SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 75 % % % % % %% (३) ठाणं ४ -अ. चउट्ठाणं उ-१ [२६] “历历万%%%%$$$$$ROS RO95555555555555555 राणामेगे वज्जं पासति, णो परस्स १, परस्स णामेगे वज्जं पासति । चत्तारि पुरिसजाता पन्नत्ता, तंजहा अप्पणो णामेगे वज्जं उदीरेति, णो परस्स ४ । चत्तारि म पुरिसजाता पन्नत्ता, तंजहा अप्पणो नोमेगे वजं उवसामेति, णो परस्स ४ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा अब्भुढेइ णामेगे णो अब्भुट्ठावेति । एवं वंदति णामेगेणो वंदावेति । एवं सक्कारेति, सम्माणेति, पूएइ, वाएइ पडिच्छति, पुच्छति, वागरेति । सुत्तधरे णामेगे णो अत्थधरे, अत्थधरे णामेजे णो सुत्तधरे ४।२५७, चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पन्नत्ता, तंजहा सोमे जमे वरुणे वेसमणे । एवं बलिस्स वि सोमे जमे वेसमणे बरुणे। धरणस्स कालपाले कोलपाले सेलवाले संखवाले। भूताणंदस्स कालपाले कोलपाले संखवाले सेलवाले । वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे। हरिस्स पभे सुप्पभे पभकंते सुप्पभकते। हरिसहस्स पभे सुप्पभे सुप्पभकंते पभकंते। अग्गिसिहस्स तेउ तेउसिहे तेउकंते तेउप्पभे । अग्गिमाणवस्स तेऊ तेउसिहे तेउप्पभे तेउकंते । पुन्नस्स रुते रुतंसे रुतकंते रुतप्पभे । एवं विसिट्ठस्स रुते रुतंसे रुयप्पभे रुयकंते । जलकंतस्स जले जलरते जलकंते जलप्पभे । जलप्पभस्स जले जलरते जलप्पभे जलकंते। अभितगतिस्स तुरियगति खिप्पगती सीहगती सीहविक्कमगती। अमितवाहणस्स तुरियगती खिप्पगती सीहविक्कमगती सीहगती । वेलंबस्स काले महाकाले अंजणे रिटे। पभंजणस्स काले महाकाले रिढे अंजणे । घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते । महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते । सक्कस्स सोमे जमे वरुणे वेसमणे । ईसाणस्स सोमे जमे वेसमणे वरुणे । एवं एगंतरिता जावच्चुतस्स । चउव्विहा वाउकुमारा पन्नत्ता, तंजहा काले महाकाले वेलेंबे पभंजणे । चउव्विहा देवा पन्नत्ता, तंजहा भवणवासी वाणमंतरा जोतिसिया विमाणवासी । २५८.चउव्विहे पमाणे पन्नत्ते, तंजहा दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे। २५९. चत्तारि दिसाकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा रूया रूयंसा सुरूवा रूयावती। चत्तारि विज्जुकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा चित्ता चित्तकणगा सतेरा सोतामणी। २६०. सक्कस्सणं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पन्नत्ता । ईसाणस्स णं देविंदस्स देवरण्णो मज्झिमपरिसाते देवीणं चत्तारि पलिओवमाइं ठिती पन्नत्ता । २६१. चउव्विहे संसारे पन्नत्ते, तंजहा दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे । २६२. चउव्विहे दिट्ठिवाते पन्नत्ते, तंजहा परिकम्मं सुत्ताइं पुव्वगए अणुजोगे । २६३. चउन्विहे पायच्छित्ते पन्नत्ते, तंजहा णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते वियत्तकिच्चे १ । चउविहे पायच्छित्ते पन्नत्ते, तंजहा पडिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोवणापायच्छित्ते पलिउंचणापायच्छित्ते २१ २६४. चउविहे काले पन्नत्ते, तंजहा पमाणकाले अधाउणिव्वत्तिकाले मरणकाले अद्धाकाले । २६५. चउव्विहे पोग्गलपरिणामे पन्नत्ते, तंजहा-वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । २६६. भरहेरवतेसुणं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा बावीसं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तंजहा सव्वातो पाणातिवातातो वेरमणं, एवं मुसावादाओ वेरमणं, सव्वातो अदिन्नादाणाओ वेरमणं सव्वातो बहिद्धादाणातो वेरमणं । सव्वेसु विणं महविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तंजहा सव्वातो पाणातिवाताओ वेरमणं जाव सव्वातो बहिद्धादाणाओ वेरमणं । २६७. चत्तारि दुग्गतीतो पन्नत्ताओ, तंजहा णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गई देवदुग्गई । चत्तारि सोग्गईओ पन्नत्ताओ, तंजहा सिद्धसोग्गती देवसोग्गती मणुयसोग्गती सुकुलपच्चायाति । चत्तारि दुग्गता पन्नत्ता, तंजहा नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुस्सदुग्गता देवदुग्गता । चत्तारि सोग्गता पन्नत्ता, तंजहा सिद्धसोग्गता जाव सुकुलपच्चायाया । २६८. पढमसमयजिणस्सणं चत्तारि कम्मंसा खीणा भवंति, तंजहा णाणावरणिज्जं दंसणावरणिज्जं मोहणिज्ज अंतराइतं । उप्पन्ननाणदंसणधरे णं अरहा जिणे केवलि चत्तारि कम्मंसे वेदेति, तंजहा वेदिणिज्ज आउयं णामं गोतं । पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्जति, तंजहा वेयणिज्जं आउयं णामं गोतं । २६९. चउहि ठाणेहिं हासुप्पत्ती सिता, तंजहा पासेत्ता भासेत्ता सुणेत्ता संभरेत्ता । २७०. चउब्विहे अंतरे पन्नत्ते, तंजहा कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे । एवामेव इत्थिए वा पुरिसस्स वा चउव्विहे अंतरे पन्नत्ते, तंजहा कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे म श् । २७१. चत्तारि भयगा पन्नत्ता, तंजहा दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते । २७२. चत्तारि पुरिसजाता पन्नत्ता, तंजहा संपागडपडिसेवी णामेगे णो MOO$$$ $555555555555555 श्री आगमगुणमंजूषा - १२४॥55555555555545FFESTORE C%玩玩乐乐乐听听听听听听听听听听听听听听听听听听听听听听乐纸纸纸听听听听听乐明明明明明明乐乐乐乐乐 $$$$$$$$$$$听听听听听听听听听听听听听听听听听听听听听CC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy