SearchBrowseAboutContactDonate
Page Preview
Page 1692
Loading...
Download File
Download File
Page Text
________________ 3955555555555555555555555555555555555555555FFQOXY ISO5555555555555559 (४०) आवस्सयं (पटम मूलसुत्तं) ४,५ अज्झयणं 555555555555555sXOK उसभादिमहावीरपुज्जवसाणाणं ।२१।सू-१६।३१) इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुन्ने नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्णं इत्थं ठिया जीवा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतंकरेति ।२२।सू१७।३२) तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि पालेमि अनुपालेमि तं धम्मं सद्दहतो पत्तियंतो रोएंतो फासेतो पालंतो अनुपालंतो तस्स धम्मस्स केवलि पन्नत्तस्स अब्भुट्ठिओमि आराहणाए विरओमि विराहणाए - असंजमं परियाणामि संजमं उवसंपज्जामि अबंभं परियाणामि बंभ उवसंपज्जामि अकप्पं परियाणामि कप्पं उवसंपज्जामि अन्नाणं परियाणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपज्जामि मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि।२३।सू-१८१३३) जं संभरामि जं च न संभरामि, जं पडिक्कमामि जं च न पडिक्कमामि, तस्स सव्वस्स देवसियस्स अइयारस्स पडिक्कमामि समणोहं संजय-विरय-पडियह-पच्चक्खाय-पावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविवज्जओ।२४।सू१९। ३४) अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंत केई साहू रयहरण-गुच्छपडिग्गहधरा पंचमहव्वयधरा अट्ठारस सहस्स सीलंग धरा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि ।२५।सू-२०। ३५) खामेमि सव्वजीवे सव्वे जीवा खमंतु मे मित्ती मे सव्वभूएसु वेरं मज्झ न केणई ||८||-१ ३६) एवमहं आलोइय निदिय गरिहिय दुगंछिय सम्मं तिविहेण पडिक्कंतो वंदामि जिणे चउवीसं ।।९।।-२***चउत्थं अज्झयणं समत्तं पंचम अज्झयणं - काउस्सग्गो *** ३७) करेमि भंते सामाइय-सव्वं सावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।२६-१।३८) इच्छामि ठाइउ काउस्सगं जो मे देवासिओ है अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हंगुत्तीणं चउण्हंकसायाणं पंचण्हं महव्वयाणं छण्हंजीवनिकायाणं सत्तण्डंपिंडेसणाणं अट्ठण्हंपवयणमाऊणं नवण्हबंभचेरगुत्तीणं दसविहेसमणधम्मे समणाणं जोगाणं जं खंडियं जं विराहयं तस्स मिच्छा मि दुक्कडं ।२६।सूत्र-१। ३९) तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं ॥ विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहेमिहिं अंगसंचालेहिं सुहूमेहिं खेलसंचालेहिं सुहेमेहि दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि।२७/सूत्र-२१४०) लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे अरिहंते कित्तइस्सं चउवीसंपि केवली ।।२९.१॥४१) उसभमजियं च वंदे संभवमभिनंदणं च सुमइंच पुसप्पहं सुपासं जिणं च चंदप्पहं वंदे॥२९.२।। ४२) सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुजं च विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥२९.३|| ४३) कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥२९.४।। ४४) एवं मए अभिथुआ विहुय-रयमला पहीण-जरमरणा चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु ॥२९.५।। ४५) कित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्दा आरु ग्ग-बोहिलाभं समाहिवरमुत्तमं दिंतु ॥२९.६|| ४६) चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंत् ॥२९.७॥ ४७) सव्वलोए अरहंत चेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए स द्धाए मेहाए धिईए धारणाए अणुप्पेहाए वड्ढमाणीए ठामि काउस्सग्गं (अन्नत्थ०)।२८|सूत्र-३।४८) पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे य भरहेरवय विदेहे धम्माइगरे नमसामि ॥१०॥-१ ४९) तमतिमिरपडल विद्धंसणस्स सुरगणनरिंदमहियस्स सीमाधरस्स वंदे पप्फोडियमोहजालस्स ||११||-२५०) जाईजरामरण सोग पणासणस्स, कल्लाणपुक्खल विसालसुहावहस्स कोदेवदानवनरिंदगणच्चिअस्स, धम्मस्ससारमुवलब्भकरे पमायं ॥१२॥३ AG乐乐乐乐乐乐$$$$$$$乐乐乐乐乐乐乐乐$$$$听听听听听听听听听听听听听听听听听听听听听听听2a Ne555555555555555555555555 श्री आगमगुणमजूषा - १५७३ 55555555555555555555555555555TOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy