयावच्चं णो पडिच्छइ, म पडिच्छइ नाममेगे वेयावच्चं नो करेति ह्व [-४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा अट्ठकरे णाममेगे णो माणकरे, माणकरे णाममेगे णो अट्ठकरे, एगे अट्ठकरे वि माणकरे वि, एगेणो अट्ठकरेणो माणकरे। चत्तारि पुरिसजाता पन्नत्ता, तंजहा गणट्ठकरे णाममेगेणो माणकरे ह्व [-४] । चत्तारिपुरिसजाता पन्नत्ता, तंजहा गणसंगहकरे Sणाममेगे णो माणकरे ह्व [38] | चत्तारि पुरिसजाया पन्नत्ता, तंजहा गणसोभकरे णाम एगे णो माणकरे ह्व [38] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा गणसोहिकरे ॐ णाममेगे नो माणकरे ह्व [४] | चत्तारि पुरिसजाता पन्नत्ता, तंजहा रूवं नाममेगे जहति नो धम्मं, धम्मं नामममेगे जहति नो रूवं, एगे रूवं पि जहति धम्म पि जहति, एगे नो रूवं जहति नो धम्म । चत्तारि पुरिसजाता पन्नत्ता, तंजहा धम्मं नाममेगे जहति नो गणसंथितिं ह्व [४] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा पियधम्मे नाममेगे नो दढधम्मे, दढधम्मे नाममेगे नो पियधम्मे, एगे पियधम्मे वि दढधम्मे वि, एगे नो पियधम्मे नो दढधम्मे । ३२०. चत्तारि आयरिया पन्नत्ता, तंजहा पव्वावणायरिते नाममेगे णो उवट्ठावणायरिते, उवट्ठावणायरिते णाममेगेणो पव्वावणायरिते, एगे पव्वावणातरिते वि, उवट्ठावणातरिते वि, एगे नो पव्वावणातरिते नो उवट्ठावणातरिते धम्मायरिए। चत्तारि आयरिया पन्नत्ता, तंजहा उद्देसणायरिए णाममेगे णो वायणायरिए ४ धम्मायरिए। चत्तारि अंतेवासी पन्नत्ता, तंजहा पव्वावणंतेवासी नाम एगेणो उवट्ठावणंतेवासी ४ धम्मंतेवासी । चत्तारि अंतेवासी पन्नत्ता, तंजहा उद्देसणंतेवासी नाम एगे नो वायणंतेवासी ४ धम्मंतेवासी । ३२१. चत्तारि निग्गंथा मन्नत्ता, तंजहा रायणिते समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १, राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति २, ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४ । चत्तारि णिग्गंथीओ पन्नत्ताओ, तंजहा रातिणिया समणी निग्गंथी एवं चेव ४ । चत्तारि समणोवासगा पन्नत्ता, तंजहा रायणिते समणोवासए महाकम्मे तहेव ४ । चत्तारि समणोवासियाओ पन्नत्ताओ, तंजहा रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा।३२२. चत्तारि समणोवासगा पन्नत्ता, तंजहा अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे। चत्तारि समणोवासगा पन्नत्ता, तंजहा अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकटयसमाणे । समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठित्ती पन्नत्ता । ३२३. चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेज्ना माणुसं लोग हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते, तंजहा अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सए कामभोगे णो आढाति णो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १ । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसुमुच्छिते ४, तस्सणं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकंते भवति २। अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४, तस्सणं एवं भवति इयण्डिंगच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३। अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते ४, तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उर्ल्ड पि य णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति ४। इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते । चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्ना हव्वमागच्छित्तते, संचाएइ हव्वमागच्छित्तए, तंजहा अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने, तस्स णं एवं भवति अस्थि खलु मम माणुस्सए भवे आयरिते ति वा उवज्झाए ति वा पवित्ती ति वा थेरे ति वा गणी ति वा गणधरे ति वा गणावच्छेतिते ति वा जेसिं पभावेणं + मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती लद्धा पत्ता अभिसमन्नागता, तं गच्छामि णं ते भगवंते वदामि जाव पज्जुवासामि १ । अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने, तस्स णमेवं भवति एस णं माणुस्सए भवेणाणी ति वा तवस्सी ति वा अतिदुक्करदुक्करकारते, तं गच्छामिणं ते भगवंते वंदामि जाव पज्जुवासामि २। merof555555555555555555555 श्री आगमगुणमंजूषा- १३४॥5॥55555555555555555555OOK ICF明明明明明明明明明明明明明明明明明明明乐明明明明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听乐OC 明明明明明明明听听听听听听听听$$$$$$$听听听听听货明明明明明明明明明明明明明明明明明明明FEC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy