SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ WORSHAN १३) ठाण ३ -अ.तिट्ठाण उ-४ २२ ___ 4555555555555exy IC%听听听听听听听听听听听听听贝贝乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO तंजहा आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते १ । गतिं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए २।। समूहं पडुच्च ततोपडिणीता पन्नत्ता, तंजहा कुलपडिणीते गणपडिणीते संघपडिणीते ३ । अणुकंपं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ४ । भावं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा णाणपडिणीए दसणपडिणीए चरित्तपडिणीए ५। सुतं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीते ६ । २०९. ततो पितियंगा पन्नत्ता, तंजहा अट्ठी अद्विमिंजा केसमंसु-रोम-नहे । तओ माउयंगा पन्नत्ता, तंजहा मंसे सोणिते मत्थुलुंगे। २१०. तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तंजहा कया णं अहं अप्पं वा बहुं वा सुयं अहिज्जिस्सामि, कया णमहमेकल्लविहारपडिमं उवसंपज्जित्ताणं विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणस स वयस स कायस पागडेमाणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तंजहा कया णमहमप्पं वा बहुं वा परिग्गहं परिचइस्सामि १, कया णं अहं मुंडे भवेत्ता अगारातो अणगारितं पव्वइस्सामि २, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ३, एवं स मणस स वयस स कायस पागडेमाणे समणोवासते महानिज्जरे महापज्जवसाणे भवति । २११. तिविहे पोग्गलपडिघाते पन्नत्ते, तंजहा परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहम्मेज्जा, लुक्खत्ताते वा पडिहम्मेजा, लोगंते वा पडिहम्मेज्जा। २१२. तिविहे चक्खू पन्नत्ते, तंजहा एगचक्खू बिचक्खू तिचक्खू । छउमत्थे णं मणुस्से एगचक्खू, देवे बिचक्खू, तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे सेणं तिचक्खु त्ति वत्तव्वं सिता। २१३. तिविधे अभिसमागमे पन्नत्ते, तंजहा उ8 अहं तिरियं । जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति सेणं तप्पढमताते उड्डमभिसमेति, ततो तिरितं, ततोपच्छा अधे, अहोलोगेणं दुरभिगमे पन्नत्ते समणाउसो!।२१४.तिविधा इड्डी पन्नत्ता, तंजहा देविड्डी राइड्डी गणिड्डी १ । देविड्डी तिविहा पन्नत्ता, तंजहा विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी २। अहवा देविड्डी तिविधा पन्नत्ता, तंजहा सचित्ता अचित्ता मीसिता ३ । राइड्डी तिविधा पन्नत्ता, तंजहा रण्णो अतियाणिड्डी, रण्णो निज्जाणिड्डी, रण्णो बल-वाहण-कोस-कोट्ठागारिड्डी ४ । अहवा रातिड्डी तिविहा पन्नत्ता, तंजहा सचित्ताई अचित्ता मीसिता ५। गणिड्डी तिविहा पन्नत्ता, तंजहा णाणिड्डी दंसणिड्डी चरित्तिड्डी ६ । अहवा गणिड्डी तिविहा पन्नत्ता, तंजहा सचित्ता अचित्ता मीसिया७।२१५. ततो ई गारवा पन्नत्ता, तंजहा इड्डीगारवे रसगारवे सातगारवे । २१६. तिविधे करणे पन्नत्ते, तंजहा धम्मिते करणे, अधम्मिए करणे, धम्मिताधम्मिते करणे।२१७. तिविहे भगवता धम्मे पन्नत्ते, तंजहा सुअधिज्जिते सुज्झातिते सुतवस्सिते । जया सुअधिज्जितं भवति तदा सुज्झातियं भवति, जया सुल्झातितं भवति तदा सुतवस्सितं भवति । से सुअधिज्जिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते । २१८. तिविधा वावत्ती पन्नत्ता, तंजहा जाणू अजाणू वितिगिच्छा। एवमज्झोवज्जणा, परियावज्जणा । २१९. तिविधे अंते पन्नत्ते, तंजहा लोगते वेयंते समयंते । २२०. ततो जिणा पन्नत्ता, तंजहा ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे १ । ततो केवली पन्नत्ता, तंजहा ओहिनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली २ । तओ अरहा पन्नत्ता, तंजहा ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा ३।२२१. तओ लेसाओ दुब्भिगंधाओ पन्नत्ताओ, तंजहा कण्हलेसा णीललेसा काउलेसा १ । तओ लेसाओ सुब्भिगंधाओ भ पन्नत्ताओ, तंजहा तेऊ पम्हा सुक्कलेसा २। एवं दो गतिगामिणीओ ३, सोगतिगामिणीओ ४, संकिलिट्ठाओ ५, असंकिलिट्ठाओ ६, अमणुन्नाओ ७, मणुन्नाओ ८, म अविसुद्धाओ ९, विसुद्धाओ १०, अप्पसत्थाओ ११, पसत्थाओ १२, सीतलुक्खाओ १३, णिद्धण्हाओ १४ । २२२, तिविहे मरणे पन्नत्ते, तंजहा बालमरणे है पंडियमरणे बालपंडियमरणे। बालमरणे तिविहे पन्नत्ते, तंजहा ठितलेस्सेसंकिलिट्ठलेस्से पज्जवजातलेस्से। पंडियमरणे तिविहे पन्नत्ते, तंजहा ठितलेस्से असंकिलिट्ठलेस्से म पज्जवजातलेस्से ३ । बालपंडितमरणे तिविहे पन्नत्ते, तंजहा ठितलेस्से असंकिलिट्ठलेस्से अपज्जवजातलेस्से ४ । २२३. ततो ठाणा अव्ववसितस्स अहिताते र असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तंजहा सेणं मुंडे भवित्ता अगारातो अणगारितं पव्वइते णिग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते ROY 5 55555555 श्री आगमगुणमंजूषा- १२० ॥55555555555555ORK OF听听听听听听听听听听听听听听听听听乐乐中乐听听听听听听听听听听听听听国乐听听听听听听听听听听听GO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy