________________
Ho$5555555555555
(३९-२) दसासुयक्खधं कप्पसूर्य (बारसासूत्र)
[१५]
55555555555og
OGC%听听听听听听听听听听听听听听听乐乐听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐
समणस्स भगवओ ० सुलसारेवईपामुक्खाणं समणोवासिआणं तिन्नि सयसाएस्सीओ अट्ठारस सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था ॥१३७|| समणस्स णं भगवओ० तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणोविव अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुव्वीणं संपया हुत्था ।।१३८|| समणस्स ० तेरस सया ओहीनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिनाणिसंपया हुत्था॥१३९|| समणस्स णं भगवओ० सत्त सया केवल नाणीणं संभिण्णवरनाणदंसणधराणं उक्कोसिया केवलनाणिसंपया हुत्या ||१४०॥ समणस्स णं भ ० सत्त सया वेउव्वीणं अदेवाणं देविड्ढिपत्ताणं उक्कोसिया वेउब्वियसंपया हुत्था ॥१४१॥ समणस्स णं भ० पंच सया विउलमईणं अड्डाइज्जेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिआ विउलमईणं संपया हुत्था ॥१४२।। समणस्स णं भ० चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ।।१४३।। समणस्सणं भगवओ० सत्त अंतेवासिसयाइं सिद्धाइं जाव सव्वदुक्खप्पहीणाई, चउद्दस अज्जियासयाइं सिद्धाइं॥१४४|| समणस्सणं भग ० अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभद्दाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था॥१४५॥ समणस्स भ ० दुविहा अंतगडभूमी हुत्था तंजहा-जुगं-तगडभूमी य परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी, चउवासपरियाए अंतमकासी ॥१४६।। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसंवासाइं अगारवासमज्झे वसित्ता, साइरेगाइंदुवालस वासाइंछउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासाइं सामण्णपरियागं पाउणित्ता, बावत्तरि वासाइं सव्वाउयं पालइत्ता; खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए है समाए बहुविइक्वंताए तीहि वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलिअंकनिसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुट्ठवागरणाइं वागरित्ता पहाणं नाम अज्झयणं विभावेमाणे २ कालगए विइक्वंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सब्दुक्खप्पहीणे ॥१४७|| समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई विइक्वंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वाणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥१४८।। २४ ॥ इति श्री महावीरचरित्रम् ।। तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं चुए चइत्ता गब्भं वक्ते १, विसाहाहिं जाए २, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए ३, विसाहाहि अणंते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ४, विसाहाहिं परिनिव्वुए ५,॥१४९।। तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसं-सागरोवमट्ठिश्याओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्सरण्णो वामाए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्तीए (ग्रं. ७००) भववक्कंतीए सरीरवक्कंतीए कुच्छिंसि गम्भत्ताए वक्ते ॥१५०|| पासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आविहुत्था, तंजहाचइस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति-जाणइ, तेणं चेव अभिलावेणं सुविणदसणविहाणेणं सव्वं जाव निअगं गिहं अणुपविठ्ठा, जाव सुहंसुहेणं तं गभं परिवहइ ॥१५१॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं विइक्ताणं पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥१५२|| जं रयणिंचणं पासे ० जाए सारयणी बहूहिं देवेहिं देवीहि य जाव उप्पिंजलगभूया कहकहगभूया याविहुत्था॥१५३|| सेसं तहेव, नवरं जम्मणं पासाभिलावेणं णिअव्वं, जावतं होउणं कुमारे पासे नामेणं ॥१५४|| पासे अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरुवे अल्लीणे भद्दए विणीए तीसं वासाई अगारवासमज्झे
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听TO
$5555555555555555555 श्री आगमगुणमजूषा-१५५७5555555555555555555555555FOOR