SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ CCS$乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听历$$$5C CORS555%%%%%$5555明 (३) ठाणं ३ अ. उ-४/४-अ, चउट्ठाण उ-१ [२३] 五步步步555555555552TO भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिमुंजिय अभिजुंजिय अभिभवंति, णो से परिस्सहे अभिमुंजिय ८ अभिमुंजिय अभिभवइ १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वतेहिं संकिते जाव कलुससमावन्ने पंच महव्वताइं नो सद्दहति जाव णो से है परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति २, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ ३। ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तंजहा से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते णिग्गंथे पावयणे णिस्संकिते णिक्कंखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं सद्दहति पत्तियति रोतेति, से परिस्सहे अभिमुंजिय अभिजुंजिय अभिभवंति, नो तं परिस्सहा अभिमुंजिय अभिमुंजिय अभिभवंति १, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वत्तेहिं णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिमुंजिय अभिभवंति, नो तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति २, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अभिमुंजिय अभिमुंजिय अभिभवंति, नोतं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति ३।२२४. एगमेगाणं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खिता, तंजहा घणोदधिवलएणं घणवातवलएणं तणुवायवलएणं । २२५. णेरइया णं उक्कोसेणं तिसमइएणं विग्गहेणं उववज्जति, एगिदियवजं जाव वेमाणियाणं । २२६. खीणमोहस्स णं अरहतो ततो कम्मंसा जुगवं खिज्नति, तंजहा नाणावरणिज्ज दंसणावरणिज्जं अंतरातियं । २२७. अभितीणक्खत्ते तितारे पन्नत्ते १ । एवं सवणे २, अस्सिणी ३, भरणी ४, मगसिरे ५, पूसे ६, जेट्ठा ७।२२८. धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने । २२९. समणस्स णं भगवओ 4 महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी । मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासे वि । २३०. समणस्स णं भगवतो महावीरस्स तिन्नि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया होत्था । २३१. तओ तित्थयरा चक्कवट्टी होत्था, तंजहा संती कुंथू अरो ३ । २३२. ततो गेविजविमाणपत्थडा पन्नत्ता, तंजहा हेट्ठिमगेवेज्जविमाणपत्थडे मज्झिमगेवेज्जविमाणपत्थडे उवरिमगे वेज्जविमाणपत्थडे । हेट्ठिमगेवेज्जविमाणपत्थडे तिविहे पन्नत्ते, तंजहा हेट्ठि महेट्ठिमगेवेज्जविमाणपत्थडे हेट्ठिममज्झिमगेवेज्जविमाणपत्थडे हेट्ठिमउवरिमगेवेजविमाणपत्थडे | मज्झिमगेवेज्जविमाणपत्थडे तिविधे पन्नत्ते, तंजहा मज्झिमहेट्ठिमगेवेज्जविमाणपत्थडे मज्झिममज्झिमगेवेज्जविमाणपत्थडे मज्झिमउवरिमगेवेज्जविमाणपत्थडे । उवरिमगेवेज्जविमाणपत्थडे तिविधे पन्नत्ते, तंजहा उवरिमहेट्ठिमगेवेज्जविमाणपत्थडे उवरिममज्झिमगेवेज्जविमाणपत्थडे उवरिमउवरिमगेवेजविमाणपत्थडे । २३३. जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा इत्थिणिव्वत्तिते पुरिसणिव्वत्तितेणपुंसगणिव्वत्तिते। एवं चिण उवचिण बंध उदीर वेद तह णिज्जराचेव॥१४॥२३४.तिपतेसिता खंधा अणंता पण्णत्ता, 4 एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता । ।। [तिट्ठाणं समत्तं] ।। ४ चउत्थं अज्झयणं 'चउट्ठाणं' पढमो उद्देसओ २३५. चत्तारि अंतकिरियाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा अंतकिरिया अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते संजमबहुले के संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी, तस्सणं णो तहप्पगारे तवे भवति, णो तधप्पगारा वेयणा भवति, तधप्पगारे पुरिसजाते दीहेणं 卐 परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १ । अहावरा दोच्चा अंतकिरिया महाकम्मपच्चायाते यावि भवति, सेणं मुंडे भवित्ता अगाराओ अणगारितं पव्वतिते संजमबहुले संवरबहुले जाव उवधाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धेणं परितातेणं सिज्झति जाव अंतं करेति, जहा से गतसूमाले अणगारे, दोच्चा म अंतकिरिया २। अहावरा तच्चा अंतकिरिया महाकम्मपच्चायाते यावि भवति, सेणं मुडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ३ | अहावरा चउत्था अंतकिरिया अप्पकम्मपच्चायाते यावि Kero F555555555555555555555 श्री आगमगुणमंजूषा - १२१555555555555555555555EFFOR Q乐听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听FO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy