SearchBrowseAboutContactDonate
Page Preview
Page 1662
Loading...
Download File
Download File
Page Text
________________ (३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्रं) ॐ ॐ ॐ ॐ ॐ ॐ ॐ पल्हायणिज्जाहिं मिउ-महुर-मंजुलाहिं गिराहिं संलवमाणी २ पडिबोहेइ ॥४८॥ तए णं सा तिसला खत्तिआणी सिद्धत्येणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणग-रयण-भत्तिच्चित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्या वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इट्ठाहि जाव संलवमाणी २ एवं वयासी ||४९|| एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तंजहागयउसभ ० गाहा । तं एएसि सामी ! उरालाणं चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सा ? ||५० || तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमहं सुच्चा निसम्म चित् आदिए पीइमणे परमसोमणस्सिए हरिस- वसविसप्पमाण-हियए धाराहय-नीव- सुरभि - कुसुम- चंचुमालइय- रोमकूवे ते सुमिणे ओगिण्हेइ, ते सुमिणे ओगिण्हित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलं खत्तिआणि ताहि इट्ठाहि जाव मंगल्लाहि मियमहुर-सस्सिरीयाहिं वग्गूहिं संलवमाणे २ एवं वयासी ॥ ५१ ॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि दीहाउकल्लाण- (ग्रं. ३००) मंगल्लकारगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तंजहा अत्थलाभो देवाप्पि ! भोगलाभो ० पुत्तलाभो सुक्खलाभो ० रज्जलाभो ० एवं खलु तमे देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अद्धठ्ठमाणं राइंदियाणं विइक्कंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारां, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमाल पाणिपायं अहीण-संपुण्ण-पंचिदियसरीरं लक्खण वंजण-गुणोववेयं माणुम्माण-प्यमाण- पडिपुण्ण-सुजाय सव्वंग सुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुरुवं दारयं पयाहिसि || १२|| सेऽविअ णं दारए उन्मुक्कबालभावे विन्नाय परिणयमित्ते जुव्वण-गमणुपत्ते सूरे वीरे विक्कते विच्छिन्न-विउलबलवाहणे रज्जवई राया भविस्सइ || ५३ ॥ तं उराला गं तुमे देवाणुप्पिए ! जाव दुच्चंपि तच्चपि अणुवूहइ || तए णं सा तिसला खत्तियाणी सिद्धत्थस्सरणो अंतिए एयमद्वं सुच्चा निसम्म हट्ठतुट्ठा जाव हियया करयल-परिग्गहिअं (यं) दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी || ५४ ॥ एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छिअमेअं सामी ! पडिच्छिअमेयं सामी ! इच्छिअ-पडिच्छिअ-मेयं सामी ! सच्चे णं एसमट्ठेसेतुभे वहत्तिकट्टु ते सुमिणे सम्मं पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नामामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ, अत्ता अतुरियमचवलमसंभंताए अविलंबिआए रायहंस- सरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी || ५५ || मा मेते उत्तम पहाणा मंगला सुमिणा दिट्ठा अन्नेहिं पावसुमेणिहिं पडिहम्मिस्संति तिकट्टु देवय-गुरुजण संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ||५६ || तए णं सिद्धत्थे खत्तिए पच्चूसकाल- समयंसि कोडुंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ॥५७॥ - खिप्पामेव भो देवाणुप्पिआ ! अज्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइअसंमज्जिओवलित्तं सुगंधवर पंचवण्णपुप्फोवयार कलिअं कालागुरुपवर-कुंदुरुक्क तुरुक्क डज्झंत-धूवमघमघंत-गंधुद्ध्याभिरामं सुगंधवर-गंधियं गंधवट्टि भूअं करेह कारवेह, करित्ता कारवित्ता य सीहासणं रयावेह, रयावित्ता ममेय-माणत्तियं खिप्पामेव पंच्चप्पिणह ||५८|| तए णं ते कोडुंबिअ - पुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयल जाव कट्टु एवं साम आणा विणणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवद्वाणसाला तेणेव उवागच्छति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं जाव सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति, उवागच्छित्ता, करयल-परिग्गहियं दसनहं सिरसावत्तं, मत्थए अंजलिं कट्टु सिद्धत्थस्स खत्तिअस्स तमाणत्तिअं पच्चप्पिणंति ॥ ५९ ॥ तए णं सिद्धत्थे खत्तिए कल्पाउप्पभायाए रयणीए फुल्लुप्पलकमल-कोमलुम्मीलियंमि अहापंडुरे पभाए, रत्तासोग-प्पगास- किंसुअ-सुअमुह- गुंजद्धराग- बंधुजीवग-पारावयचलण-नयण-परहुअ-सुरत्तलो - अणजासुअण- कुसुमरासि - हिंगुलनिअरातिरे-अरेहंत सरिसे कमलायर - संडबोहए उट्ठिअंमि सूरे सहस्सरस्सिमि दियरे ते असा Heron श्री आगमगुणमंजूषा १५४९OK GK566 [19]
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy