________________
听听听听听听听听听听听听$$$$$$%%%%%听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐6CM
ORG6 5555555555555L (३९-२) दसासुयक्खधं कप्पसूर्य (बारसासूत्र) [९]
5555555555555F2C P• करयलपरिग्गहि जाव कट्ट सिद्धत्थं खत्तिअं जएणं विजयेणं वद्धाविति ।।६७|| तए णं ते सुविण-लक्खणपाढगा सिद्धत्थेणं रण्णा वंदिय-पूइअ-सक्कारिअ-9 म सम्माणिआ समाणा पत्तेअं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति ॥६८।। तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणिं जवणिअंतिरियं ठावेइ, ठावित्ता पुप्फ-फल-5
पडिपुण्ण-हत्थे परेणं विणएणं ते सुविण-लक्खणपाढए एवं वयासी ॥६९|| एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा
ओहीरमाणी २ इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ||७०|| तंजहा-गयवसह ० गाहा, तं एएसि चउदसण्हं महासुमिणाणं देवाणुप्पिया! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ||७१।। तए णं ते सुमिणलक्खण-पाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमटुं सोच्चा निसम्म हट्ठतुट्ठ जाव हयहियया ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेति, संचालित्ता तेसिं सुमिमाणं लट्ठा गहिअट्ठा
पुच्छिअट्ठा विणिच्छियठा अभिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाइं उच्चारेमाणा २ सिद्धत्थं खत्तियं एवं वयासी ॥७२।। एवं खलु देवाणुप्पिया! अम्हं ॐ सुमिणसत्थे बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा, तत्थ णं देवाणुप्पिया ! अरहतमायरो वा चक्कवट्टि मायरो वा अरहंतंसि
(ग्रं०४००) वा चक्कहरंसि वा गब्भं वक्कममाणंसि एएसि तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुझंति ||७३|| तंजहा-गयवसह ० गाहा
॥७४|| वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुज्झंति ॥७५|| बलदेव-मायरो $ वा बलदेवंसि गम्भं वक्कममाणंसि एएसिंचउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥७६|| मंडलिय-मायरो वा मंडलियंसि गब्भं के वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयर एणं महासुमिणं पासित्ताणं पडिबुज्झंति ॥७७।। इमे य णं देवाणुप्पिया ! तिसलाए खत्तियाणीए चोद्दस
महासुमिणा दिट्ठा, तं उरालाणं देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणादिट्ठा जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिवा, तंजहा-अत्थलाभो देवाणुप्पिया!, भोगलाभो०, पुत्तलाभो०, सुक्खलाभो देवाणुप्पिया!, रज्जलाभो देवाणु०, एवं खलु देवाणुप्पिया ! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणं राइंदिआणं वइक्वंताणं तुम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाहारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलतन्तु-संताण-विवद्धणकरं सुकुमाल-पाणिपायं अहीण, पडिपुण्ण-पंचिदियसरीरं लक्खण-वंजण-गुणोववेअं मागुम्माण-पमाणपडिपुण्ण-सुजाय-सव्वंग-सुंदरंगं ससि-सोमाकारं कंतं पियदंसणं सुरुवं दारयं पयाहिसि ॥७८|| सेऽविय णं दारए उम्मुक्क-बालभावे विन्नायपरिणयमित्ते जुव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्न-विपुल बलवाहणे चाउरंत-चक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तिलोगनायगे धम्मवर-चाउरंतचक्कवट्टी॥७९॥ तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि-दीहाऊ-कल्लाणमंगल्ल-कारगाणं देवाणुप्पिया! तिसलाए. खत्तियाणीए सुमिणा दिट्ठा ॥८॥ तए णं सिद्धत्थे राया तेसि सुमिण-लक्खण-पाढगाणं अंतिए एयम8 सोच्चा निसम्म हटे तुढे चित्त-माणंदिते पीयमणे परमसोमणस्सिए हरिसवस-विसप्पमाण-हिअए करयल जाव तेसुमिण-लक्खण-पाढगे एवं वयासी ॥८१।। एवमेयं देवाणुप्पिया!, तहमेयं देवाणुप्पिया!, अविहतमेयं देवाणुप्पिया ! इच्छियमेयं ०, पडिच्छियमेयं ०, इच्छियपडिच्छियमेयं देवाणुप्पिया!, सच्चेणं एसमटे से जहेयं तुब्भे वयहत्तिकट्ट ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुविणलक्खण-पाढए विउलेणं असणेणं पुप्फ-वत्थ-गंधल्लाललंकारेणं सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणित्ता, विउलं जीवियारिहं पीइदाणं दलयइ, दलइत्ता पडिविसज्जेइ ।।८२।। तएणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुढेइ, अब्भुट्ठित्ता जेणेव तिसला खत्तियाणी जवणिअंतरिया तेणेव उवागच्छइ,
उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ।।८३।। एवं खलु देवाणुप्पिया ! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं म पडिबुज्झंति ।।८४|| इमे अणं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिट्ठा, तं उराला णं तुमे जाव जिणे वा तेलुक्क-नायगे धम्मवर-चाउरंत-चक्कवट्टी।।८५।। तएणं ।
Q%乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
xex955555555555555555555555 श्री आगमगुणमंजूषा -१५५१55555555555555555555555555EOYOR