________________
४०७
(३) ठाणं ३ अ. तिद्वाणं उ १ [१५]
तंजहा अरहंता, चक्कवट्टी, बलदेव वासुदेवा । संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताते णं जोणीते बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववज्जंति, नो चेवणं निप्फज्वंति। वंसीवत्तिता णं जोणी पिज्जणस्स, वंसिवत्तिताते णं जोणीते बहवे पिहज्जणे गब्भं वक्कमंति । १४९. तिविहा तणवणस्सतिकाइया पन्नत्ता, तंजहा संखेज्नजीविता असंखेज्जजीविता अणंतजीविता । १५०. जंबुद्दीवे दीवे भारहे वासे तओ तित्था पन्नत्ता, तंजहा मागहे वरदामे पभासे, एवं एरवए वि | जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये ततो तित्था पन्नत्ता, तंजहा मागधे वरदामे पभासे ३ । एवं धायइसंडे दीवे पुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३, पुक्खरवरदीवढपुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३ । १५१. जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमाए समाते तिन्नि सागरोवमकोडाकोडीओ कालो हत्था १ । एवं ओसप्पिणीते, नवरं पण्णत्ते २ । आगमेस्साते उस्सप्पिणीते भविस्सति ३ । एवं धायइसंडे पुरत्थिमद्धे पच्चत्थिमद्धे वि ९, एवं पुक्खरवरदीवड पुरत्थिमद्धे पच्चत्थिमद्धे वि कालो भाणियव्वो १५ । जंबुद्दीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाए मणुया तिन्नि गाउयाई उड्डुंउच्चत्तेणं तिन्नि पलिओवमाइं परमाउं पालयित्था, एवं इमीसे ओसप्पिणीते, आगमेस्साते उस्सप्पिणीते । जंबूदीवे दीवे देवकुरुउत्तरकुरासु मणुया तिन्नि गाउयाई उड्डउच्चत्तेणं पन्नत्ता, तिन्नि पलिओवमाइं परमाउं पालयंति, एवं जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे । १५२. जंबुदीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणउस्सप्पिणीते तओ वंसा उप्पज्जिसु वा उप्पज्जेति वा उप्पज्जिस्संति वा, तंजहा अरहंतवंसे चक्कवट्टिवंसे दसारवंसे, एवं जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे । जंबुदीवे दीवे भरहेरवतेसु वासेसु एगमेगाते ओसप्पिणी उस्सप्पिणीए तओ उत्तमपुरिसा उप्पज्जिसु वा उप्पज्जंति वा उप्पज्जिस्संति वा, तंजहा अरहंता चक्कवट्टी बलदेव वासुदेवा, एवं जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे । तओ अहाउयं पालंयति, तंजहा अरहंता चक्कवट्टी बलदेव वासुदेवा । तओ मज्झिममाउयं पालयंति, तंजहा अरहंता चक्कवट्टी बलदेववासुदेवा । १५३. बादरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाइं ठिती पन्नत्ता । बादरवाउकाइयाणं उक्कोसेणं तिनि वाससहस्साइं ठिती पन्नत्ता । १५४. अह भंते ! साली वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते । १५५. दोच्चाते णं सक्करप्पभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइंठिती पन्ना । तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं तिन्नि सागरोवमाइं ठिती पण्णत्ता। पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससतसहस्सा पन्नत्ता । तिसु णं पुढवीसुनेरइया उणिवेयणा पन्नत्ता, तंजहा पढमाते दोच्चाते तच्चाते। तिसु णं पुढवीसु णेरतिया उसिणं वेयणं पच्चणुभवमाणा विहरंति, तंजहा पढमाते दोच्चा तच्चाते | १५६. तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा अप्पतिट्ठाणे णरए, जंबूदीवे दीवे, सव्वट्ठसिद्धे महाविमाणे । तओ लोगे समा सप्रक्खिं सपडिदिसिं पन्नत्ता, तंजहा सीमंतए णरए, समयक्खेत्ते, ईसिपब्भारा पुढवी । १५७. तओ समुद्दा पगतीते उदगरसेणं पन्नत्ता, तंजहा कालोदे पुक्खरोदे सयंभुरमणे । तओ समुद्दा बहुमच्छकच्छभाइण्णा पन्नत्ता, तंजहा लवणे कालोदे सयंभुरमणे । १५८. तओ लोगे णिस्सीला णिव्वता निम्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववज्जंति, तंजहा रायाणो, मंडलिया, जे य महारंभा कोडुंबी । तओ लोए ससीला सव्वता सगुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तंजहा रायाणों परिचत्तकामभोगा, सेणावती, पसत्थारो । १५९. बंभलोग लंतएसु णं कप्पेसु विमाणा तिवण्णा पन्नत्ता, तंजहा किण्हा नीला लोहिता । आणयपाणयारणच्चुतेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं तिण्णि रयणीओ उड्डउच्चत्तेणं पण्णत्ता । १६०. तओ पन्नत्तीओ कालेणं अधिज्नंति, तंजहा चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती ★★★ ॥ तिट्ठाणस्स पढमओ उद्देसओ समत्तो ॥ ★★★ बीओ उद्देसओ ★ ★ ★ १६१. तिविहे लोगे पन्नत्ते, तंजहा णामलोगे ठवणालोगे दव्वलोगे
ॐ श्री आगमगुणमंजूषा ११३
फ्र