________________
| MON 95%
%%%%%%%%%%
(३९.२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्र)
55%%%%%%%%%%%
%
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO
महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भत्ताए साहरिए तं रयणिं च णं सा तिसला खत्तियाणी 卐 तंसि तारिसगंसि वासघरंसि अभिंतरओ सचित्तकम्मे बाहिरओ दूमिअघट्ठमढे विचित्त-उल्लोअ चिल्लियतले मणिरयण-पणासिअंधयारे बहुसम-सुविभत्त
भूमिमागे पंचवन्न-सरस सुरभिमुक्क-पुप्फपुंजोवयारकलिए कालागुरु-पवरकुंदुरुक्कतुरुक्क-डज्झंत-धुवम-धमघंत-गंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूए तंसि
तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नएमज्झे णयगंभीरे गंगापुलिणवालुअ-उद्दालसालिसए ओअविअ-खोमिअ-दुगुल्लपट्टम पडिच्छन्ने सुविरइअ-रयत्ताणे रत्तंसयसंवुए सुरम्मे आइणगरुय-बूरनवणीअ-तूल-तुल्लफासे सुगंधवर-कुसुम-चुन्नसयणोवयारकलिए, पुव्वरत्तावरत्त-कालसमयंसि
सुत्तजागरा ओहीरमाणी २ इमेआरुवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय-वसहसीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाणभवण-रयणुच्चयसिहिं च ॥३२॥ तए णं सा तिसला खत्तिआणी तप्पढमयाए तओअ-चउइंतमूसिअ-गलिय-विपुलजलहरहार-निकरखीरसागर-ससंककिरण-दगरय-रययमहासेल-पंडुरतरं समागय-महुयर-सुगंध-दाणवासिय-कपोल-मूलं देवराय कुजरं (व) वरप्पमाणं पिच्छइ सजल-घणविपुलजलहर-गज्जिय-गंभीरचारुघोसं इमं सुभं सव्वलक्खणकयंबिअं वरोरुं १॥३३।। तओ पुणो धवल-कमलपत्त-पयराइ-रेगरुवप्पभं पहासमुदओववहारेहिं सव्वओ चेव दीययंतं अइसिरि-भरपिल्लणावि-सप्पंत-केत-सोहंत-चारुककुहं तणुसुइ-सुकुमाल-लोम-निद्धच्छविं थिर-सुबुद्ध-मंसलोवचिअ-लट्ठ-सुविभत्तसुंदरंगं पिच्छइ धणवट्टलट्ठ-उक्किट्ठ-विसिट्ठ-तुप्पग्ग-तिक्खसिंग दंतं सिवं समाण-सोहंत-सुद्धदंतं वसहं अमिअ-गुणमंगलमुहं २ ॥३४॥ तओ पुणो हार-निकरखीरसागर-ससंककिरण-दगरय-रयय-महासेलपंडुरंग (ग्रं.२००) रमणिज्ज-पिच्छणिज्जं थिरलट्ठ-पउट्ठ-पट्ट-पीवरसुसिलिट्ठविसिट्ठतिक्खदाढा-विडंबिअमुहं परिकम्मिअ-जच्च-कमल-कोमल-पमाण-सोहंत लट्ठ-उठें रत्तुप्पलपत्तमउअ-सुकुमाल-तालु-निल्लालियग्गजीहं मूसागय-पवरकणग-ताविअ-आवत्तायंतवट्टतडिय-विमल-सरिस-नयणं विसाल-पीवरवरोरु पडिपुन्नविमल-खंधं मिउविसय-सुहुमलक्खण-पसत्थ-विच्छिन्नकेसराडोवसोहिअं ऊसिअ-सुनिम्मिअ सुजाय-अप्फोडिअ-लंगूलं सोमं सोमाकारं लीलायंतं नहयलाओ ओवयमाणं नियग-वयण-मइवयंत पिच्छइ सा गाढतिक्खग्गनहं सीहं वयणसिरी-पल्लव-पत्तचारुजीहं ३ ॥३५॥ तओ पुणो पुन्न-चंदवयणा, उच्चागयठाण-लट्ठसंठिअं पसत्थरुवं सुपइट्ठिअ-कणगकुम्भसरिसोवमाणचलणं अच्चुन्नय-पीणरइअमंसलउन्नयतणु-तंबनिद्धनहं कमल-पलास-सुकुमालकरचरणं-कोमलवरंगुलिं कुरुविंदावत्त-वट्टाणुपुव्वजंघं निगूढजाणुंगयवरकर-सरिस-पीवरोरुंचामीकररइअमेहलाजुत्तकंत-विच्छिन्न-सोणिचक्कं जच्चजण-भमर-जलय-पयर-उज्जुअ-समसंहिअ-तणुअ-आइज्जलडह-सुकुमाल-मउअर-मणिज्ज-रोमराइं नाभीमंडलसुंदर-विसालपसत्थजधणं करयलमाइअ-पसत्थ-तिवलिय-मज्झं नाणामणि-कणग-रयण-विमल-महातवणिज्जाभरणभूसण-विराइयंगोवंगिं हार-विरायंतकुंदमाल-परिणद्ध-जल-जलित-थणजुअलविमलकलसं आइय पत्तिअ विभूसिएणं सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालिय-विरइएण कंठमणिसुत्तएण य कुंडल-जुअलुलसंत-अंसोवसत्त-सोभंत-सप्पभेणं सोभागुणसमुद्दएणं आणणं-कुडुबिएणं कमलामल-विसाल-रमणिज्ज-लोअणं कमल-पज्जलंत-करगहिअ मुक्कतोयलीलावायकयपक्खएणं सुविसद-कसिण-धण-सण्हलंबंत-केसहत्थं पउमद्दह-कमल-वासिणिसिरिंभगवंइ पिच्छइ हिमवंत-सेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं ४॥३६।। तओ पुणो सरस-कुसुम-मंदार-दामरमणिज्ज भूअं चंपगासोग-पुन्नागनाग-पिअंगु-सिरी-समुग्गरगमल्लिआ-जाइ-जूहि-अंकोल्लकोज्ज-कोरिंट-पत्त-दमणय-नवमालिअबउल-तिलय-वासंतिअ-पउमुप्पलपाडल-कुंदाइ-मुत्त-सहकार-सुरभि गंधि अणुवम-मणोहरेणं गंधेणं दस दिसाओवि वासयंतं सव्वोउअ-सुरभिकुसुम-मल्लधवल-विलसंत-कंत-बहुवन्न-भत्तिचित्तं छप्पय-महुअरि-भमरगण-गुमगुमायंत-निलितगुंजंत-देसभागं दामं पिच्छइ नहंगणतलाओ ओवयंतं ५॥३७|| ससि च गोखीरफेण-दगरय-रयय-कलस-पंडुरं सुभं हिअय-नयण-कंतं पडिपुन्नं तिमिर-निकर घणगुहिरवितिमिरकर
C%乐听听听听听听听明明明明明坂明明细听听听听听听听听听听听听听听$听听听听听听听听听听听听听$明明COM
More
5
55555
श्री आगमगुणमंजूषा ०१५५७555555555$$$$$$$$$$$$$$$
FOTORA