SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ TOS555555555明 ___(३) ठाणं ४ -अ. चउट्ठाणं उ-२ [३२] 听听听听听听听听听听听听听听听 明明明明明明明明明明明明明明明明明明明玩乐乐乐编织乐% र चत्तारि चत्तारि जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा हयकन्नदीवे गयकन्नदीवे गोकन्नदीवे सक्कुलिकन्नदीवे । तेसु णं दीवेसु चउविधा क' मणुस्सा परिवसंति, तंजहा हयकन्ना गयकन्ना गोकन्ना सक्कुलिकन्ना । तेसिणं दीवाणं चउसु विदिसासुलवणसमुदं पंच पंच जोयणसयाइं ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा आयंसमुहदीवे मेंढमुहदीवे अयोमुहदीवे गोमुहदीवे । तेसु णं.दीवेसु चउव्विहा मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुद्दे छ छ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा आसमुहदीवे हस्थिमुहदीवे सीहमुहदीवे वग्घमुहदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासुलवणसमुई सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा आसकन्नदीवे हत्थिकन्नदीवे अकन्नदीवे कन्नपाउरणदीवे । तेसु णं दीवेसु मणुया भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुहं अट्ठ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विज्जुदंतदीवे । तेसुणं दीवेसु मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासुलवणसमुद्दे णव णव जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा घणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे सुद्धदंतदीवे। तेसुणं दीवेसु चउविधा मणुस्सा परिवसंति, तंजहा घणदंता लट्ठदंता गूढदंता सुद्धदंता । जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्सचउसु विदिसासुलवणसमुदं तिन्नि तिन्निजोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा एगूरूयदीवे सेसं तहेव निरवसेसं भाणियव्वं जाव सुद्धदंता । ३०२. जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेदियंतातो चउदिसिंलवणसमुई पंचाणउइं जोयणसहस्साइं ओगाहेत्ता एत्थ णं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला पन्नत्ता, तंजहा वलतामुहे केउते जूवए ईसरे। तत्थ णं चत्तारि देवा महिढिया जाव पलिओवमट्टितीता परिवसंति, तंजहा काले महाकाले वेलंबे पभंजणे । जंबुदीवस्सणं दीवस्स बाहिरिल्लातो वेतितंताओ चउदिसिं लवणसमुई बातालीसं बातालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा गोथूभे दोभासे संखे दगसीमे । तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीता परिवसंति, तंजहा गोथूभे सिवए संखे मणोसिलाते । जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइतंताओ चउसु विदिसासुलवणसमुदं बायालीसं बायालीसंजोयणसहस्साई ओगाहेत्ता एत्थणं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता ॥ पन्नत्ता, तंजहा कक्कोडए विज्जुजिब्भे केलासे अरुणप्पभे। तत्थणं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीता परिवसंति, तंजहा कक्कोडए कद्दमए केलासे अरुणप्पभे ॥ । ३०३. लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तवतिंसु वा तवतंति वा तवतिस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भावकेऊ । ३०४. लवणस्स णं समुद्दस्स चत्तारि दारा पन्नत्ता, तंजहा विजए वेजयंते जयंते अपराजिते। तेणं दारा चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिड्डिता जाव पलिओवमद्वितीया परिवसंति, तंजहा विजते जाव अपराजिते । ३०५. धायइसंडे णं दीवे चत्तारि जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते । ३०६. जंबूदीवस्स णं दीवस्स बहिता चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सदुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मंदरचूलिआओ। ३०७. णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता, तंजहा पुरिस्थिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणगपव्वते, पच्चत्थिमिले ॥ अंजणगपव्वते, उत्तरिल्ले अंजणगपव्वते । तेणं अंजणगपव्वता चउरासीति जोयणसहस्साई उड्डेउच्चत्तेणं, एगंजोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिख्खेवेणं, उवरिं तिन्नि तिन्नि जोयणसहस्साइंएगं च बावटुं जोयणसतं परिक्खेवेणं, मूले वित्थिन्ना, मज्झे संखित्ता, उप्पिं तणुया, गोपुच्छसंठाणसंठिता, सव्वअंजणमया अच्छा जाव पडिरूवा। तेसिणं अंजणगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता, तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे १ चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उहुंउच्चत्तेणं । तेसिंणं सिद्धाययणाणं Evest 5555555555 श्री आगमगुणमंजूषा - १३०55555555555555555555555555OOR 明明明明明明明明明听听听听听听明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听FM 0.05%%%%%%%%%%%%%%%%%%%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy