________________
Roz955555555555555
(३९.२) दसासुयक्खधं कप्पसूर्य (बारसासूत्र)
[१४]
5555555555555 FOXONY
OGC¥乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明C
पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहिआए उक्कडुअनिसिज्जाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणतरिआए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पन्ने ।।१२०।। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अरहा जाए, जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परिआयं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तक्कं मणो माणसिअं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं, अरहा अरहस्सभागी, तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ।।१२१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अठ्यिगामं नीसाए पढमं अंतरावासं वासावासं उवागए १, चंपं च पिट्ठचंपंच नीसाए तओ अंतरावासे वासावासं उवागए ४, वेसालि नगरि वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए १६, रायगिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए ३०, छ मिहिलाए ३६, दो भद्दिआए ३८, एगं आलंभियाए ३९, एगं सावत्थीए ४० एगं पणिअभूमीए ४१ एगं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ४२, ॥१२२॥ तत्थ णं जे से पावाए मज्झिमाए हत्थि वालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए॥१२३|| तस्सणं अंतरावासस्सजेसेवासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्सणं कत्तियबहुलस्स पन्नरसीपक्खेणं जा सा चरमा रयणी, तं रयणि चणं समणे भगवं महावीरे कालगए विइक्कंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे, चंदे नाम से दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे, उवसमित्ति पवुच्चइ, देवाणंदा नाम सा रयणी, निरतित्ति पवुच्चइ, अच्चे लवे मुहुत्ते पाणू थोवे सिद्धे नागे करणे सव्वट्ठसिद्धे, मुहुत्ते साइणा नक्खत्तेणं; जोगमुवागएणं कालगए विइक्वंते जाव सव्वदुक्खप्पहीणे ॥१२४|| जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहिं देवीहि य ओवय माणे य उप्पयमाणेहि य उज्जोविया आविहुत्था ॥१२५|| जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, सा णं रयणी बहूहिं देवेहिं य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगमाणभूआ कहकहगभूआ आविहुत्था ॥१२६।। जं रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥१२७|| जं रयणि च णं समणे भगवं महावीरे ई कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविंसु, गए से भावुज्जोए, दव्वुज्जोअं करिस्सामो ॥१२८॥ जं रयणिं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं रयणिं च णं खुद्दाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते॥१२९|| जप्पभिई चणं से खुद्दाए भासरासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते तप्पभिई चणं समणाणं निग्गंथाणं निग्गंथीण यनो उदिए २ पूआसक्कारे पवत्तइ ॥१३०।। जयाण से खुद्दाए जाव जम्मनक्खत्ताओ विइक्वंते भविस्सइ तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए २ पूआसक्कारे भविस्सइ ।।१३१|| जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणि च णं कुंथू अणुद्धरी नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छति, जा अठिया चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छइ ॥१३२।। जं पासित्ता बहूहिं निग्गंथेहि निग्गंथीहि य भत्ताई, पच्चक्खायाइं से किमाहुभंते ! ?, अज्जप्पभिई संजमे दुराराहे भविस्सइ॥१३३॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था।।१३४॥ समणस्स भगवओ महावीरस्स अज्जचंदणापामुक्खाओ छत्तीसं अज्जिया साहस्सीओ उक्कोसिया अज्जियासंपया हुत्था
॥१३५।। समणस्स भगवओ ० संखसयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणट्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ।।१३६।। Mero) 555555555555 श्री आगमगुणमंजूषा-१५५६9555555555555555555555555#OOK
Q纸历历明明明明明明明乐乐乐听听听听听听听听听听听听听听听听听听听乐明明明明明明乐乐听听听听听听听听心