________________
FOR95555555555555555
१३९-२) दसासुयक्खधं कप्पसूर्य (बारसासूत्र)
[२०]
5555555555555 HONOK
乐555555明明明明明明明明明明明乐乐明明明明明明明明明明明明明明明明明明明明乐乐乐明明56U
2 कोसलिअस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहूत्तपरिआए
अंतमकासी ॥२२६।। तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ताणं तेवढेिपुव्वसयसइस्साइं रज्जवासमझे वसित्ताणं तेसीइं पुव्वसयसहस्साई अगारवासमज्झे वसित्ताणं एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एणं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता पडिपुण्णं पुव्वसयसहस्सं सामण्णपरियागं पाउणित्ता चउरासीइं पुव्वसयसहस्साइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदूसमाए समाए बहुविइक्वंताए तीहिवासेहिं अद्धनवमेहि य मासेहिं सेसेहिंजे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्सणं माहबहुलस्स (ग्रं०९००) तेरसीपक्खे णं उप्पिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंकनिसण्णे कालगए विइक्कते जाव सव्वदुक्खप्पहीणे ॥२२७।। उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमा य मासा विइक्कंता, तओऽवि परं एगा सागरोवमकोडाकोडी तिवास-अद्धनवमासाहिय-बायालीसाए वाससहस्सेहिं ऊणिया विइक्वंता, एयंमि समए समणे भगवं महावीरे परिनिव्वुडे, तओऽविपरं नव वाससया विइक्वंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ।।२२८ इति श्रीऋषभचरित्रं, प्रथमं वाच्यं च।। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था॥१॥ से केणटेणं भंते ! एवं वुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ? ||२|समणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमगुत्ते णं पंच समणसयाइं वाएइ, मज्झिमए 5 अग्गिभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ, कणीअसे अणगारे वाउभूई गोयमगुत्ते णं पंच समण सयाई वाएइ, थेरे अज्जवियत्ते भारद्दाए गुत्तेणं पंच समणसयाई वाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणे गुत्तेणं पंच समणसयाइं वाएइ, थेरे मंडियपुत्ते वासिढे गुत्तेणं अधुट्ठाइं समणसयाइं वाएइ, थेरे मोरिअपुत्ते कासवे गुत्तेणं अधुट्ठाइं समणसयाई वाएइ, थेरे अकंपिए गोयमे गुत्तेणं-थेरे अयलभाया हारिआयणे गुत्तेणं, पत्तेयं एते दुण्णिवि थेरा तिण्णि तिण्णि समणसयाई वाएंति, थेरे अज्जमेइज्जे-थेरे अज्जपभासे, एए दुण्णिवि थेरा कोडिन्नागुत्तेणं तिण्णि तिण्णि समणसयाइं वाएंति । से तेणटेणं अज्जो ! एवं वुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ||३|| सव्वेऽविणं एते समणस्स भगवओ महावीरस्स एक्कारसवि गणहरा दुवालसंगिणो चउदसपुब्विणो समत्तगणि-पिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई थेरे अज्जसुहम्मे य सिद्धिगए महावीरे पच्छा दुण्णिवि थेरा परिनिव्वुया, जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना |४|| समणे भगवं महावीरे कासवगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते १, थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबूनामे थेरे अंतेवासी कासवगुत्तेणं २, थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ३, थेरस्स णं अज्जप्पभवस्स कच्चायणसगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ४, थेरस्स णं अज्जसिज्जंभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते ५॥५॥ संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया, तंजहाई थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जसंभूअविजए माढरसगुत्ते, थेरे अज्जभद्दबाहू पाईणसगुत्ते ६, थेरस्स णं अज्जसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते७, थेरस्सणं अज्जथूलभद्दस्सगोयमसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जसुहत्थी वासिट्ठसगुत्ते ८, थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स अंतेवासी दुवे थेरा-सुट्ठियसुप्पडिबुद्धा कोडियकाकंदगा वग्यावच्चसगुत्ता ९, थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्घावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसियगुत्ते १०, थेरस्स णं अज्जइंददिन्नस्स
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CN
YOOFFFFFFFFFFF#555555555555 9 श्री आगमगुणमजूषा - १५६२ 55555555555$$$$$$$$$$$$$$$$OLOR