SearchBrowseAboutContactDonate
Page Preview
Page 1691
Loading...
Download File
Download File
Page Text
________________ MORO5555555555555559 ___ (२] 555555555555555FOXOS जीवियाओ ववरोविया तस्स मिच्छा मि दुक्कडं ।७। सू.३ १७) इच्छामि पडिक्कमिउं पगामसिज्जाए निगामसिज्जाए संथारा उव्वट्टणाए परियट्टणाए आउंटण पसारणाए छप्पइयसंघट्टणाए कूइए कक्कराइए छीए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाएसोअणवत्तियाएइत्थीविप्परिआसियाएदिट्ठिविप्परि आसिआएमणविप्परिआसिआए पाणभोयणविप्परि आसि आएजोमेदेवसिओ अइयारोकओतस्सम्छिमिदुक्कडं ।८||सू-४। १८) पडिक्कमामि गोयरचरिआए भिक्खायरिआए उग्घाडकवाडउग्घाडणाए साणावच्छा-दारसंघट्टणाए मंडी-पाहुडियाए बलि-पाहुडियाए ठवणा-पाहुडियाए संकिए सहसागारे अणेसणाए (पाणे सणाए) पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दग-संसट्ठहडाए रय-संसठ्ठहडाए परिसाडणियाए पारिट्ठावणियाए ओासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिग्गहियं परिभुत्तं वाजंन परिठ्ठवियं तस्स मिच्छा मि दुक्कडं।९।सू-५/१९) पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छा मि दुक्कडं ।१।।सू-६। २०) पडिक्कमामि एगविहे असंजमे, पडिक्कमामि दोहिं बंधणेहि-रागबंधणेणं दोसबंधणेणं, पडिक्कमामि तिहिं गुत्तीहिंमणगुत्तीए वइगुत्तीए कायगुत्तीए ।११।सू-६। २१) पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं निआणसल्लेणं मिच्छादसणसल्लेणं, पडिक्क-मामि तिहिं गारवेहि-इड्ढीगारवेणं रसगारवेणं सायागारवेणं, पडिक्कमामि तिहिं विराहणाहि-नाणविराहणाए दंसणविराहणाए चरित्तविराहणाए, पडिक्कमामि चउहिं कसाएहिकोहकसाएणं माणकसाएणं मायाकसाएणं लोभकसाएणं, पडिक्कमामि चउहि सण्णाहिंआहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए, पडिक्कमामि चउहिं विकहाहिइत्थिकहाए भत्तकहाए देसकहाए रायकहाए, पडिक्कमामि चउहिं झाणेहि-अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं ।१२।।सू-७।२१) पडिक्कमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए।१३।।सू८।२३) पडिक्कमामि पंचहिं कामगुणेहि-सद्देणं रुवेणं गंधेणं रसेणं फासेणं, पडिक्कमामि पंचहिं महव्वएहि-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं, पडिक् कमामि पंचहि समईहिं-इरियासर्मिइए भासासिर्मिइए एसणासमिईए आयाणभंडमत्तनिक्खेवणासमिईए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठा-वणियासमिईए।१४|सू-९।२४) पडिक्कमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएक तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं, पडिक्कमामि छहिलेसाहिं किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए, पडिक्कमामि सत्तहिं भयट्ठाणणेहिं, अट्ठहिं मयट्ठाणेहिं, नवहिं बंभचेरगुत्तीहिं, दसविहे समणधम्मे, एक्कारसहिं उवासगपडिमाहिं, बारसहिं भिक्खुपडिमाहिं, तेरसहिं किरियाट्ठाणेहिं ।१५। ।सू-१०।२५) चउद्दसहिं भूयगामेहिं, पन्नरसहिं परमाहम्मिएहिं, सोलसहिं गाहासोलसएहिं, सत्तरसविहे असंजमे, अट्ठारसविहे अबंभे, एगूणवीसाए नायज्झयणेहिं, वीसाए असमाहिट्ठाणेहिं|१६||सू-११।२६) एगवीसाएसबलेहिं, बावीसाएपरीसहेहिं, तेवीसाएसुयगडज्झयणेहि, चउवीसाए देवेहि, पंचवीसाएभावणाहिं, छव्वीसाएदसाकप्पववहाराणंउद्देसणकालेहिं, सत्तावीसाएअणगारगुणेहिं अट्ठावीसइविहेआयारपकप्पेहिं, एगुणतीसाएपावसुयपसंगेहिं, तीसाएमोहणीयट्ठाणेहिं एगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगेहेहिं ।१७।सू-१२। २७) तेत्तीसाए आसायणाहिं ।१८।सू-१३। २८) अरिहंताणंआसायणाए सिद्धाणंआसायणाए आयरियाणंआसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुणीणंआसायणाए सावयाणंआसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सआसायणाए परलोगस्स - आसायणाए के वलिपन्नत्तस्सधम्मस्सआसायाणाए सदेवमणुयासुरस्सलोगस्सआसायणाए सव्वपाणभूयजीवसत्ताणंआसायणाए कालस्सआसायणाए सुयस्सआसायणाए सुयदेवयाए आसायणाए वायणायरियस्सआसायणाए ।१९।सू-१४। २९) जं वाइद्धं वच्चोमेलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुट्ठदिन्नं दुटुंपडिच्छियं अकालेकओसज्झाओ कालेनकओसज्झाओ असज्झाइएसज्झाइयं सज्झाइएनसज्झाइयं तस्स मिच्छा मि दुक्कडं।२०।सू-१५।३०) नमो चउव्वीसाए तित्थगराणं Korro 9 555 श्री आगमगुणमंजूषा - १५७२ 1954555555555 555555 TOEIC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐GO 乐乐听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听听听听听听听听听听听听听FAQ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy