SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ OLO%%% %% %%%% (३) ठाण ४-अ. चउट्ठाणं उ-२ [३०] 方5555555558C 95555555555555555555xos 听听听听听听听听听听听听听听听听听听听听明 उज्जू, उज्जू नाममेगे वंके, वंके नाममेगे उज्जू, वंके नाममेगे वंके २। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा उज्जू नाममेगे उज्जू ह्व [४], ३ । चत्तारि मग्गा पन्नत्ता, तंजहा खेमे नाममेगे खेमे, खेमे णाममेगे अखेमे ह्व [38], ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा खेमे णाममेगे खेमे ह्व [४],५। चत्तारि मग्गा पन्नत्ता, तंजहा खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ह्र [४], ६ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा खेमे नाममेगे खेमरूवे ह्व [38],७। चत्तारि संबुक्का पन्नत्ता, तंजहा वामे नाममेगे वामावत्ते, वामे नाममेगे दाहिणावत्ते, दाहिणे नाममेगे वामावत्ते, दाहिणे नाममेगे दाहिणावते ८ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा वामे नाममेगे वामावत्ते ह्व [४],९। चत्तारि धूमसिहाओ पन्नत्ताओ, तंजहा वामा नाममेगा वामावत्ता ह्व [=४], १० । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा वामा णाममेगा वामावत्ता ह्व [४], ११ । चत्तारि अग्गिसिहाओ पन्नत्ताओ, तंजहा वामा णाममेगा वामावत्ता ह्व [४], १२ । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा वामा णाममेगा वामावत्ता ह्व [४], १३ । चत्तारि वायमंडलिया पन्नत्ता, तंजहा वामा णाममेगा वामावत्ता ह [-४], १४ । एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा वामा णाममेगा वामावत्ता ह्व [-४], १५। चत्तारि वणसंडा पन्नत्ता, तंजहा वामे नाममणा वामावत्ते ह्व [४], १६ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा वामेणाममेगे वामावत्ते ह्व [38],१७।२९०. चउहिं ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति, तंजहा पंथं पुच्छमाणे वा १, पंथं देसमाणे वा २, असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा ३, दवावेमाणे वा ४।२९१. तमुक्कायस्स णं चत्तारि नामधेज्जा पन्नत्ता, तंजहा तमे ति वा, तमुक्काते ति वा, अंधगारे ति वा, महंधगारे ति वा । तमुक्कायस्सणं चत्तारिणामधेज्जा पन्नत्ता, तंजहा लोगंधगारेति वा, लोगतमसे ति वा, देवंधगारे ति वा, देवतमसे ति वा । तमुक्कायस्सणं चत्तारि नामधेज्जा पन्नत्ता, तंजहा वातफलिहे ति वा, वातफलिहखोभे ति वा, देवरन्ने ति वा, देववूहे ति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति, तंजहा सोधम्ममीसाणं सणंकुमारं माहिंद।२९२. चत्तारि पुरिसजाया पन्नत्ता, तंजहा संपागडपडिसेवी णाममेगे, पच्छन्नपडिसेवी णाममेगे, पडुप्पन्ननंदी नाममेगे, णिस्सरणणंदी णाममेगे १ । चत्तारि सेणाओ पन्नत्ताओ, तंजहा जतित्ता णाममेगे णो पराजिणित्ता, पराजिणित्ता णाममेगे णो जतित्ता, एगा जतित्ता वि पराजिणित्ता वि, एगा नो जतित्ता नो पराजिणित्ता २ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जतित्ता नाममेगे नो पराजिणित्ता ह्व [४], ३। चत्तारि सेणाओ पन्नत्ताओ, तंजहा जतित्ता णाममेगा जयति, जतित्ता णाममेगा पराजिणति, पराजिणित्ता णाममेगा जयति, पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जतित्ता नाममेगे जयति ह [४],५।२९३ (१) चत्तारि केतणा पन्नत्ता, तंजहा वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते। एवामेव चउविधा माया पन्नत्ता, तंजहा वंसीमूलकेतणासमाणाजाव अवलेहणितासमाणा। वंसीमूलकेतणासमाण मायं अणुपविटे जीवे कालं करेति णेरइएसुउववज्जति, मेंढविसाणकेतणासमाणं मायमणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, गोमुत्ति जाव कालं करेति मणुस्सेसुई उववज्जति, अवलेहणिता जाव देवेसु उववज्जति। (२) चत्तारि थंभा पन्नत्ता, तंजहा सेलथंभे अट्ठिथंभे दारुथंभे तिणिसलताथंभे । एवामेव चउम्विधे माणे पन्नते, तंजहा सेलथंभसमाणे जाव तिणिसलताथंभसमाणे । सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति ने रतिएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे काले करेति देवेसु उववज्जति। (३) चत्तारि वत्था पन्नत्ता, तंजहा किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिहारागरत्ते। एवामेव चउव्विधे लोभे पन्नत्ते, तंजहा किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे । किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जति, तहेव जाव हलिद्दारागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेति देवेसु उववज्जति । २९४. चउव्विहे संसारे पन्नत्ते, तंजहा णेरतियसंसारे जाव देवसंसारे । चउव्विहे आउते पन्नत्ते, तंजहा णेरतिताउते जाव देवाउते । चउब्विहे भवे पन्नत्ते, तंजहा निरतभवे जाव देवभवे । २९५. चउम्विधे आहारे पन्नत्ते, तंजहा असणे पाणे खाइमे साइमे। चउब्विहे आहारे पन्नत्ते, तंजहा उवक्खरसंपन्ने उवक्खडसंपन्ने समावसंपन्ने परिजुसितसंपन्ने । २९६. १ चउव्विधे बंधे पन्नत्ते, तंजहा पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे । चउव्विधे उवक्कमे पन्नत्ते, तंजहा बंधणोवक्कमे उदीरणोवक्कमे उवसामणोवक्कमे 55 555555555555 श्री आगमगुणमजूषा - १२८5555555555555555555555IOR OC乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明Q X
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy