SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ IOS勇勇馬步步步步步步步为明 (३) ठाणं 8-अ. चउट्ठाणं उ-२-३ [३४] 55555555555F2C 明明明明兵兵兵兵兵火所FFFFF听听听听听听听听听听听听听听听听FFFF听听听听听听听听乐观 - कण्हरातीते रामाते रामरक्खियाते । तत्थ णं जे से दाहिणपुरथिमिल्ले रतिकरगपव्वते तस्स णं चउदिसि सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा समणा सोमणसा अच्चिमाली मणोरमा, पउमाते सिवाते सुतीते अंजूए। तत्थ णं जे से दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते तस्स णं चउदिसि सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा भूता, भूतवडेंसा गोथूभा सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते । तत्थ णं जे से उत्तरपच्चत्थिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिमीसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तात्तो चत्तारि रायहाणीओपन्नत्ताओ, तंजहा रयणा रतणुच्चता सव्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराते । ३०८. चउव्विहे सच्चे पन्नत्ते, तंजहा णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे । ३०९. आजीवियाणं चउविहे तवे पन्नत्ते, तंजहा उग्गतवे घोरतवे रसणिज्जूहणता जिब्भिदियपडिसलीणता। ३१०. चउब्विहे संजमे पन्नत्ते, तंजहा मणसंजमे वतिसंजमे कायसंजमे उवकरणसंजमे । चउव्विधे चिताते पन्नत्ते, तंजहा मणचियाते वतिचियाते कायचियाते उवकरणचियाते । चउब्विहा अकिंचणता पन्नत्ता, तंजहा मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवकरणअकिंचणता । [द्वितीयोद्देशक:]||★★★ तइओ उद्देसओ ★★★३११. चत्तारि रातीओ पन्नत्ताओ, तंजहा पव्वयराती पुढविराती वालुयराती उदगराती । एवामेव ॥ चउव्विहे कोहे पन्नत्ते, तंजहा पव्वतरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे। पव्वतरातिसमाणं कोहं अणुपविढे जीवे कालं करेति णेरतितेसु उववज्जति, पुढविरातिसमाणं कोहमणुपविढे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविद्वेसमाणे देवेसुउववज्जति १ । चत्तारि उदगा पन्नत्ता, तंजहा कद्दमोदए खंजणोदए वालुओदए सेलोदए। एवामेव चउविहे भावे पन्नत्ते, तंजहा कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे। कद्दमोदगसमाणं भावमणुपविढे जीवे कालं करेतिणेरतितेसु उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविढे जीवे कालं करेति देवेसु उववज्जाति । ३१२. चत्तारि पक्खी पन्नत्ता, तंजहा रुतसंपन्ने नाममेगे णो रूवसंपन्ने, रूवसंपन्ने नाममेगे नो रुतसंपन्ने, एगे रुतसंपन्ने वि रूवसंपन्ने वि, एगो नोरुतसंपन्ने णो रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा रुतसंपन्ने नाममेगेणो रूवसंपन्ने ट्क [४] | चत्तारि पुरिसजाया पन्नत्ता, तंजहा पत्तियं करेमीतेगे पत्तियं करेइ, पत्तियं करेमीतेगे अप्पत्तितं करेति, अप्पत्तियं करेमीतेगे पत्तितं करेति, अप्पत्तियं करेमीतेगे अप्पत्तितं करेति । चत्तारि पुरिसजाता पन्नत्ता, तंजंहा अप्पणो णाममेगे पत्तितं करेति णो परस्स, परस्स नाममेगे पत्तियं करेति णो अप्पणो [४] । चत्तारि पुरिसजाया पन्नत्ता, तंजहा पत्तितं पवेसामीतेगे पत्तितं पवेसेति, पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति टक [38] | चत्तारि पुरिसजाता पन्नत्ता, तंजहा अप्पणो नाममेगे पत्तितं पवेसेति णो परस्स, परस्स ह्व [४] । ३१३. चत्तारि रुक्खा पन्नत्ता, तंजहा पत्तोवए पुप्फोवए फलोवए छायोवए । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा पत्तोवारुक्खसामाणे पुप्फोवारुक्खसामाणे फलोवारुक्खसामाणे छातोवारूक्खसामाणे। ३१४. भारं णं वहमाणस्स चत्तारि आसासा पन्नत्ता, तंजहा जत्थ णं अंसातो अंसं साहरति तत्थ वि य से एगे आसासे पण्णत्ते १, जत्थ वि य णं उच्चारं वा पासवणं वा परिवेति तत्थ वि य से एगे आसासे पण्णते २, जत्थ वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थ वि य से एगे आसासे पण्णत्ते ३, जत्थ वि य णं आवकधाते चिठ्ठति तत्थ वि य से एगे आसासे पण्णत्ते ४ । एवामेव समणोवासगस्स चत्तारि आसासा पन्नत्ता, तंजहा जत्थणं सील-व्वत-गुणव्वतवेरमण-पच्चक्खाण-पोसहोववासाई पडिवज्जति तत्थ वि असे एगे आसासे पण्णत्ते १, जत्थ वि य णं सामातितं देसावगासितमणुपालेति तत्थ वि य से एगे आसासे पन्नत्ते २, जत्थ वि य णं चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेति तत्थ विय से एगे आसासे पण्णत्ते ३, जत्थ वि यणं अपच्छिममारणंतितसंलेहणाझूसणाझू सिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि य से एगे आसासे पन्नत्ते ४ । ३१५. चत्तारि पुरिसजाता पन्नत्ता, तंजहा उदितोदिते णाममेगे, उदितत्थमिते णाममेगे, अत्थमितोदिते णाममेगे, 302555555555555555555555555555555555555555555555555520 MO F F5555555 श्री आगमगुणमंजूषा- १३२555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy