SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं ३ अ. तिठ्ठाणं उ २-३ [१७] तं जहा अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाती पसत्था भवति । १७०. तिविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा इत्थी, पुरिसा, नपुंसगा । तिविधा सव्वजीवा पन्नत्ता, तंजहा सम्मद्दिट्ठी, मिच्छदिट्ठी, सम्मामिच्छदिट्ठी। अहवा तिविधा सव्वजीवा पन्नत्ता, तंजहा पज्जत्तगा, अपज्जत्तगा, णो पज्जत्तगों, णो अपज्जत्तगा । एवं सम्मद्दिट्ठि परित्ता, पज्जत्तगा सुहुम सन्नि भविया य । १७१. तिविधा लोगट्टिती पन्नत्ता, तंजहा आगासपतिट्ठिते वाते, वातपतिट्टिए उदही, उदहिपतिट्ठिता पुढवी । तओ दिसाओ पन्नत्ताओ, तंजहा उड्ढा, अहा, तिरिया १ । तिहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा उडाते, अहाते, तिरियाते २ । एवं आगती ३, वक्कंती ४, आहारे ५, बुड्ढी ६, णिवुड्डी ७, गतिपरियाते ८, समुग्धाते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३ । तिहिं दिसाहिं जीवाण अजीवाभिगमे पत्ते, जहा उड्डाते अहाते तिरियाते १४ । एवं पंचेदियतिरिक्खजोणियाणं, एवं मणुस्साण वि । १७२. तिविधा तसा पन्नत्ता, तंजहा तेउकाइया, वाउकाइया, उराला तसा पाणा। तिविधा थावरा पन्नत्ता, तंजहा पुढविकाइया, आउकाइया, वणस्सतिकाइया । १७३. ततो अच्छेज्जा पन्नत्ता, तंजहा समये, पदेसे, परमाणू १ । एवमभेज्जा २, अडज्झा ३, अगिज्झा ४, अणद्धा ५, अमज्झा ६, अपएसा ७ । ततो अविभातिमा पन्नत्ता, तंजहा समते पएसे परमाणू ८ । १७४ अज्जो त्ति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी किंभया पाणा समणाउसो !, गोयमादी समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी णो खलु वयं देवाणुप्पिया ! एतमहं जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एतमहं णो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमद्वं जाणित्तए, अज्जो त्ति समणे भगवं महावीरे गोतमाती समणे निग्गंथे आमंतेत्ता एवं वयासी दुक्खभया पाणा समणाउसो ! । से णं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेण। से णं भंते! दुक्खे कहं वेइज्जति ? अप्पमादेण । १७५. अन्नउत्थिता णं भंते ! एवं क्ि एवं भासति एवं पन्नवेति एवं परूवेति कहन्नं समणाणं निग्गंथाणं किरिया कज्जति ? तत्थ जा सा कडा कज्जति नो तं पुच्छंति, तत्थ जा सा कडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा कज्जति तं पुच्छंति, से एवं वत्तव्वं सिया अकिच्चं दुक्खं अफुसं दुक्खं अकज्जमाणकडं अपाणा भूता जीवा सत्ता वेयणं वेदेति त्ति वत्तव्वं । जे ते एवमाहंसु मिच्छा ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किच्चं दुक्खं फुसं दुक्खं कज्नमाणकडं दुक्खं कट्टु कट्टु पाणा भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया || [तइयद्वाणस्स बीओ उद्देसओ समत्तो ] ॥ [इओ उद्देसओ] १७६. तिहिं ठाणेहिं मायी मायं कट्टु णो आलोएज्जा णो पडिक्कमेज्जा णो णिदिज्जा णो गरहेज्ना णो विउट्टेज्ना णो विसोहेज्जा णो अकरणताते अब्भुट्टेज्जा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जेज्जा, तंजहा अकरिंसु चाहं, करेमि चाहं, करिस्सामि चाहं । तिहिं ठाणेहिं मायी मायं कट्टू णो आलोएज्ना णो पडिक्कमिज्जा जाव णो पडिवज्जेज्जा, तंजहा अकित्ती वा मे सिया, अवण्णे वा मे सिया, अविणए वा मे सिया । तिहिं ठाणेहिं मायी मायं कट्टु । णो आलोएज्जा जाव नो पडिवज्जेज्जा, तंजहा - कित्ती वा मे परिहायिस्सति, जसे वा मे परिहायिस्सति, पूयासक्कारे वा मे परिहायिस्सति । तिहिं ठाणेहिं मायी मायं कट्टु आलोएज्जा पडिक्कमेज्जा निदेज्ना जाव पडिवज्जेज्जा, तंजहा मायिस्स णं अस्सिं लोगे गरहिते भवति, उववाते गरहिए भवति, आयाती गरहिता भवति । तिहिं ठाणेहिं मामा कट्टु आलोएना जाव पडिवज्जेज्जा, तंजहा अमायिस्स णं अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाई पसत्था भवति । तिहिं ठाणेहिं मायी मायं कट्टु आलोएज्जा जाव पडिवज्जेज्जा, तंजहा णाणट्ठताते, दंसणदृताते, चरित्तट्ठताते । १७७. तओ पुरिसजाता पन्नत्ता, तंजहा सुत्तधरे अत्यधरे तदुभयधरे । १७८. कप्पति णिग्गंथाण वा णिग्गंधीण वा ततो वत्थाई धारितए वा परिहरितए वा, तंजहा जंगिते भंगिते खोमिते। कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो पायाई धारित्तत्ते वा परिहरित्तत्ते वा, तंजहा लाउयपादे वा दारुपादे वा मट्टियापादे वा । १७९. तिहिं ठाणेहिं वत्थं धरेज्जा, तंजहा हिरिवत्तियं दुगुंछावत्तियं परीसहवत्तियं । १८०. तओ आयरक्खा पन्नत्ता, तंजहा धम्मियाते पडिचोयणाते पडिचोएत्ता भवति, तुसिणीतो वा सिता, उट्ठेत्ता वा आताते एकंतमंतमवक्कमेज्जा । णिग्गंथस्स गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गहित्तते, तंजहा उक्कोसा मज्झिमा जहन्ना । तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे श्री आगमगुणमंजूषा - १500 International, 2010
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy