SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं १ अज्झयणं एगठ्ठाणं [१] सिरि उसहदेव सामिस्स णमो । सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स। सिरि गोयम- सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु देवाणं णमो । पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं तइयमंगं ठाणंगसुतं १ पढमं अज्झणं गाणं' | ॐ नमो वीतरागाय ॥। १. सुयं मे आउसं ! तेण भगवता एवमक्वायं २. एगे आया । ३. एगे दंडे । ४. एगा किरिया । ५. एगे लोए । एगे अलोए । ६. एगे धम्मे । एगे अधम्मे । ७. एगे बंधे। एगे मोक्खे। ८. एगे पुण्णे । एगे पावे । ९. एगे आसवे । एगे संवरे । १०. एगा वेयणा । एगा निज्जरा । ११. एगे जीवे पाडिक्कएणं सरीरएणं । १२. एगा जीवाणं अपरिआइत्ता विगुव्वणा । १३. एगे मणे । एगा वयी । एगे कायवायामे । १४. एगा उप्पा । १५. एगा वियती । १६. एगा वियच्चा । १७. एगा गती। एगा आगती। १८. एगे चयणे। एगे उववाए । १९. एगा तक्का । २०. एगा सन्ना। २१. एगा मन्ना। २२. एगा विन्नू । २३. एगा वेयणा । २४. एगे छेयणे। २५. एगे भेयणे । २६. एगे मरणे अंतिमसारीरियाणं । २७. एगे संसुद्धे अहाभूते पत्ते । २८. एगदुक्खे जीवाणं एगभूते । २९. एगा अहम्मपडिमा जं से आया परिकिलेसति । ३०. एगा धम्मपडिमा जं से आया पज्जवजाए । ३१. एगे मणे देवा ऽसुर-मणुयाणं तंसि तंसि समयंसि । ३२. एगा वती देवा ऽसुर- मणुयाणं तंसि तंसि समयंसि । ३३. एगे कायवायामे देवा ऽसुर- मणुयाणं तंसि तंसि समयंसि । ३४. एगे उट्ठाण-कम्म-बल-वीरिय- पुरिसकार- परक्कमे देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि । ३५. एगे नाणे । एगे दंसणे । एगे चरित्ते । ३६. एगे समए । एगे पएसे। एगे परमाणू । ३७. एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे। एगे परिनिव्वुडे । ३८. एगे सद्दे। एगे रूवे। एगे गंधे। एगे रसे। एगे फासे । १० एगे सुब्भिसद्दे। एगे दुब्भिसद्दे। एगे सुरूवे। एगे दुरूवे। एगे दीहे। एगे रहस्से। एगे वट्टे। एगे तंसे। एगे चउरंसे। एगे पिहुले । एगे परिमंडले। एगे किण्हे । एगे णीले । एगे लोहिते । एगे हालिदे। एगे सुक्किले । १५ एगे सुब्भिगंधे। एगे दुब्भिगंधे । एगे तित्ते । एगे कडुए। एगे कसाए । एगे अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे । ३९. एगे पाणातिवाए जाव एगे परिग्गहे। एगे कोधे जाव लोभे । एगे पेज्जे, एगे दोसे जाव एगे परपरिवाए । एगा अरतिरती । एगे मायामोसे । एगे मिच्छादंसणसल्ले । एगे पाणातिवायवेरमणे जाव परिग्गहवेरमणे । एगे कोधविवेगे जाव मिच्छादंसणसल्लविवेगे । ४०. एगा ओसप्पिणी, एगा सुसमसुसमा जाव एगा दूसमदूसमा। एगा उस्सप्पिणी, एगा दुस्समदुस्समा जाव एगा सुसमसुसमा । ४१. (१) एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चउवीसादंडओ जाव एगा वेमाणियाणं वग्गणा । (२) एगा भवसिद्धीयाणं वग्गणा, एगा अभवसिद्धीयाणं वग्गणा । एगा भवसिद्धीयाणं णेरतियाणं वग्गणा, एगां अभवसिद्धीयाणं णेरतियाणं वग्गणा, एवं जाव एगा भवसिद्धीयाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धीयाणं वेमाणियाणं वग्गणा । (३) एगा सम्मद्दिट्ठियाणं वग्गणा, एगा मिच्छदिट्ठीयाणं वग्गणा, एगा सम्ममिच्छदिट्ठीयाणं वग्गणा। एगा सम्मदिट्ठीयाणं णेरइयाणं वग्गणा, एगा मिच्छदिट्टीयाणं णेरइयाणं वग्गणा, एगा सम्ममिच्छदिट्ठीयाणं णेरइयाणं वग्गणा, एवं जाव थणितकुमाराणं वग्गणा। एगा मिच्छदिट्ठीयाणं पुढविक्काइयाणं वग्गणा, एवं जाव वणस्सतिकाइयाणं। एगा सम्मदिट्ठियाणं बेइंदियाणं वग्गणा, एगा मिच्छदिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइंदियाण वि चउरिंदयाण वि, सेसा हारइया जाएगा सम्मामिच्छदिट्ठियाणं वेमाणियाणं वग्गणा । (४) एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा । एगा कण्हपक्खियाणं इयाणं वग्गणा, एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चउवीसादंडओ भाणियव्वो । (५) एगा कण्हलेसाणं वग्गणा, एगा नीललेसाणं वग्गणा, एवं जाव सुक्कलेसाणं वग्गणा । एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वग्गणा, एवं जस्स जति लेसाओ, भवणवइ-वाणमंतर पुढवि-आउवणस्सइकाइयाणं च चत्तारि लेसाओ, तेउ वाउ- बेइंदिय-तेइंदिअ - चउरिदियाणं तिन्नि लेसाओ, पंचिदियतिरिक्खजोणियाणं मणुस्साणं छ लेस्साओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ । (६) एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं वग्गणा, एवं छसु वि लेसासु दो दो पयाणि भाणियव्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं णेरइयाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं फफफफफफफ સૌજન્ય : પ.પૂ. સાધ્વી શ્રી ધૈર્યપ્રભાશ્રીજી મ.સા.ના શિષ્યા પ.પૂ. સાધ્વીશ્રી ગુણમાલાશ્રીજી ના શિષ્યા प. पू. साध्वीश्री हीतप्रज्ञाश्री म. सा. नी प्रेरणाथी श्री भुलुन्ड (पूर्व) अयसगच्छ जैन संघ. 5***************55கசி श्री आगमगुणमंजूषा १८
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy