________________
XO705555555555555554
(80) आवस्सयं (पढम मूलसुत) १,२,३,४ अज्झयणं
$
$$
$
$
$$$$$
250C)
OAC%所听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明听FM
र सिरि उसहदेव सामिस्स णमो। सिरिगोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं सम्मणस्स भगबओ महइ महावीर वद्धमाण सामिस्स। सिरि
गोयम-सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु-देवाणं णमो। आवस्सयं पढम मूलसुत्तं पढम अज्झयण-सामाइ १) नमो अरहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं एसोपंच नमुक्कारो सब्व पावप्पप्पासणो मंगलाणं च सब्वेसिं पढमा होइ (हवइ) मंगलं (अ०४) आगममंजुषा पृ. १२०५।१-११२) करेमि भंते सामाइयं-सव्वं सावज जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं माहोणं वाथाए कारण न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोरिसरामि। ***षाढम अज्झयणं समत्तं बीयं अज्झयणं-चउवीसत्थओ ** ३) लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे. अरिहंत कित्तइस्सं चउबीसपि केवली ॥१॥ ४) उसभमजियं च वंदे संभवमभिणंदणं च सुमइं च पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥५), सुविहिं च पुष्पदंतं सीअल सिज्जंस वासुपुग्नं च किमलमणतं च जिणं धम्म संतिंच वंदामि ||३|| ६) कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च वंदामि रिट्टनेमिः पासं तह कद्धमाणं च ॥४|| ७) एवं मए अभिथुआ विहुय · रयमला पहीणजरमरणा चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु॥५॥८) कित्तिय वंदिय महियाजेए लोमस्स उत्तमा सिद्धा आरुग्ण-बोहिलाभं समाहिवरमुत्तमं दिंतु ॥६॥९) चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥७॥★★★ बीयं-अन्झवणं-समत्तं ★★★ तइयं अज्झयणंवंदणयं ★★★१०) इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं निसीहि अहोकायं काय-संफासं खमणिज्जो मे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसोवइक्कंतोजत्ता भेजवणिज्जं च भे, खासेमि खम्मासमणो देवसियं वइक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाय वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमष्णो पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।।★★★ तइयं अज्झयणं समत्तं ★★★चउत्थं अज्झयणं- पडिक्कमणं नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं एसोपंच नमुक्कारो सव्व पावप्पणासणो मंगलाणं च सव्वेसिं पढम होइ (हवइ) मंगलं अ०८ करेमि भंते सामाइय-सव्वं सावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणंमणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।३-१।१२) चत्तारि मंगलं अरहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपन्नत्तो धम्मो मंगलं ।३।१३) चत्तारि लोगुत्तमा अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो।४।१४) चत्तारि सरणं पवज्जामि अरहते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केवलिपन्नत्तं धम्मं सरणं पवज्जामि ।५। सू-१ १५) इच्छामि पडिक्कमिउं जो मे देवसिओ अझ्यारो कओ काइओ वाइओ माणसिओ उस्मुत्ता उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दग्विचिंतिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हंगुत्तीणं चउण्हंकसायाणं पंचण्हमहव्वयाणं छण्हंजीवनिकायाणं
सत्तण्हंपिडेसणाणं अट्ठण्हंपवयणमाऊणं नवण्हंबंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं।६। सू. २१६) फ़ इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयक्कमणे हरियक्कमणे ओसा-उत्तिंग-पणग-दगमट्टी-मक्कडासंताणासंकमणे जे मे
जीवा विहाहिया एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिदिया अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओठाणं संकामिया
O听听听听听听听听听听听听听听听听听听玩玩乐乐听听听听听听听听听听听听听听听听听听听听听听听听
(
सौन्य :- प.पू. साध्वीश्री अक्षयसुश्री म.सा.नी प्रेरथी श्री रामालियान संध (२४)
4201003
ruti irucharwwwrep4555555 श्री आगमगुणमजूषा - १५७१555555555555555555555555555ONOR