SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ goat9555फ (३) ठाणं १-अ./२-अ. बिट्ठाणं उ.१ २ . 555555555555555Foolg C$$$$$$$$$$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听FM वग्गणा, एवं जस्स जति लेसाओ तस्स तति भाणियव्वाओ जाव वेमाणियाणं । (७) एगा कण्हलेसाणं सम्मद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं मिच्छदिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छदिट्ठियाणं वग्गणा, एवं छसु वि लेसासु जाव वेमाणियाणं जेसिं जति दिट्ठीओ। (८) एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्कपक्खियाणं वग्गणा, जाव वेमाणियाणं,.जस्स जति लेसाओ । एए अट्ठ चउवीसदंडया। ४२. एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, एवं जाव एगा एक्कसिद्धाणं वग्गणा, एगा अणेक्कसिद्धाणं वग्गणा । एगा पढमसमयसिद्धाणं वगणा एवं जाव अणंतसमयसिद्धाणं वग्गणा । ४३. (१) एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा १ । एगा एगपदेसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जपदेसोगाढाणं पोग्गलाणं वग्गणा २। एगा एगसमयट्ठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयट्ठितियाणं पोग्गलाणं वग्गणा ३ । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जगुणकालगाणं पोग्गलाणं वग्गणा, एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा । एवं वण्ण-गंध-रस-फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा ४ । (२) एगा जहन्नपतेसियाणं खंधाणं वग्गणा, एगा उक्कस्सपतेसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कस्सपतेसियाणं खंधाणं वग्गणा १, एवं जहन्नोगाहणगाणं उक्कस्सोगाहणगाणं अजहन्नुक्कस्सोगाहणगाणं २, जहन्नट्ठितियाणं उक्कस्सट्ठितियाणं अजहन्नुक्कस्सद्वितीयाणं ३, जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुक्कस्सगूणकालगाणं, एवं वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा ४ । ४४. एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाधिए परिक्खेवेणं । ४५. एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरिमतित्थगरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे । ४६. अणुत्तरोववातिया णं देवा णं एगं रतणि उहुंउच्चत्तेणं पन्नत्ता। ४७. अदाणक्खत्ते एगतारे पन्नत्ते । चित्ताणक्खत्ते एगतारे पन्नत्ते। सातीणक्खते एगतारे पन्नत्ते। ४८. एगपदेसोगाढा पोग्गला अणंता पन्नता, एवमेगसमयद्वितीया । एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता। [|| एगट्ठाणं समत्तं ।। २ बीयं अज्झयणं 'बिट्ठाणं' पढमो उद्देसओजी ४९. जदत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा-जीवच्चेव अजीवच्चेव। (१) तसच्चेव थावरच्चेव १, सजोणियच्चेव अजोणियच्चेव २, साउयच्चेव अणाउयच्चेव ३, सइंदियच्चेव, अणिदियच्चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चेव अरूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव ८, सासया चेव असासया चेव ९ । (२) आगासे चेव, नो आगासे चेव । धम्मे चेव अधम्मे चेव । बंधे चेव मोक्खे चेव। पुन्ने चेव पावे चेव । आसवे चेव संवरे चेव । वेयणा चेव निज्जरा चेव । ५०. दो किरियाओ पन्नत्ताओ, तंजहा-जीवकिरिया चेव अजीवकिरिया चेव | जीवकिरिया ॥ दुविहा पन्नत्ता, तंजहा-सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चेव । अजीवकिरिया दुविहा पन्नत्ता, तंजहा-इरियावहिया चेव संपराइगा चेव । दो किरियाओ पन्नत्ताओ. तंजहा-काइया चेव आधिकरणिया चेव । काइया किरिया दुविहा पन्नत्ता, तंजहा-अणुवरयकायकिरिया चेव दुप्पउत्तकायकिरिया चेव । आधिकरणिया किरिया दुविहा पन्नत्ता, तंजहा-संजोयणाधिकरणिया चेव णिव्वत्तणाधिकरणिया चेव । दो किरियाओ पन्नत्ताओ, तंजहा-पाओसिया चेव पारियावणिया चेव । पातोसिया किरिया दुविहा पन्नत्ता, तंजहा-जीवपाओसिया चेव अजीवपाओसिया चेव । पारियावणिया किरिया दुविहा पन्नत्ता, तंजहा-सहत्थपारियावणिया चेव परहत्थपारियावणिया चेव । दो किरियाओ पन्नत्ताओ, तंजहा-पाणातिवायकिरिया चेव अपच्चक्खाणकिरिया चेव । पाणातिवायकिरिया दुविहा पन्नत्ता, तंजहासहत्थपाणातिवायकि रिया चेव परहत्थपाणातिवायकि रिया चेव । अपच्चक्खाणकि रिया दुविहा पन्नत्ता, तंजहा-जीवअपच्चक्खाणकिरिया चेव अजीवअपच्चक्खाणकिरिया चेव । दो किरियाओ पन्नत्ताओ, तंजहा-आरंभिया चेव पारिग्गहिया चेव । आरंभिया किरिया दुविहा पन्नत्ता, तंजहा-जीवआरंभिया चेव ॥ अजीवआरंभिया चेव । एवं पारिग्गहिया वि । दो किरियाओ पन्नत्ताओ. तंजहा-मायावत्तिया चेव मिच्छादसणवत्तिया चेव । मायावत्तिया किरिया दुविहा पन्नत्ता, WOO乐乐乐FFFFF乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐55听听听听听听听听听听听听听听听听听乐52 ge 5554545555555555555555; थी आगमगुणमञ्षा TUBEOS5555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy