SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ SO乐乐听听听听听听听听听听听听听步 (३) ठाणं ४ अ, चउट्ठाणं उ-३ [३७) $5%%%%%%%%%%%%% OS TOYO乐乐乐乐乐明明明明明明明明明明明 听听听听听听听听听听听听听听听听乐乐乐乐国明明明明明明明明明明明明 अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने, तस्स णमेवं भवति अत्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि, पासंतु ता मे इममेतारूवं दिव्वं देविड्डिं दिव्वं देवजुतिं लद्धं पत्तं अभिसमन्नागतं ३ । अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति अस्थि णं मम माणुस्सए भवे मित्ते ति वा सही ति वा सुही ति वा सहाए ति वा संगतिए ति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति 'जो मे पुब्विं चयति से संबोहेतव्वे' ४ । इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तए। ३२४. चउहि ठाणेहिं लोगंधगारे सिया, तंजहा अरहतेहि वोच्छिज्जमाणेहिं, अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे, जायतेजे वोच्छिज्जमाणे । चउहिं ठाणेहिलोउज्जोते सिता, तंजहा अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं 3 णाणुप्पयमहिमासु, अरहताणं परिनिव्वाणमहिमासु। एवं देवंधगारे देवुज्जोते देवसंनिवाते देवुक्कलिता देवकहकहते। चउहिँ ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, एवं जधा तिट्ठाणे, जाव लोगंतिता देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा अरहंतेहिं जायमाणेहिं जाव अरहताणं परिनिव्वाणमहिमासु । ३२५. १ चत्तारि 4 दुहसेज्जाओ पन्नत्ताओ, तंजहा-तत्थ खलुइमा पढमा दुहसेज्जा, तंजहा सेणं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति, विणिघातमावज्जति, पढमा दुहसेज्जा १ । अहावरा दोच्चा दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति अभिलसति, परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावज्जति, दोच्चा दुहसेज्जा २ । अहावरा तच्चा दुहसेज्जा से णं मुंडे भवित्ता जाव पव्वइए दिव्व माणुस्सए कामभोगे आसाएइ जाव अभिलसति, दिव्व-माणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावज्जति, तच्चा दुहसेज्जा ३ । अहावरा चउत्था दुहसेज्जा से णं मुंडे भवेत्ता जाव पव्वतिते, तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदा णमहं संवाहण-परिमद्दणगातभंग-गातुच्छोलणाई लभामि जप्पभितिं च णं अहं मुंडे जाव पव्वतिते तप्पभितिं च णं अहं संवाधण जाव गातुच्छोलणाइंणो लभामि, सेणं संवाधण जाव गातुच्छोलणाई आसाएति जाव अभिलसति, सेणं संवाधण जाव गातुच्छोलणाई आसाएति जाव अभिलसति, से णं संवाधण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति, चउत्था दुहसेज्जा । (२) चत्तारि सुहसेज्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा सुहसेज्जा से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिए निग्गथें पावयणे निस्संकिते णिक्कंखिते निव्वितिगिच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गथं पावयणं सद्दहति पत्तियति रोतेति, निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोतेमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावज्जति, पढमा सुहसेज्जा १ । अहावरा दोच्चा सुहसेज्जा सेणं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति, परस्स लाभं णो आसाएति णो पीहेति णो पत्थेति णो अभिलसति, परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं णियच्छति, णो विणिघातमावज्जति, दोच्चा सुहसेज्जा २। अहावरा तच्चा सुहसेज्जा सेणं मुंडे जाव पव्वतिते दिव्व-माणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति, दिव्व-माणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावज्जति, तच्चा सुहसेज्जा ३। अहावरा चउत्था सुहसेज्जा से णं मुंडे जाव पव्वतिते, तस्सणं एवं भवति जइ ताव अरहंता भगवंतो हट्ठा अरोगा बलिया 5 कल्लसरीरा अन्नयराइं उरालाइं कल्लाणाई विउलाइं पयताइं पग्गहिताई महाणुभागाइं कम्मक्खयकरणाइं तवोकम्माइं पडिवज्जति, किमंग पुण अहं अब्भोवगमिओवक्कमियं वेदणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खेमाणस्स अणधियासेमाणस्स किं मन्ने कज्जति ?, एगंतसो मे पावे कम्मे कज्जति, ममं चणं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अधियासेमाणस्स किं मन्ने कज्जति?, एगंतसो मे निज्जरा कज्जति, चउत्था सुहसेज्जा ४।३२६. चत्तारि अवातणिज्जा पन्नत्ता, तंजहा अविणीते वीईपडिबद्धे अविओसवितपाहुडे मायी २ । चत्तारि वातणिज्जा पन्नत्ता, तंजहा विणीते अवितीपडिबद्धे वितोसवितपाहुडे अमाती। ३२७. चत्तारि पुरिसजाता पन्नत्ता, तंजहा आतंभरे नाममेगेनो परंभरे, परंभरे ROOFF5 5 55 श्री आगमगुणमंजूषा-19555555555555555555555x 明明明明明听听听听听听听听听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听 Education
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy