SearchBrowseAboutContactDonate
Page Preview
Page 1676
Loading...
Download File
Download File
Page Text
________________ FOR9555555 (३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्र) [१९] 555555 F oxory IG明明听听听听听听听听听听听乐乐听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO जाणइ जाव सुमिणे पासइ, तंजहा-गयवसह ० गाहा । सव्वं तहेव, नवरं पढमं उसमें मुहेणं अईतं पासइ सेसाओ गयं । नाभिकुलगरस्स, साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ।।२०७॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं जाव आरोग्गा आरोग्गं दारयं पयाया ॥२०८|| तं चेव सव्वं, जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारगसोहण-माणुम्माण-वड्डणउस्सुक्कमाइय-ट्ठिइवडिय-जूयवज्जं सव्वं भाणिअव्वं ।।२०९।। उसभे णं अरहा कोसलिए कासवगुत्तेणं, तस्स णं पंच नामधिज्जा एवमाहिज्जंति, तंजहा-उसमे इ वा, पढमराया इवा, पढमभिक्खायरे इ वा, पढमजिणे इवा, पढमतित्थयरे इ वा ॥२१०॥ उसभे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरुवे अल्लीणे भद्दए विणीएवीसंपुव्वसयसहस्साइं कुमारवासमज्झे वसइ, वसित्ता तेवढेि पुव्वसयसहस्साई रज्जवासमझे वसइ, तेवट्ठि च पुव्वसयसहस्साई रज्जवासमझे वसमाणे लेहाइआओ गणियप्पहाणाओ' सउणरुयपज्जवसाणाओ बावत्तरि कलाओ चउसद्धिं महिला गुणे सिप्पसयं च कम्माणं, तिन्निऽविपयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिचित्ता पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इट्ठाहि जाव वग्गूहि, सेसं तं चेव सव्वं भाणिअव्वं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणिं मझमज्झेणं णिग्गच्छइ, णिग्गच्छित्ताजेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठि लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चउहि पुरिससहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥२११|| उसमे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा जाव अप्पाणं भावेमाणस्स इक्कं वाससहस्सं विक्कंतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खे णं पुव्वण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ।।२१२।। उसभस्सणं अरहओ कोसलिअस्स चउरासीई गणा, चउरासीई गणहरा हुत्था ॥२१३|| उसभस्सणं अरहओ कोसलिअस्स उसभसेणपामुक्खाणं चउरासीइओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥२१४|| उसभस्स णं अरहओ कोसलिअस्स बंभीसुंदरीपामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ।।२१५।। उसमस्स णं अरहओ कोसलिअस्स सिज्जंसपामुक्खाण समणोवासगाणं तिण्णि सयसाहस्सीओ पंच सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ।।२१६।। उसभस्सणं अरहओ कोसलिअस्स सुभद्दापामुक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥२१७।। उसभस्स णं अरहओ कोसलिअस्स चत्तारि सहस्सा सत्त सया पण्णासा चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया चउद्दसपुव्विसंपया हुत्था ।।२१८|| उसभस्स णं अरहओ कोसलिअस्स नव सहस्सा ओहिनाणीणं ० उक्कोसिया समणसंपया हुत्था ॥२१९|| उसमस्स णं अरहओ कोसलिअस्स वीस सहस्सा केवलनाणीणं ० उक्कोसियाकेवलनाणि संपया हुत्था॥२२०॥ उसभस्सणं अरहओ कोसलिअस्स वीस सहस्सा छच्च सया वेउब्वियाणं ० उक्कोसिया समणसंपया हुत्था ।।२२१|| उसभस्स णं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा विउलमईणं अड्डाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं पासमाणाणं उक्कोसिया विउलमइसंपया हुत्था ॥२२२|| उसभस्सणं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा वाईणं ० संपया हुत्था ।।२२३।। उसभस्स णं अरहओ कोसलिअस्स वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ॥२२४।। उसभस्स णं अरहओ कोसलिअस्स बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणाणं जाव भदाणं उक्कोसिया ० संपया हुत्था ॥२२५।। उसभस्स णं अरहओ ARENCE 5 555555 श्री आगमगुणमंजूषा १५६१555555555555555555555FOOR 听听听听听听听听听听听听听历历明明明明明明明明明明明明明明明明明明明纸步乐与乐乐乐圳乐乐中乐乐乐乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy