________________
Tox955555555555555
(३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्र)
[१०]
$$$$$$$$exoY
OCTO乐乐听听听听听听听听听听乐贝贝听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听FMC
सा तिसला खत्तिआणी एअमटुं सुच्चा निसम्म हट्टतुट्ठ जाव यहिअया करयल जाव ते सुमिणे सम्म पडिच्छइ ।।८६|| पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुन्नाया समाणी नाणणामणि-रयण-भत्ति-चित्ताओ भद्दासणाओ अब्भुढेइ, अब्भुठ्ठित्ता अतुरिअं अचवलं असंभंताए अविलंबिआए रायहंस-सरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ।।८७|| जप्पभियं च णं समणे भगवं महावीरे तंसि नायकुलंसि साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाइं इमाइं पुरापोराणाई महानिहाणाई भवंति, तंजहा-पहीणसामिआई पहीण-सेउआई पहीण-गुत्तागाराइं, उच्छिन्नसामिआई उच्छिन्न-सेउआई उच्छिन्न-गुत्तागाराइं, गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-समसंवाह-सन्निवेसेसु सिघाडएसु वा तिएसु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरहाणेसु वा गामणिद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसुवा वणेसुवा वणसंडेसु वा सुसाण-सुन्नागार-गिरिकंदर-संतिसेलोवट्ठाण-भवणगिहेसुवा सन्निक्खित्ताई चिट्ठति ताई सिद्धत्थराय-भवणंसि साहरंति ।।८८|| जं रयणिं ज णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च नायकुलं हिरण्णेवं वड्डित्था सुवण्णेणं वढित्था धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतुरेणं जणवएणं जसवाएणं वड्डित्था, विपुल-धणकणग-रयणमणि-मोत्तिय-संखसिल-प्पवाल-रत्त-रयण-माइएणं संतसार-सावइज्जेणं पीइसक्कार-समुदएणं अईव २ अभिवड्डित्था, तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारुवे अब्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ।।८९|| जप्पभिई चणं अम्हं एस दारए कुच्छिंसि गब्भत्ताए वक्ते तप्पभिइं च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं
रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्डामो, विपुल-धण-कणग-रयण-मणि-मुत्तिय-संख-सिल-प्पवाल-रत्तम रयण-माइएणं संतसारसा-वइज्जेणं पीइसक्कारेणं अईव २ अभिवड्डामो, तं जयाणं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरुवं गुण्णं ।
गुणनिप्फन्नं नामधिज्जं करिस्सामोवद्धमाणुत्ति ।।९०।। तए णं समणे भगवं महावीरे माउअणुकंपणठ्ठाए निच्चले निष्फंदे निरयणे अल्लीण-पलीणगुत्ते आवि होत्था ॥९१|| तए णं तीसे तिसलाए खत्तियाणीए अयमेयारुवे जाव संकप्पे समुप्पज्जित्था-हडे मे से गब्भे, मडे मे से गब्भे, चुए मे से गब्भे, गलिए मे से गब्भे, एस मे गब्भे पुब्वि एयइ, इयाणि नो एयइत्तिकट्ट ओहयमणसंकप्पा चित्ता-सोग-सागर-संपविठ्ठा करयल-पल्हत्थ-मुही अट्टज्झाणोवगया भूमीगयदिट्ठिया झियायइ, तंपि य सिद्धत्थराय-वरभवणं उवरय-मुइंग-तंतीतल-ताल-नाडइज्जजणमणुज्जं दीणविमणं विहरइ ॥९२।। तएणं से समणे भगवं महावीरे माउए अयमेयारुवं अब्भत्थिअं पत्थिअंमणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तए णं सा तिसला खत्तियाणी हट्टतुट्ठा जाव हयहिअया एवं वयासी ॥९३|| नो खलु मे गब्भे हडे जाव नो गलिए, मे गब्भे पुव्विं नो एयइ, इयाणिं एय-इत्तिकट्ट हट्ठ जाव एवं विहरइ, तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारुवं अभिग्गहं अभिगिण्हइनो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइत्तए ॥९४।। तए णं सा तिसला खतियाणी ण्हाया कय-बलिकम्मा कय-कोउय-मंगलपायच्छित्ता सव्वालंकार-विभूसिया तं गब्भं नाइसीएहि नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुगभयमाण-सुहेहि-भोयणच्छायणगंधमल्लेहिं ववगय-रोग-सोग-मोह-भय-परिस्समा जं तस्स गन्मस्स हिअंमियं पत्थं गब्भपोसणं तं देसे अ काले अ आहारमाहारेमाणी विवित्त-मउएहिं सयणासणेहिं पइरिक्कसुहाए मणोऽणुकूलाए विहारभूमीए पसत्थ-दोहला संपुण्ण-दोहला संमाणिय-दोहला अविमाणिअ-दोहला वुच्छिन्न-दोहला ववणीअ-दोहला सुहंसुहेणं आसइ सयइ चिट्ठइ निसीअइ तुयट्टइ विहरइ सुहंसुहेणं तं गम्भं परिवहइ॥९५|| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसे णं नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राइंदियाणं विक्कंताणं उच्चट्ठाणगएसुगहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि
पवायंसि निप्फन्न-मेइणीयंसि कालंसि पमुइय-पक्कीलिएसु जणवएसु पुव्व-रत्ता-वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं आरुग्णं दारयं xercs
/श्री आगमगुणमंजूषा - १५५२ 555555555555555555555555
AGR955555555555555555555555555555555555555555555555