SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ כתבת תכב תככב ובונבונובורוכוב-אטל (३) ठाण ३ -अ. तेिदाण उ.३ [१८] _5555555555555555280 णातिक्कमति, तंजहा सयं वा दटुं, सड्डिस्स वा निसम्म, तच्चं मोसं आउट्टति चउत्थं नो आउट्टति । तिविधा अणुन्ना पन्नत्ता, तंजहा आयरियत्ताते उवज्झायत्ताते गणित्ताते । तिविधा समणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते । एवं उपसंपदा, एवं विजहणा । १८१. तिविधे वयणे पन्नत्ते, तंजहा तव्वयणे तदन्नवयणे णोअवयणे । तिविहे अवयणे पन्नत्ते, तंजहा णोतव्वयणे णोतदन्नवयणे अवयणे । तिविधे मणे पन्नत्ते, तंजहा तम्मणे तदन्नमणे णोअमणे । तिविहे अमणे पन्नत्ते, तंजहा णोतम्मणे णोतदन्नमणे अमणे । १८२. तिहिं ठाणेहिं अप्पवुट्ठीकाए सिता, तंजहा तंसिं च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्जति १. देवा णाया जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं ॥ अन्नं देसं साहरंति २, अब्भवद्दलगं च णं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति ३, इच्चेतेहिं तिहिं ठाणेहि अप्पवुट्ठिगाते सिता। तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा तंसिंच णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्जति १, देवा नागा भूता जक्खा सम्ममाराहिता भवंति, अन्नत्थ समुट्टितं उदगपोग्गलं परिणतं वासिउकामं तं देसं साहरंति २, अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआते विधुणति ३, इच्चेतेहिं तिहिं ठाणेहिं महावुट्ठिकाए सिया । १८३. तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचातेति हव्वमागच्छित्तए । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्सए कामभोगे णो आढाति णो परियाणाति णो अटुं बंधति णो नियाणं पकरेति णो ठिइपकप्पं पकरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं माणुस्सए पेम्मे वोच्छिन्ने दिव्वे संकंते भवति २, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने, तस्स णं एवं भवति इयण्डिं गच्छं, मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेज्जा माणुसंलोग हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोग हव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते। अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने, तस्स णमेवं भवति अत्थि णं मम माणुस्सए भवे आयरिए ति वा उवज्झाए ति वा पवत्ती ति वा थेरे ति वा गणी ति वा गणधरे ति वा गणावच्छेदिए ति वा, जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवतं चेइयं पज्जुवासामि १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने, तस्स णं एवं भवति एस णं माणुस्सए भवेणाणी ति वा तवस्सी ति वा अतिदुक्कर-दुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि णमंसामि जाव पज्जुवासामि २, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति अस्थि णं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि णं तेसिमंतियं पाउब्भवामि, पासंतु ता मे इमं एतारूवं दिव्वं देविड्डिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागतं ३, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तते, संचातेति हव्वमागच्छित्तते । १८४. ततो ठाणाई देवे पीहेज्जा, तंजहा माणुस्सगं भवं, आरिते खेत्ते जम्मं, सुकुलपच्चायातिं । तिहिं ठाणेहिं देवे परितप्पेज्जा, तंजहा अहोणं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झाएहिं विज्जमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहोणं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते २, अहो णं मते इड्डि-रस-सायगरुएणं भोगासंसगिद्धेणं णो विसुद्धे चरित्ते फासिते ३, इच्चेतेहिं [तिहिं ठाणेहिं देवे परितप्पेज्जा] । १८५. तिहिं ठाणेहिं देवे चतिस्सामीति जाणति विमाणाभरणाइं णिप्पभाइं पासित्ता, कप्परूक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेतेहिं [तिहिं ठाणेहिं देवे चतिस्सामीति जाणति] । तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तंजहा अहोणं मते इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ दिवजुतीतो लद्धातो पत्तातो अभिसमन्नागतातो चतियव्वं भविस्सति १, अहो णं मते मातुओयं पिउसुक्कं तं तदुभयसंसटुं तप्पढमयाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते reOFF श्री आगमगुणमंजूषा - ११६ 955555555555555555OOK 6.94军军乐乐听听听听听听国乐明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy