SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ AGRO555555555555555 (३) ठाणं ४ अ. चउद्वाणं उ -२ (२८] तंजहा दीणे णाममेगे दीणपरिणते, दीणे णाम एगे अदीणपरिणते, अदीणे णामं एगे दीणपरिणते, अदीणे णाममेगे अदीणपरिणते २ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा दीणे णाममेगे दीणरूवे, ह्व =४,३। एवं दीणमणे ४, दीणसंकप्पे ५, दीणपन्ने ६, दीणदिट्ठी७, दीणसीलाचारे ८, दीणववहारे ९ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण परक्कमे , ह [४], १० । एवं सव्वेसिं चउभंगो भाणितव्वो । चत्तारि पुरिसजाता पन्नत्ता, तंजहा दीणे णाममेगे दीणवित्ती ४,११ । एवं दीणजाती १२, दीणभासी १३, दीणोभासी १४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा दीणे णाममेगे दीणेसेवी, ह्र [४] १५। एवं दीणे णाममेगे दीणपरियाए @ [४], १६ । एवं दीणे णाममेगे दीणपरियाले ह्व [४], १७। सव्वत्थ चउभंगो। २८०. चत्तारि पुरिसजाता पन्नत्ता, तंजहा अज्जे णाममेगे अज्ने ४,१ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा अज्जे णाममेगे अज्जपरिणते ४,२ । एवं अज्जरूवे ३, अज्जमणे ४, अज्जसंकप्पे ५, अज्जपन्ने ६, अज्जदिट्ठी ७, अज्जसीलाचारे ८, अज्जववहारे ९, अज्जपरक्कमे १०, अज्जवित्ती ११, अज्जजाती १२, अज्जभासी १३, अज्जओभासी १४, अज्जसेवी १५, एवं अज्जपरियाए १६, अज्जपरियाले १७, एवं सत्तरस आलावगा १७ जहा दीणेणं भणिया तहा अजेण वि भाणियव्वा । चत्तारि पुरिसजाता पन्नत्ता, तंजहा अज्जे णाममेगे अज्जभावे, अज्जे नाममेगे अणज्जभावे, अणजे नाममेगे अज्जभावे, अणज्ने नाममेगे अणज्जभावे १८ । २८१ (१) चत्तारि उसभा पन्नत्ता, तंजहा जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा जातिसंपन्ने जाव रूवसंपन्ने १ । चत्तारि उसभा पन्नत्ता, तंजहा जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपन्ने नामं एगे नो जाइसंपन्ने, एगे जातिसंपन्ने वि कुलसंपन्ने वि, एगे नो जातिसंपन्ने नो कुलसंपन्ने । एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा जातिसंपन्ने ट्रक म [४],२। चत्तारि उसभा पन्नत्ता, तंजहा जातिसंपन्ने नामं एगे नो बलसंपन्ने ट्क [४] । एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा जातिसंपन्ने ४, ३ । चत्तारि उसभा पन्नत्ता, तंजहा जातिसंपन्ने नामं एगे नो रूवसंपन्ने ट्क [=४] । एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा जातिसंपन्ने नाम एगे नो रूवसंपन्ने, रूवसंपन्ने नामं एगे ह्व [४], ४ । चत्तारि उसभा पन्नत्ता, तंजहा कुलसंपन्ने नामं एगे नो बलसंपन्ने ह्व [४] । एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा कुलसंपन्ने नाममेगे नो बलसंपन्ने ह्व [४],५। चत्तारि उसभा पन्नत्ता, तंजहा कुलसंपन्ने णाममेगे णो रूवसंपन्ने ह्व [-४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा कुल संपन्ने णाममेगे णो रूवसंपन्ने ह्व [४], ६ । चत्तारि उसभा पन्नत्ता, तंजहा बलसंपन्ने णामं एगे नो रूवसंपन्ने ह [४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा बलसंपन्ने णाममेगे नो रूवसंपन्ने ह्व [४],७१२ चत्तारि हत्थी पन्नत्ता, तंजहा भद्दे मंदे मिते संकिन्ने। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा भद्दे मंदे मिते संकिन्ने। चत्तारि हत्थी पन्नत्ता, तंजहा भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा भद्दे णाममेगे भद्दमणे, भद्देणाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिन्नमणे। चत्तारि हत्थी पन्नत्ता, तंजहा मंदे णाममेगे भद्दमणे, मंदे नाममेगे मंदमणे, मंदे णाममेगे मितमणे, मंदे णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा मंदे णाममेगे भद्दमणे तं चेव । चत्तारि हत्थी पन्नत्ता, तंजहा-मिते णाममेगे भद्दमणे, मिते णाममेगे मंदमणे, मिते णाममेगे मियमणे, मिते णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मिते णाममेगे भद्दमणे तं चेव । चत्तारि हत्थी पन्नत्ता, तंजहा संकिण्णे नाममेगे भद्दमणे, संकिन्ने नाममेगे मंदमणे, संकिन्ने नाममेगे मियमणे, संकिन्ने णाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, म तंजहा संकिन्ने नाममेरो भद्दमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे । “मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो। पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो" ||१५|| "चलबहलविसमचम्मो थुल्लसिरोथूलएण पेएण। थूलणह-दंत-वालो हरिपिंगललोयणो मंदो' ।।१६।। "तणुओ तणुतग्गीवो तणुयततो तणुयदंतFणह-वालो । भीरू तत्थुव्विग्गो तासी य भवे मिते णाम" ।।१७।। एतेसिं हत्थीणं थोव-थोवं तु जो अणुहरति हत्थी। रूवेण व सीलेण व सो संकिन्नो त्ति णायव्वो" ॐ ॥१८॥ “भद्दोमज्जति सरए मंदो उण मज्जते वसंतम्मि। मिओमज्जति हेमंते संकिन्नो सव्वकालम्मि'||१९||२८२. (१) चत्तारि विकहाओ पन्नत्ताओ, तंजहा इत्थिकहा HOIC5乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐50CM $听听听听听听乐听听听听听乐听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听$$$ meros 555555555555555555555# श्री आगमगुणमंजूषा - १२६ 5555555555555555555555555 HONOM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy