SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ TAGR955555555555555 (३) ठाण ४ - अ. चउट्टाण उ.१ [२४] 55%%%%%%%%%%%B2C ONIC%乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听 历历明明明明明明明明明明明明明明明明明明明5O भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्सणं णोतहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते णिरुद्धणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४।२३६. चत्तारि रुक्खा पन्नत्ता, तंजहा उन्नते णाममेगे उन्नते १, उन्नते णाममेगे पणते २, पणते णाममेगे उन्नते ३, पणते नाममेगे पणते ४, ११ एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा उन्नत्ते नाममेगे उन्नते, तहेव जाव पणते नाममेगे पणते, २। चत्तारि रुक्खा पन्नत्ता, तंजहा उन्नते नाममेगे उन्नतपरिणते १, उण्णते नाममेगेपणतपरिणते २, पणते णाममेगे उन्नतपरिणते ३, पणए नाममेगेपणयपरिणए ४, ३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा उन्नते नाममेगे उन्नतपरिणते, चउभंगो ४, ४ । चत्तारि रुक्खा पन्नत्ता, तंजहा उन्नते णाममेगे उन्नतरूवे, तहेव के चउभंगो ४, ५। एवामेव चतारि पुरिसजाता पन्नत्ता, तंजहा उन्नत्ते नामं०४,६। चत्तारि पुरिसजाता पन्नत्ता, तंजहा उन्नते नाममेगे उन्नतमणे, उन्न०४,७। एवं संकप्पे ८, पन्ने ९, दिट्ठी १०, सीलाचारे ११, ववहारे १२, परक्कमे १३, एगे पुरिसजाए, पडिवक्खो नत्थि। चत्तारि रुक्खा पन्नत्ता, तंजहा उज्जू नाममेगे उज्जू. उज्जू नाममेगे ॐ वंके, चउभंगो ४,१४ । एवामेव चतारि पुरिसजाता पन्नत्ता, तंजहा उज्जू नाममेगे ४,१५ । एवं जहा उन्नतपणतेहिं गमो तहा उज्जवंकेहि वि भाणियव्वो जाव परक्कमे ॥ २६।२३७. पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तंजहा जायणी, पुच्छणी, अणुन्नवणी, पुट्ठस्स वागरणी। २३८. चत्तारिभासाजाता' पन्नत्ता, तंजहा सच्चमेगं भासज्जातं, बीतियं मोसं, ततियं सच्चमोसं, चउत्थं असच्चमोसं ४१२३९. चतारि वत्था पन्नत्ता, तंजहा सुद्धे णाम एगे सुद्धे १, सुद्धे णामं एगे असुद्धे २, असुद्धे णामं एगे सुद्धे ३, असुद्धे णाम एगे असुद्धे ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा सुद्धे णामं एगे सुद्धे, चउभंगो ४ । एवं परिणत-रूवे वत्था सपडिवक्खा । चत्तारि पुरिसजाता पन्नत्ता, तंजहा सुद्धे णामं एगे सुद्धमणे, चउभंगो ४ । एवं संकप्पे जाव परक्कमे । २४०. चत्तारि सुता पन्नत्ता, तंजहा अतिजाते अणुजाते अवजाते कुलिंगाले । २४१. चत्तारि पुरिसजाता पन्नत्ता, तंजहा सच्चे नाम एगे सच्चे, सच्चे नाम एगे असच्चे ४, एवं परिणते जाव परक्कमे । चत्तारि वत्था पन्नत्ता, तंजहा सुती नाम एगे सुती, सुई नामं एगे असुई, चउभंगो ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा सुती णाम एगे सुती, चउभंगो । एवं जहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणा वि, जाव परक्कमे । २४२. चत्तारि कोरवा पन्नत्ता, तंजहा अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे । एवामेव ॥ चत्तारि पुरिसजाता पन्नत्ता, तंजहा अंबपलंबकोरवसमाणे तालपलंबकोरवसमाणे वल्लिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे । २४३. चत्तारि घुणा पन्नत्ता, तंजहा तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा तयक्खायसमाणे जाव सारक्खातसमाणे । तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खातसमाणे तवे पण्णते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कढक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । २४४. चउव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा अग्गबीया मूलबीया पोरबीया खंधबीया । २४५. चउहि ठाणेहिं अहुणोववन्ने णेरइए णिरयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते। अहणोववन्ने णेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेज्जा माणुसंलोगं हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते १। अहुणोववन्ने णेरइए निरयलोगंसि णिरयपालेहिं भुज्जो भुज्जो अहिट्ठिजमाणे इच्छेज्ना माणुसं लोगं हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते २ । अहणोववन्ने णेरइए णिरयवेयणिजसि कम्मंसि अक्खीणंसि अवेतितंसि अणिज्जिन्नंसि इच्छेज्जा माणुसंलोग हव्वमागच्छित्तते, नो चेवणं संचाएइ हव्वमागच्छित्तते ३। एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं संचातेति हव्वमागच्छित्तते ४ । इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए ४।२४६. कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्ततेवा, तंजहा एगंदुहत्थवित्थारं, दो तिहत्यवित्थाराओ, एगं चउहत्थवित्थारं म । २४७. चत्तारि झाणा पन्नत्ता, तंजहा अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के झाणे । अट्टे झाणे चउव्विहे पन्नत्ते, तंजहा अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति २, आतंकसंपओगसंपउत्ते तस्स versof55555555555555555 श्री आगमगुणमंजूषा - १२२5555555555555555555555555OOR 乐乐乐乐乐乐听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy