SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 966666666 (२) सूयगडो बी. सु. ७- अ. णालंदइज्जं [४३] क वोच्छिज्जिस्संति थावरा पाणा भविस्संति, थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अवोच्छिण्णेहिं तस थावरेहिं पाणेहिं जण्णं तुब्भे वा अण्णो वा एवं वदह णत्थि णं से केइ परियाए जाव णो णेयाउए भवति । ८६७. भगवं चणं उदाहु आउसंतो उदगा ! जे खलु समणं वा माहणं वा परिभासति मे त्ति मण्णति आगमेा णा आगमेत्ता दंसणं आगमेत्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासति मे त्ति मण्णति आगमेत्ता ाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । ८६८. तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं पाउब्भूते तामेव दिसं संपहारेत्थ गमणाए । ८६९. भगवं च णं उदाहु आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नम॑सति सक्का सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । ८७०. तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी एतेसि णं भंते! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अभिगमेणं अदिद्वाणं असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं अणिसट्ठाणं अणिजूढाणं अणुवधारियाणं एयमहं णो सद्दहितं णो पत्तियं णो रोइयं, एतेसि णं भंते! पदाणं एण्डिं जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमट्टं सद्दहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे वदह । ८७१. तते गं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी सद्दहाहिणं अज्जो !, पत्तियाहि णं अज्जो ! रोएहि णं अज्जो !, एवमेयं जहा णं अम्हे वदामो । ८७२. तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी इच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । ८७३. तए णं भगवं गोतमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति नम॑सति, वंदिता नमंसित्ता एवं वदासी इच्छामि णं भंते! तुब्भं अंतियं चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि। तते णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामातो धम्मात पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरति त्ति बेमि । 555 || नालंदइज्जं सम्मत्तं ॥ ॥ समत्ता महज्झयणा ॥ 555 || समत्तो सूयगडबीयसुखंधो || || समत्तं बीयं सूयगडंगं ॥ फ़फ़ (39999966666666666 श्री आगमगुणमा 195
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy