SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 5 %%%%% % %% % % (३) ठाणं ४ अ. चउट्ठाणं उ-२ [३३] 「步步步步步步步步步步步步REES MOTO听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明5 चउदिसिं चत्तारि दारा पन्नत्ता, तंजहा देवदारे असुरदारे णागदारे सुवन्नदारे। तेसु णं दारेसु चउब्विहा देवा परिवसंति, तंजहा देवा असुरा नागा सुवण्णा । तेसि णं म दाराणं पुरतो चत्तारि मुहमंडवा पन्नत्ता। तेसिणं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता। तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाङगा पन्नत्ता। तेसिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पन्नत्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता । तेसिणं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता। तेसिणं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पन्नत्ता । तेसुणं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पन्नत्ता। तेणं कुंभिका मुत्तादामा पत्तेयं पत्तेयं अन्नेहिं तदद्धउच्चत्तपमाणमेत्तेहिं चउहि अद्धकुंभिकेहि मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता । तेसिणं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ। तासिणं मणिपेढियाणं उवरिं चत्तारि चेतितथूभा पण्णत्ता। तेसिणं चेतितथूभाणं पत्तेयं पत्तेयं चउदिसिं चत्तारि मणिपेढिताओ पन्नत्ताओ। तासि णं मणिपेढताणं उवरिं चत्तारि जिणपडिमातो सव्वरतणामईतो संपलियंकणिसन्नाओ थूभाभिमुहीओ चिटुंति, तंजहा रिसभा वद्धमाणा चंदाणणा वारिसेणा । तेसिणं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पन्नत्ताओ। तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरूक्खा पन्नत्ता । तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढिताओ पन्नत्ताओ। तासिणं मणिपेढिताणं उवरिं चत्तारि महिंदज्झया पन्नत्ता। तेसिणं महिंदज्झताणं पुरओ चत्तारि णंदातो पोक्खरणीओ पन्नत्ताओ। तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं, "पुव्वेण असोगवणं दाहिणओ होति सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे" ॥२१॥ तत्थ णं जे से पुरथिमिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि णंदाओ पोक्खरणीओ पन्नत्ताओ, तंजहा गुंदुत्तरा णंदा आणंदा णंदिवद्धणा । तातो णं णंदातो पोक्खरणीओ एग जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खंभेणं, दस जोयणसयाइं उव्वेहेणं, तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता । तेसिणं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पन्नत्ता, तंजहा पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं । तासिणं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिंचत्तारि वणसंडा पन्नत्ता, तंजहा-पुरत्थि मेणं दाहि णेणं पच्च त्थिमेणं उत्तरेणं, पुव्वेण असोगवणं जाव चूयवणं उत्तरे पासे । तासि णं पुक्खरणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वता पन्नत्ता । ते णं दधिमुहगपव्वता चउसद्धिं जोयणसहस्साइं उ९उच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठाणसंठिता, दस जोयणसहस्साइं विक्खंभेणं, एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरूवा । तेसि णं दधिमुहगपव्वताणं उवरिंबहुसमरमणिज्जा भूमिभागा पन्नत्ता, सेसंजहेव अंजणगपव्वताणं तहेव णिरवसेसं भाणियव्वं जाव चूतवणं उत्तरे पासे। तत्थणंजे से दाहिणिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि णंदाओ पुक्खरिणीतो पण्णत्ताओ, तंजहा भद्दा विसाला कुमुदा पोंडरिगिणी। तातो णं णंदातो पोक्खरणीतो एक जोयणसयसहस्सं सेसं तंचेव जाव दधिमुहगपव्वता जाव वणसंडा। तत्थ णंजे से पच्चत्थिमिले अंजणगपव्वते तस्सणं चउदिसिंचत्तारिणंदाओ पोक्खरणीओ पन्नत्ताओ, तंजहा णंदिसेणा अमोहा गोथूभा सुदंसणा। सेसं तं चेव तहेव दधिमुहगपव्वता तहेव सिद्धायतंणा जाव वणसंडा। तत्थ णं जे से उत्तरिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि णंदातो पुक्खरणीओ पन्नत्ताओ, तंजहा विजया वेजयंती जयंती अपराजिता । तातो णं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धायतंणा जाव वणसंडा । णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पन्नत्ता, तंजहा उत्तरपुरथिमिल्ले रतिकरगपव्वते, दाहिणपुरथिमिल्ले रतिकरगपव्वते, दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते, उत्तरपच्चत्थिमिल्ले रतिकरगपव्वते । ते णं रतिकरगपव्वता दस जोयणसयाई उहुंउच्चत्तेणं, दस गाउतसताई उव्वेहेणं, सव्वत्थ समा, झल्लरिसंठाणसंठिता, दस जोयणसहस्साइं विक्खंभेणं, एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरतणामता अच्छा जाव पडिरूवा । तत्थ णं जे से उत्तरपुरस्थिमिल्ले रतिकरगपव्वते तस्स णं चरदिसिमीसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवपमाणातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा णंदुत्तरा णंदा उत्तरकुरा देवकुरा, कण्हाते KORO55555555 5555555555 श्री आगमगुणमंजूषा - BLUEF555555555555555555555FFESTOR GO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy