________________
ORO 5 5 5 5 555555555
(३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्रं)
[१६]
वसित्ता पुणरवि लोगंतिएहिं जीअकप्पेहिं देवेहिं ताहिं इट्ठाहिं जाव एवं वयासी || १५५॥ "जय जय नंदा !, जय जय भद्दा !, भद्दं ते" जाव जयजयसद्दं परंजंति || १५६ || पुर्व्विपि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइए तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुव्वण्हकालसमयंसि विसाला सिबिआए सदेवमणुआसुराए परिसाए, तं चैव सव्वं नवरं वाणारसिं नगरिं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, सय ० ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ, रित्ता अठ्ठणं भत्ते अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदुसमादाय तीहिं पुरिससएहिं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए || १५७|| पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पज्जंति, तंजहादिव्वा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ || १५८|| तए णं से पासे भगवं अणगारे जाए ईरियासमिए भासासमिए जाव अप्पाणं भावेमाणस्स तेसीइं राइंदियाइं विइक्कंताई, चउरासीइमे राइदिए अंतरा वट्टमाणे जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पुव्वण्हकालसमयंसि धायईपायवस्स अहे छट्ठेणं भत्तेर्ण अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ ॥ १५९ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणरा हुथा, जहासुभे १ अज्जघोसे य २, वसिट्ठे ३ बंभयारि य ४ सोमे ५ सिरिहरे ६ चेव, वीरभद्दे ७ जसेऽविय ८ ॥ १६० ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण- पामुक्खाओ सोलस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था || १६१ || पासस्स णं अ० पुप्फचूलापामुक्खाओ अट्ठतीसं अज्जियासाहस्सीओ उक्कोसिआ अज्जियासंपया हुत्था ॥ १६२॥ पासस्स ० सुव्वयपामुक्खाणं समणोवासगाणं एगासयसाहस्सीओ चउसद्धिं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ||१६३|| पासस्स ० सुनंदापामुक्खाणं समणोवासियाणं तिण्णि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था ॥१६४॥ पासस्स ० अद्धुट्ठसया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव चउद्दसपुव्वीणं संपया हुत्था ॥ १६५॥ पासस्स णं ० चउद्दस सया ओहिनाणीणं, दस सया केवलनाणीणं, इक्कारस सया वेउब्वियाणं, छस्सयारिउमईणं, दस समणसया सिद्धा, वीसं अज्जियासया सिद्धा, अद्धट्ठमसया विउलमईणं, छ सया वाईणं, बारस सया अणुत्तरोववाइयाणं || १६६ || पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था, तंजहाजुगंतगडभूमी, परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी तिवासपरिआए अंतमकासी ॥१६७॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमज्झे वसित्ता तेसीइं राइंदिआइं छउमत्थपरिआयं पाउणित्ता देसूणाइंसत्तरि चासाइं केवलिपरिआयं पाउणित्ता पडिपुण्णाइं सत्तरि वासाइं सामण्णपरिआयं पाउणित्ता एक्वं वाससयं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमा समाए बहुविइक्कंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खे णं उम्पिं संमेअसेलसिहरंसि अप्पचन्तीसमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि वग्घारियपाणी कालगए विइक्कंते जाव सव्वदुक्खप्पीपणे ॥ १६८ ॥ पासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाइं विइक्कंताई, तेरसमस्स य अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६९ ॥ २३ ॥ इति श्रीपार्श्वचरित्रम् ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था, तंजहा चित्ताहिं चुए चइता गब्भं वक्कंते, तहेव उक्खेवो जाव चित्ताहिं परिनिब्बु ॥ १७० ॥ तेषां कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खेणं अपराजिआओ महाविमाणाओ
HONOR श्री आगमगुणमंजूषा - १९५८ ॐ ॐ ॐ ON