________________
FORO55555555555555
(३९.२) दसासुयक्खंध कप्पसूयं (बारसासूत्र)
[६]
5555555555555ONOR
55555555FOROR 555555555
历历明明明明明明明明明明明明明明明明明明明明明明明明明明5C
पमाणपक्खंत-रायलेहं कुमुअवण-विबोहगं निसा-सोहगं सुपरिमट्ठदप्पणतलोवमं हंसपडुवन्नं जोइसमुह-मंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं जणं दइअवज्जिअंपायएहि सोसयंत पुणो सोमचारूरूवं पिच्छइ सा गगणमंडल-विसाल-सोमचंकम्ममाण-तिलगं रोहिणि-मणहिअय-वल्लहं देवी पुन्नचंदं समुल्लसंतं ६॥३८॥ तओ पुणो तमपडल-परिप्फुडं चेव तेअसा पज्जलंतरूपं रत्तासोग-पगास-किसुअसुअमुह-गुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं रत्ति-विणासं उदयत्थमणेसु मुहुत्त-सुहदंसणं दुन्निरिक्खरूवं रत्तिमुद्धंत-दुप्पयार-पमद्दणं सीअवेगमहणं पिच्छइ मेरुगिरि
सयय परियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ॥३९|| तओ पुणो जच्च-कणग-लट्ठि-पइठ्ठिअं समूहनीलरत्त-पीय-सुक्किल-सुकुमालुल्लसिय' मोरपिच्छकयमुद्धयं धयं अहिय-सस्सिरीयं फालिअ-संखक-कुंद-दगरय-रयय-कलस-पंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुंगगणतल चेव ववसिएणं
पिच्छइ सिव-मउय-मारुय-लयाहय-कंपमाणं अइप्पमाणं जणपिच्छणिज्जरुवं ८॥४०॥ तओ पुणो जच्चकंचणुज्जलंत-रूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमल-कलाव-परिरायमाणं पडिपुण्ण-सव्वमंगल-भेयसमागमं पवररयण-परायंत-कमलट्ठियं नयण-भूसणकरं पभासमाणं सव्वओ चेव दीययंतं सोमलच्छीनिभेलणं सव्वपाव-परिवज्जिअं सुभं भासुरं सिरवर सव्वोउय-सुरभिकुसुम-आसत्तमल्लदामं पिच्छइ सा रयय-पुण्णकलसं ९ ॥४१|| तओ पुणो पुणरवि रविकिरणतरुणबोहिय-सहस्सपत्त-सुरभितर-पिंजरजलं जलचर-पहकर-परिहत्थग-मच्छ-परिभुज्जमाण-जलसंजयं महंतं जलंतमिव कमल-कुवलय-उप्पल-तामरसपुंडरीयउरु सप्पमाण-सिरिसमुदएणं रमणिज्जरुवसोहं पमुझ्यंत-भमरगण-मत्तमहुयरिगणुक्करोलि (ल्लि) ज्जमाण-कमलं २५० कायंबग-बहालय-चक्क-कलहंससारस-गव्विअ-सउणगण-मिहुण-सेविज्जमाणसलिलं पउमिणि-पत्तोवलग्ग-जलबिंदु-निचयचित्तं पिच्छइ सा हियय-नयणकंतं पउमसरं नाम सरं सररुहाभिरामं १०॥४२॥ तओ पुणो चंदकिरणरासि-सरिससिरिवच्छसोहं चउगमणपवड्डमाणजलसंचयं चवल-चंचलुच्चाय-प्पमाण-कल्लोल-लोलंततोयं पडुपवणाहय-चलिय चवल-पागड-तरंगरंगंत-भंगखोखुब्भमाण-सोभंत-निम्मलुक्कड-उम्मीसह-संबंध धावमाणोनियत्त-भासुर-तराभिरामं महा-मगरमच्छ-तिमितिमिगिल-निरुद्धतिलितिलियाभिधाय-कप्पूर-फेण-पसरं महानई-तुरियवेग-समागय-भमगंगावत्त-गुप्पमाणुष्वलंत-पच्चोनियत्त-भममाण-लोल-सलिलं पिच्छइ खीरोय-सायरं सा रयणिकर-सोमवयणा ११॥४३|| तओ पुणो तरुण-सूरमंडल-समप्पहं दिप्यमाणं-सोभं उत्तम-कंचण-महामणि-समूह-पवरतेय-अट्ठसहस्स-दिप्पंत-नहप्पईवं कणग-पयर-लंबमाण-मुत्तासमुज्जलं जलंतदिव्वदामं ईहावि (मि) गउसभतुरग-नर-मगर-विहग-वालग-किन्नर-रुरुसरभ-चमर-संसत्तकुंजर-वणलय-पउमलयभत्तिचित्तं गंधव्वोपवज्जमाण-संपुण्णघोसं निच्चं सजल घण-विउलजलहर-गज्जिय-सद्दाणुणाइणा देवदुंदुहि-महारवेणं सयलमवि जीवलोयं पूरयंतं कालागुरुपवरकुंदुरुक्क तुरुक्क-डझंत-धूववासंग-उत्तम-मघमघंत-गंधुधुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगंवरविमाण पुंडरीयं १२ ॥४४॥तओ पुणो पुलग-वेरिदं-नील-सासग कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल-फलिअ-सोगंधिय हंसगब्भ-अंजण-चंदप्पह-वररयणेहि महियलपइट्ठिअंगगणमंडलंतं पभासयंत तुंगं मेरुगिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३॥४५॥ सिहि च-सा विउलुज्जल-पिंगल-महघय-परिसिच्चमाण-निळूमधगधगाइय-जलंत-जालुज्जलाभिरामं तरतम-जोगजुत्तेहिं जालपयरेहिं अणुण्णमिव अणुप्पइण्णं पिच्छइ जालुज्जलणगं अंबरं व कत्थइ पयंतं अइवेगचंचलं सिहि १४॥४६|| इमे एयारिसे सुभे सोमे पियदंसणे सुरुवे सुविणे दह्ण सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी ।। एए चउदस सुमिणे, सव्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ।।४७|| तए णं सा तिसला खत्तियाणी इमे एयारुवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा
समाणी हट्टतुट्ठ-जावहियया धाराहयकर्यब-पुफ्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुठ्ठित्ता पायपीढाओ पच्चोरुहइ, प्र पच्चोरुहित्ता अतुरिअम, चवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ उवागच्छित्ता सिद्धत्थं र खत्तिअं ताहिं इठ्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययKeros####5555555555[श्री आगमगुणमंजूषा - १५४८555555555555555555555:08