SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ To955555555555 (३) ठाणं ४ -अ. चउट्ठाणं उ-२ [२९] 155555555555555OXORY 4fFOR P भत्तकहा देसकहा रायकहा । इत्थिकहा चउव्विहा पन्नत्ता, तंजहा इत्थीणं जाइकहा, इत्थीणं कुलकहा, इत्थीणं रूवकहा, इत्थीणं णवत्थकहा । भत्तकहा चउब्विहा 卐 पन्नत्ता, तंजहा भत्तस्स आवावकहा, भत्तस्स णिव्वावकहा, भत्तस्स आरंभकहा, भत्तस्स निट्ठाणकहा। देसकहा चउव्विहा पन्नत्ता, तंजहा देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा । रायकहा चउब्विहा पन्नता, तंजहा रन्नो अतिताणकहा, रन्नो निज्जाणकहा, रन्नो बलवाहणकहा, रन्नो कोस-कोट्ठागारकहा। (२) चउव्विहा कहा पन्नत्ता, तंजहा अक्खेवणी विक्खेवणी संवेगणी निव्वेगणी। अक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा आयारक्खेवणी ववहारक्खेवणी पन्नत्तिक्खेवणी दिट्टिवातअक्खेवणी। विक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा ससमयं कहेति, ससमयं कहेत्ता परसमयं कहेति १, परसमयं कहेत्ता ससमयं ठावतित्ता भवति २, सम्मावातं कहेति, सम्मावातं कहेत्ता मिच्छावातं कहेति ३, मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति ४ । संवेगणी कथा चउव्विहा पन्नत्ता, तंजहा इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी । णिव्वेगणी कहा चउव्विहा पन्नत्ता, तंजहा इहलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति १, इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति २, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति ३, परलोगे दुच्चिन्ना कम्मा परलोगे ई दुहफलविवागसंजुत्ता भवंति ४, इहलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १, इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति २, एवं चउभंगो तहेव । २८३. चत्तारि पुरिसजाया पन्नत्ता, तंजहा किसे णाममेगे किसे, किसे णाममेगे दढे, दढे णाममेगे किसे, दढे णाममेगे दढे। चत्तारि पुरिसजाया पन्नत्ता, तंजहा किसे णाममेगे किससरीरे, किसेणाममेगे दढसरीरे, दढे णाममेगे किससरीरे, दढे णाममेगे दढसरीरे ४ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा किससरीरस्स नाममेगस्सणाणदंसणे समुप्पज्जति णो दढसरीरस्स, दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स, एगस्स किससरीरस्स विणाणदंसणे समुप्पज्जति दढसरीरस्स वि, एगस्स नो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स । २८४. चउहि ठाणेहिं निग्गथाणं वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामे वि न समुप्पज्जेज्जा, तंजहा अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति १, विवेगेणं विउसग्गेणं णो सम्ममप्पाणं भाविता भवति २, पुव्वरत्तावरतकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति ३, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति ४, इच्चेतेहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेज्जा । चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा, तंजहा इत्थीकहं भत्तकह देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भावेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जागरतित्ता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति, इच्चेतेहिं चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव समुप्पज्जेज्जा । २८५. नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहि महापाडिवतेहिं सज्झायं करेत्तए, तंजहा आसाढपाडिवते इंदमहपाडिवते कत्तियपाडिवते सुगिम्हपाडिवते । णो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तंजहा पढमाते पच्छिमाते मज्झण्हे अड्डरत्ते । कप्पति निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तंजहा पुव्वण्हे अवरण्हे पओसे पच्चूसे । २८६. चउब्विहा लोगद्विती पन्नत्ता, तंजहा आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्ठिया तसा थावरा पाणा । २८७. चत्तारि पुरिसजाता पन्नत्ता, तंजहा तहे नाममेगे, नोतहे नाममेगे, सोवत्थी नाममेगे, पधाणे नाममेगे ४,१। चत्तारि पुरिसजाया पन्नत्ता, तंजहा आयंतकरे नाममेगे णो परंतकरे १, परंतकरे णाममेगे णो आतंतकरे २, एगे आतंतकरे वि परंतकरे वि ३, एरो णो आतंतकरे णो परंतकरे ४,२। चत्तारि पुरिसजाता पन्नत्ता, तंजहा आतंतमे नाममेगे नो परंतमे, परंतमे नाम एगे ह्व [४] 1 ,३। चत्तारि पुरिसजाया पन्नत्ता, तंजहा आयंदमे नाममेगेणो परंदमे ह्व [४], ४१२८८. चउव्विधा गरहा पन्नत्ता, तंजहा उवसंपज्जामित्तेगा गरहा, वितिगिच्छामित्तेगा मगरहा, जं किंचि मिच्छामीत्तेगा गरहा, एवं पि पन्नत्तेगा गरहा। २८९. चत्तारि पुरिसजाया पन्नता, तंजहा अप्पणो नाममेगे अलमंथू भवति णो परस्स, परस्स नाममेगे २ अलमंथू भवति णो अप्पणो, एगे अप्पणो वि अलमंथू भवति परस्स वि, एगे नो अप्पणो अलमं भवति णो परस्स १ । चत्तारि मग्गा पन्नत्ता, तंजहा उज्जू नाममेगे AnuraPoy PL- Le LeucceEE श्री आगमगणमजूषा-150555555555555555555555555555OOR 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F 2055555555555555555555555555555555555555555555552OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy