SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 0 %%% %%%% %%%% (३) ठाण ३-अ. तिद्वाणं उ-१ [१४] 55555555550 555555555555xong 乐乐乐乐 乐乐乐乐明明 %%%%%%%%%%%%%%%%% देवुक्कलिता६, देवकहकहए७। तिहिं ठाणेहिं देविंदा माणुसंलोग हव्वमागच्छंति, तंजहा अरहंतेहिं जायमाणेहिं, अरहतेहिं पव्वयमाणेहि, अरहताणंणाणुप्पयमहिमासु ८। एवं सामाणिया ९, तायत्तीसगा १०, लोगपाला देवा ११, अग्गमहिसीओ देवीओ १२. परिसोववन्नगा देवा १३, अणियाधिपती देवा १४, आतरक्खा देवा १५, माणुसं लोगं हव्वमागच्छंति । तिहिं ठाणेहिं देवा अब्भुटेज्जा, तंजहा अरहतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाई चलेज्जा २, सीहणातं करेज्जा ३,चेलुक्खेवं करेजा ४ । तिहिं ठाणेहिं देवाणं चेतितरुक्खा चलेज्जा, तंजहा अरहतेहिं तं चेव ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहि, अरहताणं णाणुप्पयमहिमासु । १४३. तिण्हं दुप्पडियारं समणाउसो, तंजहा अम्मापिउणो, भट्टिस्स, धम्मायरियस्स। (१) संपातो वि य णं केति पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं सेत्तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समाणाउसो! (२) केति ॥ 3 महच्चे दरिदं समुक्कसेज्जा, तते णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तते णं से महच्चे अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तते णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति । अहे णं से त्तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति । (३) केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने, तते णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंतारातो वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति । अधे णं सेत्तं धम्मायरियं केवलिपण्णत्ताओ धम्मातो भट्ठ समाणं भुज्जो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति । १४४. तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेज्जा, तंजहा अणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । १४५. तिविहा ओसप्पिणी पन्नत्ता, तंजहा उक्कस्सा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा ७ । तिविहा उस्सप्पिणी पन्नत्ता, तंजहा उक्कस्सा मज्झिमा जहन्ना ८, एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा १४।१४६. तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेज्जा, तंजहा आहारिज्जमाणे वा पोग्गले चलेज्जा, विकुव्वमाणे वा पोग्गले चलेज्जा, ठाणातो वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा १ । तिविधे उवधी पन्नत्ते, तंजहा कम्मोवही सरीरोवही बाहिरभंडमत्तोवही । एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवज्ज जाव वेमाणियाणं२। अहवा तिविधे उवधी पन्नत्ते, तंजहा सचित्ते अचित्ते मीसए । एवं णेरइयाणं निरंतरं जाव वेमाणियाणं ३ । तिविधे परिग्गहे पन्नत्ते, तंजहा कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमाराणं, एवं एगिदियनेरतियवज्जं जाव वेमाणियाणं ४ | अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा सचित्ते अचित्ते मीसए । एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ५।१४७. तिविहे पणिधाणे पन्नत्ते, तंजहा मणपणिहाणे वइपणिहाणे कायपणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं । तिविधे सुप्पणिधाणे पन्नत्ते, तंजहा मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे । संजतमणुस्साणं तिविधे सुप्पणिहाणे पन्नत्ते, तंजहा मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे । तिविधे दुप्पणिहाणे पन्नत्ते, तंजहा मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं । १४८. तिविधा जोणी पन्नत्ता, तंजहा सीता उसिणा सीओसिणा ए । एवं एगिदियाणं विगलिदियाणं तेउकाइयवज्जाणं संमुच्छिमपंचेदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य । तिविहा जोणी पन्नत्ता, तंजहा सचिता अचिता फ़ मीसिता । एवं एगेदियाणं विगलिदियाणं संमुच्छिमपंचेदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य । तिविधा जोणी पन्नत्ता, तंजहा संवुडा वियडा संवुडवियडा शतिविधा जोणी पन्नत्ता, तंजहा कुम्मुन्नता संखावत्ता वंसीवत्तिया। कुम्मुन्नता णं जोणी उत्तमपुरिसमाऊणं, कुम्मुन्नताते णं जोणीते तिविहा उत्तमपुरिसा गब्भं वक्कमंति, Mero 555555 श्री आगमगुणमंजूषा ११२॥ 555555555555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy