SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ %%%%%%%%%%%%明 (३) ठाणं ४ -अ. चउहाणं उ-१ [२५] 5555555555QTY TO乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明 र विप्पओगसतिसमण्णागते यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति । अदृस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा कंदणता सोतणता तिप्पणता परिदेवणता। रोद्दे झाणे चउब्विहे पन्नत्ते, तंजहा हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि । रोहस्सणं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे। धम्मे झाणे चउबिहे चउप्पदोयारे पन्नत्ते, तंजहा आणाविजते अवायविजते विवागविजते संठाणविजते । धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा आणारुई णिसग्गरूई सुत्तरुई ओगाढरुई। धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा। धमस्सणं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ, तंजहा एगाणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा | सुक्के झाणे चउविहे चउप्पओआरे पन्नत्ते, तंजहा पुहत्तवितक्के सवियारी १, एगत्तवितक्के अवियारी २, सुहु मकिरिए अणियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४ । सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा अव्वहे असम्मोहे विवेगे विउस्सग्गे । सुक्कस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा खंती मुत्ती महवे अज्जवे। सुक्कस्सणं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ, तंजहा अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा। २४८. चउब्विहा देवाण ठिती पन्नत्ता, तंजहा देवे णामेगे १, देवसिणाते नामेगे २, देवपुरोहिते नामेगे ३, देवपज्जलणे नामेगे ४ । चउव्विधे संवासे पन्नत्ते, तंजहा देवे णामेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णामेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी णामेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णामेगे छवीते सद्धिं संवासं गच्छेज्जा।२४९. चत्तारि कसाया पन्नत्ता, तंजहा कोधकसाए माणकसाए मायाकसाए लोभकसाए। एवं णेरइयाणं जाव वेमाणियाणं २४। चउपतिहिते कोधे पन्नत्ते, तंजहा आतपतिहिते परपतिट्ठिए तदुभयपतिहिते अपतिट्ठिए। एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । चउहिं ठाणेहि कोधुप्पत्ती सिता, तंजहा खेत्तं पडुच्चा, वत्थु पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । चउविधे कोधे पन्नत्ते, तंजहा अणंताणुबंधिकोधे, अपच्चक्खाणे कोधे, पच्चक्खाणावरणे कोधे, संजलणे कोधे। एवं नेरझ्याणं जाव वेमाणियाणं २४ । एवं जावलोभे वेमाणियाणं २४ । चउबिहे कोधे पन्नत्ते, तंजहा आभोगणिव्वत्तिते अणाभोगणिव्वत्तिते उवसंते अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे जाव वेमाणियाणं २४१२५०.जीवा णं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तंजहा कोहेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं २ । एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा। एवं उवचिणिसु उवचिणंति उवचिणिस्संति, बंधिसु ३, उदीरिंसु ३, वेदेंसु ३, निज्जरेसुं णिज्जरेति निजरिस्संति, जाव वेमाणियाणं । एवमेक्केक्के पदे तिन्नि तिन्नि दंडगा भाणियव्वा जाव निजरिस्संति । २५१. चत्तारि पडिमाओ पन्नत्ताओ, तंजहा समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा । चत्तारि पडिमाओ पन्नत्ताओ, तंजहा भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा । चत्तारि पडिमातो पन्नत्ताओ, तंजहा खुड्डिया मोयपडिमा, महल्लियामोयपडिमा, जवमज्झा वइरमज्झा।२५२. चत्तारि अत्थिकाया अजीवकाया पन्नत्ता, तंजहा धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए । चत्तारि अत्थिकाया अरूविकाया पन्नत्ता, तंजहा धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए । २५३. चत्तारि फला पन्नत्ता, तंजहा आमे णामं एगे आममहुरे १, आमे णामेगे पक्कमहुरे २, पक्के णामेगे आममहुरे ३, पक्के णामेगे पक्कमहुरे ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा आमेणामेगे आममहुरफलसमाणे ४।२५४. चउविहे सच्चे पन्नत्ते, तंजहा काउज्जुयया भासुज्जुयया भावुज्जुयता अविसंवायणाजोगे । चउविहे मोसे पन्नत्ते, तंजहा कायअणुज्जुयता भासअणुज्जुयता भावअणुज्जुयता विसंवादणाजोगे। २५५. चउब्विहे पणिहाणे पन्नत्ते, तंजहा मणपणिधाणे वइपणिधाणे कायपणिधाणे उवकरणपणिधाणे । एवं णेरइयाणं, पंचेदियाणं जाव वेमाणियाणं । चउब्विहे सुप्पणिहाणे पन्नत्ते, तंजहा मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि । चउव्विहे दुप्पणिहाणे पन्नत्ते, का तंजहा मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे । एवं पंचेदियाणं जाव विमाणियाणं । २५६. चत्तारि पुरिसजाता पन्नत्ता, तंजहा आवातभद्दते णामेगेणो संवासभइते १, संवासभद्दते णामेगे णो आवातभद्दए २, एगे आवातभद्दते वि संवासभइते वि ३, एगे णो आवातभद्दते नो संवासभद्दए ४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा अप्पणो TC5555555555555555555555555 श्री आगमगुणमंजूषा - १२३ 555555555555555555 FOR OFF$$$$$$$$$明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听COM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy