________________
(३९-२) दसासुयक्खधं कप्पसूयं (बारसासूत्र) ___
[१८]
C明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听C
गच्छइ ।।१८५||२१|| मुणिसुव्वयस्स णं अरहओ कालगयस्स इक्कारस वाससयसहस्साइं चउरासीइं च वाससहस्साई नव वाससयाइं विइक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥१८६।।२०।। मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पन्नट्ठि वाससयसहस्साइं चउरासीइं च वाससहस्साइं नव वाससयाइं विइक्वंताई, दसमस्सय वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ।।१८७||१९|| अरस्सणं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे वासकोडिसहस्से विइक्कंते, सेसं जहा मल्लिस्स, तं च एयं-पंचसर्व्हि लक्खा चउरासीइं सहस्सा विइक्वंता, तंमि समए महावीरो निव्वुओ, तओ पर नव वाससया विइक्कंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ।।१८८||१८|| कुंथुस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे चउभागपलिओवमे विइक्वंते पंचसट्ठिवासयसयहस्सा, सेसं जहा मल्लिस्स॥१८९||१७|| संतिस्सणं अरहओजाव सव्वदुक्खप्पहीणस्स एगे चउभागूणे पलिओवमे विइक्कंते पन्नट्ठि च, सेसं जहा मल्लिस्स ॥१९०||१६|| धम्मस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिण्णि सागरोवमाइं विइक्वंताई पन्नट्ठि च, सेसं जहा मल्लिस्स ।।१९१।।१५।। अणंतस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स सत्त सागरोवमाइं विइक्वंताई पन्नटुिं च, सेसं जहा मल्लिस्स ॥१९२||१४|| विमलस्स णं अरहओजाव सव्वदुक्खप्पहीणस्स सोलस सागरोवमाई विइक्कंताई पन्नटिं च, सेसं जहा मल्लिस्स॥१९३।।१३।। वासुपुज्जस्सणं अरहओ जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाइं विइक्कंताई पन्नहिँ च, सेसं जहा मल्लिस्स ॥१९४|| १२|| सिज्जंसस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्सएगे सागरोवमसए विइक्कते पन्नटुिं च, सेसं जहा मल्लिस्स ।।१९५||११|| सीअलस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ विईक्कंता, एयंमि समए वीरो निव्वुओ, तओऽवियं णं परं नव वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ॥१९६||१०|| सुविहिस्सणं अरहओ पुप्फदंतस्स जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ विइक्वंताओ, सेसं जहा सीअलस्स तं च इमं-तिवासअद्धनवमासाहि अबायालीसवाससहस्सेहिं ऊणिआ विइक्कंता इच्चाइ ॥१९७।।९।। चंदप्पहस्स णं अरअहो जाव पहीणस्स एगं सागरोवमकोडिसयं विइक्कंतं, सेसं जहा सीअलस्स, तं च इमंतिवासअद्धनवमासहियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ ॥१९८॥८॥ सुपासस्स णं अरहओ जाव पहीणस्स एगे सागरोवमकोडिसहस्से विइक्कते सेसं जहा सीअलस्स, तं च इमंतिवासअद्धनवमासाहिअबायालीसवाससहस्सेहि ऊणिआ इच्चाइ ॥१९९।७।। पउमप्पहस्स णं अरहओ जाव पहीणस्स दस सागरोवमकोडिसहस्सा विइक्वंता, तिवासअद्धनवमासाहियबायालीसवाससहस्सेहि इच्चाइयं, सेसं जहा सीअलस्स ॥२००||६|| सुमइस्स णं अरहओ जाव पहीणस्स एगे ? सागरोवमकोडिसयसहस्से विइक्कते, सेसं जहा सीअलस्स, तिवासअद्धनवमासाहियबायालीसवाससहस्सेहिंइच्चाइयं ॥२०१||५|| अभिनंदनणस्सणं अरहओ जाव पहीणस्स दस सागरोवमकोडिसयसहस्सा - विइक्कंता, सेसं जहा सीअलस्स तिवासअद्धनवमासाहियबायालीसवासहस्सेहिं इच्चाइयं ।।२०२।।४।। संभवस्सणं अरहओ जाव पहीणस्स वीसं सागरोवमकोडिसयसहस्सा वीइक्वंता, सेसं जहा सीअलस्स, तिवासअद्ध नवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥२०३||३।। अजियस्स णं अरहओ जाव पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइक्कंता, सेसं जहा सीअलस्स, तं च इमंतिवासअद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥२०४॥२॥ इति अन्तराणि॥ तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए चउत्तरासाढे अभीइपंचमे हुत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गब्भं वक्वंते जाव अभीइणा परिनिव्वुए ॥२०५|| तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे, सत्तमे पक्खे, आसाढबहुले, तस्सणं आसाढबहुलस्स चउत्थीपक्खेणं सव्वट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्ठिइआओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारिआए पुव्वरत्तावरत्तकालसमयंसि आहारखक्कंतीए जाव गब्भत्ताए वक्कते॥२०६।। उसमेणं अरहा कोसलिए तिन्नाणो वगए आविहुत्था, तंजहा-चइस्सामित्ति
O2O乐乐乐乐乐明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听FONE
Sreyo55555555555555555555555 श्री आगमगुणमंजूषा- १५६०55555555555555555555++GIOR