SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं ४ - अ. चउट्ठाणं उ.३ [३५] US अत्थमियत्थमिते णाममेगे । भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिते, हरितेसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिए अत्थमितत्थमिते । ३१६. चत्तारि जुम्मा पन्नत्ता, तंजहा कडजुम्मे तेयोए दावरजुम्मे कलिओए। नेरतिताणं चत्तारि जुम्मा पन्नत्ता, तंजहा कडजुम्मे तेओए दावरजुम्मे कलितोए। एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ काइयाणं तेउ काइयाणं वाउ काइयाणं वणस्सति काइयाणं बेदिताणं तेंदियाणं चउरिदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिंजधा नेरतिताणं । ३१७. चत्तारि सूरा पन्नत्ता, तंजहा खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे। खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे। ३१८. चत्तारि पुरिसजाया पन्नत्ता, तंजहा उच्चे णाममेगे उच्चछंदे, उच्चे णाममेगे णीतछंदे, णीते णाममेगे उच्चछंदे, णीते णाममेगे णीतछंदे। ३१९. असुरकुमाराणं चत्तारि लेस्सातो पन्नत्ताओ, तंजहा कण्हलेसा णीललेसा काउलेसा तेउलेसा । एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ काइयाणं वणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं । चत्तारि जाणा पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते ट्क [४] । चत्तारि जाणा पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तपरिणते, जुत्ते णाममेगे अजुत्तपरिणते ट्क [४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तपरिणते ट्क [४] | चत्तारि जाणा पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तरूवे, जुत्तेणाममेगे अजुत्तरूवे ट्क [४] | एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तरूवे ट्क [४] । चत्तारि जाणा पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तसोभे टक [38] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्तसोभे टक [४] । चत्तारि जुग्गा पन्नत्ता, तंजहा जुत्ते नाममेगे जुत्ते ट्क [४] । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते ४ । एवं जधा जाणेण चत्तारि आलावगा तधा जुग्गेण वि, पडिवक्खो तहेव पुरिसजाता जाव सोभे त्ति । चत्तारि सारथी पन्नत्ता, तंजहा जोयावइत्ता णाम एगे नो विजोयावइत्ता, विजोयावइत्ता नाम एगे नो जोयावइत्ता, एगे जोयावइत्ता वि विजोयावइत्ता वि, एगे नो जोयावइत्ता नो विजोयावइत्ता । चत्तारि हया पन्नत्ता, तंजहा जुत्ते णामं एगे जुत्ते, जुत्ते णाममेगे अजुत्ते टक [४] | एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते टक [38] । एवं जुत्तपरिणते, जुत्तरुवे, जुत्तसोभे। सव्वेसिंपडिवक्खो पुरिसजाता । चत्तारि गया पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते टक =४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जुत्ते णाममेगे जुत्ते टक [४] । एवं जहा हयाणं तहा गयाण वि भाणियव्वं, पडिवक्खो तहेव पुरिसजाता । चत्तारि जुग्गारिता पन्नत्ता, तंजहा पंथजाती णाममेगे णो उप्पधजाती, उप्पधजाती णाममेगे णो पंथजाती, एगे पंथजाती वि उप्पहजाती वि, एगे णो पंथजाती णो उप्पहजाती । चत्तारि पुप्फा पन्नत्ता, तंजहा रूवसंपन्ने नाममेगे णो गंधसंपन्ने, गंधसंपन्ने णाममेगे नो रूवसंपन्ने, एगे रूवसंपन्ने वि गंधसंपन्ने वि, एगे णो रूवसंपन्ने णो गंधसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा रूवसंपन्ने णाममेगेणो सीलसंपन्ने टक [४] | चत्तारि पुरिसजाता पन्नत्ता, तंजहा जातिसंपन्ने नाममेगेनो कुलसंपन्ने टक ४,१। चत्तारि पुरिसजाता पन्नत्ता, तंजहा जातिसंपन्ने नाम एगे णो बलसंपन्ने, बलसंपन्ने नामं एगे णो जातिसंपन्ने टक ४,२। एवं जातीतेत रूवेण त चत्तारि आलावगा ३। एवं जातीते त सुतेण त टक [४], ४ । एवं जातीते त सीलेण त टक [४], ५। एवं जातीते त चरित्तेण त टक [38], ६ । चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा कुलसंपन्ने नाम एगे नो बलसंपन्ने ह्व [४] , ७। एवं कुलेण त रूवेण त टक [४], ८। कुलेण त सुतेण त टक [४],९। कुलेण त सीलेण त टक [38], १० । कुलेण त चरित्तेण त टक [=४], ११ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा बलसंपन्ने नाममेगे नो रूवसंपन्ने टक [४], १२ । एवं बलेण त सुतेण त टक [४], १३ । एवं बलेण त सीलेण त टक [४] ,१४ । एवं बलेण त चरित्तेण त टक [४],१५। चत्तारि पुरिसजाया पन्नत्ता, तंजहा रूवसंपन्ने नाममेगे नो सुयसंपन्ने टक [४], १६ । एवं रूवेण त सीलेण त मटक [8], १७। रूवेण त चरित्तेण त टक [38], १८ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा सुयसंपन्ने नाममेगे णो सीलसंपन्ने टक [४], १९ । एवं सुतेणत चरित्तेण त टक [४],२०॥ चत्तारि पुरिसजाता पन्नत्ता, तंजहा सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने टक [४],२१ । एते एक्कवीसं भंगा भाणितव्वा । चत्तारे - श्री आगमगणमजषा- फ T$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明统统乐乐明明明明明明明明SO $听听听听听听听听听听听听听听听听听听听听听听明明明明明 听听听听听听听听听听听听听听听听听听听听2C y Education International ivate & Personal Use Only w.jainelibrary.orge ON
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy