SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 0.05 % %%% %%% % (३) ठाणं ३ -अ. तिट्ठाणं उ-२ [१६] $$ $$ $ $$ $$2 2 CO$$$$$$$$$$乐$$$$$$$$$$$$明明明明明明明明明明明乐乐$$$$$$ । तिविधे लोगे पन्नत्ते, तंजहा णाणलोगे दंसणलोगे चरित्तलोगे। तिविधे लोगे पन्नत्ते, तंजहा उड्ढलोगे अहोलोगे तिरियलोगे। १६२. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातोपन्नत्ताओतंजहा समिता चंडा जाया। अभिंतरिता समिता, मज्झिमिता चंडा, बाहिरिताजाया। चमरस्सणं असुरिंदस्स असुरकुमाररन्नो सामाणियाणं देवाणं ततो परिसातो पन्नत्ताओ, तंजहा समिता जहेव चमरस्स, एवं तायत्तीसगाण वि। लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीण वि । बलिस्स वि एवं चेव जाव अग्गमहिसीणं । धरणस्स य सामाणिय-तायत्तीसगाणं च समिता चंडा जाता, लोगपालग्गमहिसीणं ईसा तुडिया दढरधा, जहा धरणस्स तहा सेसाणं भवणवासीणं । कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ पन्नत्ताओ, तंजहा ईसा तुडिया दढरधा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं । चंदस्स णं जोतिसिंदस्स जोतिसरन्नो ततो परिसातो पन्नत्ताओ, तंजहा तुंबा तुडिया पव्वा । एवं सामाणियअग्गमहिसीणं । एवं सूरस्स वि । सक्कस्स णं देविंदस्स देवरन्नो ततो परिसातो पन्नत्ताओ, तंजहा समिता चंडा जाया । जहा चमरस्स एवं जाव अगमहिसीणं । एवं जाव अच्चुतस्स लोगपालाणं । १६३. ततो जामा पन्नत्ता, तंजहा पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज्ज सवणताते, तंजहा पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । एवं जाव केवलनाणं उप्पाडेज्जा पढमे जामे, मज्झिमे जामे, पच्छिमे जामे। ततो वया पन्नत्ता, तंजहा पढमे वते, मज्झिमे वते, पच्छिमे वते। तिहिं वतेहिं आता केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तंजहा पढमे वते, मज्झिमे वते, पच्छिमे वते, एसो चेव गमो णेयव्वो जाव केवलनाणं ति। १६४. तिविधा बोधी पन्नत्ता, तंजहा णाणबोधी, दंसणबोधी, चरित्तबोधी । तिविहा बुद्धा पन्नत्ता, तंजहा णाणबुद्धा, दंसणबुद्धा, चरित्तबुद्धा । एवं मोहे, मूढा । १६५. तिविहा पव्वज्जाम पन्नत्ता, तंजहा इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतो पडिबद्धा । तिविहा पव्वज्जा पन्नत्ता, तंजहा पुरतो पडिबद्धा, मग्गतो पडिबद्धा, दुहओ पडिबद्धा । तिविधा पव्वज्जा पन्नत्ता, तंजहा तुयावइत्ता, पुयावइत्ता, बुआवइत्ता। तिविहा पव्वज्जा पन्नत्ता, तंजहा ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वज्जा । १६६. तओ णियंठा णोसण्णोवउत्ता पन्नत्ता, तंजहा पुलाए, णियंठे, सिणाते। ततो णियंठा सन्नणोसण्णोवउत्ता पन्नत्ता, तंजहा बउसे, पडिसेवणाकुसीले, कसायकुसीले । १६७. तओ सेहभूमीओ पन्नत्ताओ, तंजहा उक्कोसा, मज्झिमा, जहन्ना। उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तरातिदिया। ततोथेरभूमीओ पन्नत्ताओ, तंजहा जातिथेरे, सुतथेरे, परियायथेरे। सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाण-समवायधरेणं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे। १६८. ततो पुरिसजाता पन्नत्ता, तंजहा सुमणे, दुम्मणे, णो सुमणे णो दुम्मणे । ततो पुरिसजाता पन्नत्ता, तंजहा गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णो सुमणे णो दुम्मणे भवति । ततो पुरिसजाता पन्नत्ता, तंजहा जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णो सुमणे णो दुम्मणे भवति । एवं 卐 जाइस्सामीतेगे सुमणे भवति ३। ततो पुरिसजाता पन्नत्ता, तंजहा अगंता णामेगे सुमणे भवति ३। ततो पुरिसजाता पन्नत्ता, तंजहा ण जामि एगे सुमणे भवति ३। ततो पुरिसजाता पन्नत्ता, तंजहा ण जाइस्सामि एगे सुमणे भवति ३ । एवं आगंता णामेगे सुमणे भवति ३, एमीतेगे सुमणे भवति ३, एस्सामीति एगे सुमणे भवति ३ । एवं एतेणं अभिलावेणं- “गंता य अगंता य, आगंता खलु तथा अणागंता । चिट्ठित्तमचिट्ठित्ता, णिसितित्ता चेव नो चेव" ।। ८ ।। "हंता य अहंता य, छिदित्ता खलु तहा अछिदित्ता। बुतित्ता अबुतित्ता, भासित्ता चेव णो चेव" ॥ ९॥ "दच्चा य अदच्चा य, भुंजित्ता खलु तथा अभुंजित्ता । लभित्ता अलभित्ता य, पिवइत्ता चेव नो चेव'' ॐ ॥१०॥ "सुतित्ता असुतित्ता य, जुज्झित्ता खलु तथा अजुज्झित्ता। जइत्ता अजइत्ता य, पराजिणित्ता चेव नो चेव ॥ ११ ॥ “सद्दा रूवा गंधा, रसा य फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स" || १२ ।। एवमेक्केके तिन्नि तिन्नि उ आलावगा भाणितव्वा । सदं सुणेत्ता णामेगे सुमणे भवति ३, एवं सुणेमीति ३, सुणेस्सामीति ३। एवं असुणेत्ता णामेगे सुमणे भवति ३, न सुणेमीति ३, ण सुणेस्सामीति ३ । एवं रूवाइं गंधाइं रसाइं फासाई, एक्वेक्के छ छ आलावगा 4 भाणियव्वा । १६९. ततो ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति, तंजहा अस्सिं लोगे गरहिते २ भवति, उववाते गरहिते भवति, आयाती गरहिता भवति । ततो ठाणा ससीलस्स सव्वयस्स सगुण्णस्स समेरस्स सपच्चक्खाणपोसहोववासस्स पसत्था भवंति, PRO: 555555555555 श्री आगमगुणमंजूषा - १९४555555 $ $$$ $$OOR WOROFFFFFFFFF$FFF5555555555$$$$FFFFFFFFFFFFFFFFFFFFORCE SNOR95555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy